ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

katame  cattāro  sace  bhikkhave  bhikkhuparisā  ānandaṃ dassanāya upasaṅkamati
dassanenapi   sā   attamanā   hoti  tattha  ce  ānando  dhammaṃ  bhāsati
bhāsitenapi    sā   attamanā   hoti   atittāva   bhikkhave   bhikkhuparisā
hoti    atha    ānando    tuṇhī    bhavati   .    sace   bhikkhunīparisā
Ānandaṃ    dassanāya   upasaṅkamati   dassanenapi   sā   attamanā   hoti
tattha   ce   ānando   dhammaṃ  bhāsati  bhāsitenapi  sā  attamanā  hoti
atittāva bhikkhave bhikkhunīparisā hoti atha ānando tuṇhī bhavati.
     {129.1}   Sace   bhikkhave   upāsakaparisā   ānandaṃ   dassanāya
upasaṅkamati   dassanenapi   sā   attamanā   hoti   tattha  ce  ānando
dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā   hoti  atittāva  bhikkhave
upāsakaparisā hoti atha ānando tuṇhī bhavati.
     {129.2}   Sace   bhikkhave   upāsikāparisā   ānandaṃ  dassanāya
upasaṅkamati   dassanenapi   sā   attamanā   hoti   tattha  ce  ānando
dhammaṃ   bhāsati   bhāsitenapi   sā   attamanā   hoti  atittāva  bhikkhave
upāsikāparisā   hoti   atha   ānando   tuṇhī   bhavati   .  ime  kho
bhikkhave cattāro acchariyā abbhutadhammā ānandeti.



             The Pali Tipitaka in Roman Character Volume 21 page 178-179. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3791              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3791              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=129&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=128              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=129              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8715              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8715              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]