ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [130]   Cattārome   bhikkhave   acchariyā   abbhutadhammā  raññe
cakkavattimhi   katame   cattāro   sace   bhikkhave  khattiyaparisā  rājānaṃ
cakkavattiṃ   dassanāya  upasaṅkamati  dassanenapi  sā  attamanā  hoti  tattha
ce  rājā  cakkavattī  bhāsati  bhāsitenapi  sā  attamanā  hoti atittāva
bhikkhave  khattiyaparisā  hoti  atha  rājā  cakkavattī  tuṇhī  bhavati . Sace
bhikkhave    brāhmaṇaparisā   rājānaṃ   cakkavattiṃ   dassanāya   upasaṅkamati
dassanenapi   sā  attamanā  hoti  tattha  ce  rājā   cakkavattī  bhāsati
bhāsitenapi  sā  attamanā  hoti  atittāva  bhikkhave  brāhmaṇaparisā hoti
atha   rājā   cakkavattī   tuṇhī   bhavati  .  sace  bhikkhave  gahapatiparisā
rājānaṃ      cakkavattiṃ    dassanāya    upasaṅkamati    dassanenapi    sā

--------------------------------------------------------------------------------------------- page180.

Attamanā hoti tattha ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave gahapatiparisā hoti atha rājā cakkavattī tuṇhī bhavati . sace bhikkhave samaṇaparisā rājānaṃ cakkavattiṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce rājā cakkavattī bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave samaṇaparisā hoti atha rājā cakkavattī tuṇhī bhavati . ime kho bhikkhave cattāro acchariyā abbhutadhammā raññe cakkavattimhi. {130.1} Evameva kho bhikkhave cattāro acchariyā abbhutadhammā ānande katame cattāro sace bhikkhave bhikkhuparisā ānandaṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave bhikkhuparisā hoti atha ānando tuṇhī bhavati . sace bhikkhave bhikkhunīparisā .... Sace bhikkhave upāsakaparisā ... . sace bhikkhave upāsikāparisā ānandaṃ dassanāya upasaṅkamati dassanenapi sā attamanā hoti tattha ce ānando dhammaṃ bhāsati bhāsitenapi sā attamanā hoti atittāva bhikkhave upāsikāparisā hoti atha ānando tuṇhī bhavati . ime kho bhikkhave cattāro acchariyā abbhutadhammā ānandeti. Bhayavaggo tatiyo [1]- @Footnote: (1) Po. tassuddānaṃ @ attānuvādaūmi ca, dve ca nānā dve ca honti @ metatā dve ca acchariyā abbhūtā aparā duveti 2-. @2 Yu. abbhūtadhammā parā dveti.


             The Pali Tipitaka in Roman Character Volume 21 page 179-180. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3807&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3807&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=130&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=129              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=130              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8728              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8728              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]