ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Ābhāvaggo pañcamo
     [141]    Catasso   imā   bhikkhave   ābhā   katamā   catasso
candābhā   suriyābhā   aggābhā  paññābhā  imā  kho  bhikkhave  catasso
ābhā    etadaggaṃ    bhikkhave    imāsaṃ    catassannaṃ   ābhānaṃ   yadidaṃ
paññābhāti.
     [142]    Catasso    imā   bhikkhave   pabhā   katamā   catasso
@Footnote: 1-2 Po. Yu. ca.
@3 Ma.    saṃyojanaṃ paṭibhāṇo           ugghatitaññu uṭṭhānaṃ
@        sāvajjo dve ca sīlāni        nikkaṭṭhadhammavādī cāti.

--------------------------------------------------------------------------------------------- page188.

Candappabhā suriyappabhā aggippabhā paññāppabhā imā kho bhikkhave catasso pabhā etadaggaṃ bhikkhave imāsaṃ catassannaṃ pabhānaṃ yadidaṃ paññāppabhāti. [143] Cattārome bhikkhave ālokā katame cattāro candāloko suriyāloko aggāloko paññāloko ime kho bhikkhave cattāro ālokā etadaggaṃ bhikkhave imesaṃ catunnaṃ ālokānaṃ yadidaṃ paññālokoti. [144] Cattārome bhikkhave obhāsā katame cattāro candobhāso suriyobhāso aggobhāso paññobhāso ime kho bhikkhave cattāro obhāsā etadaggaṃ bhikkhave imesaṃ catunnaṃ obhāsānaṃ yadidaṃ paññobhāsoti. [145] Cattārome bhikkhave pajjotā katame cattāro candappajjoto suriyappajjoto aggippajjoto paññāppajjoto ime kho bhikkhave cattāro pajjotā etadaggaṃ bhikkhave imesaṃ catunnaṃ pajjotānaṃ yadidaṃ paññāppajjototi. [146] Cattārome bhikkhave kālā katame cattāro kālena dhammassavanaṃ kālena dhammasākacchā kālena samatho 1- kālena vipassanā ime kho bhikkhave cattāro kālāti. [147] Cattārome bhikkhave kālā sammābhāviyamānā sammā- anuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti katame cattāro kālena dhammassavanaṃ kālena dhammasākacchā kālena samatho kālena @Footnote: 1 Ma. kālena sammasanā. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page189.

Vipassanā ime kho bhikkhave cattāro kālā sammābhāviyamānā sammāanuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpenti seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante [1]- udakaṃ yathāninnaṃ pavattamānaṃ pabbatakandarapadarasākhā paripūreti pabbatakandarapadarasākhā paripūrā kusobbhe paripūrenti kusobbhā paripūrā mahāsobbhe paripūrenti mahāsobbhā paripūrā kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti mahānadiyo paripūrā samuddasāgaraṃ 2- paripūrenti evameva kho bhikkhave ime cattāro kālā sammābhāviyamānā sammāanuparivattiyamānā anupubbena āsavānaṃ khayaṃ pāpentīti. [148] Cattārīmāni bhikkhave vacīduccaritāni katamāni cattāri musāvādo pisuṇā vācā pharusā vācā samphappalāpo imāni kho bhikkhave cattāri vacīduccaritānīti. [149] Cattārīmāni bhikkhave vacīsucaritāni katamāni cattāri saccavācā apisuṇavācā saṇhavācā mantābhāsā 3- imāni kho bhikkhave cattāri vacīsucaritānīti. [150] Cattārome bhikkhave sārā katame cattāro sīlasāro samādhisāro paññāsāro vimuttisāro ime kho bhikkhave cattāro sārāti. Ābhāvaggo pañcamo. Tatiyo paṇṇāsako niṭṭhito. [4]- @Footnote: 1 Po. Ma. Yu. taṃ. 2 Ma. samuddaṃ. 3 ma mantabhāsā. 4 Ma. Yu. @ tassuddānaṃ @ ābhā pabhā ca ālokā obhāsā ceva pajjotā @ dve kālā caritā dve ca honti sārena te dasāti.


             The Pali Tipitaka in Roman Character Volume 21 page 187-189. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3986&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3986&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=141&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=131              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=141              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8802              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8802              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]