ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Paṭipadāvaggo dutiyo
     [161]   Catasso   imā   bhikkhave   paṭipadā   katamā   catasso
dukkhā   paṭipadā   dandhābhiññā   dukkhā   paṭipadā   khippābhiññā   sukhā
paṭipadā    dandhābhiññā    sukhā    paṭipadā   khippābhiññā   imā   kho
bhikkhave catasso paṭipadāti.
     [162]  Catasso  imā  bhikkhave  paṭipadā  katamā  catasso  dukkhā
paṭipadā   dandhābhiññā   dukkhā   paṭipadā   khippābhiññā   sukhā  paṭipadā
dandhābhiññā sukhā paṭipadā khippābhiññā.
     {162.1}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  dandhābhiññā  idha
bhikkhave   ekacco   puggalo  pakatiyāpi  tibbarāgajātiko  hoti  abhikkhaṇaṃ
rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbadosajātiko  hoti
abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbamohajātiko
hoti    abhikkhaṇaṃ    mohajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   tassimāni
pañcindriyāni  mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ  satindriyaṃ
samādhindriyaṃ   paññindriyaṃ   so   imesaṃ   pañcannaṃ   indriyānaṃ  muduttā
dandhaṃ   anantariyaṃ  1-  pāpuṇāti  āsavānaṃ  khayāya  ayaṃ  vuccati  bhikkhave
dukkhā paṭipadā dandhābhiññā.
     {162.2}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  khippābhiññā  idha
bhikkhave   ekacco   puggalo  pakatiyāpi  tibbarāgajātiko  hoti  abhikkhaṇaṃ
rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbadosajātiko  hoti
abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbamohajātiko
@Footnote: 1 Ma. Yu. ānantariyaṃ. ito paraṃ īdisameva.
Hoti    abhikkhaṇaṃ    mohajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   tassimāni
pañcindriyāni     adhimattāni    pātubhavanti    saddhindriyaṃ    viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
adhimattattā    khippaṃ    anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya   ayaṃ
vuccati bhikkhave dukkhā paṭipadā khippābhiññā.
     {162.3}   Katamā  ca  bhikkhave  sukhā  paṭipadā  dandhābhiññā  idha
bhikkhave   ekacco   puggalo   pakatiyāpi  na  tibbarāgajātiko  hoti  na
abhikkhaṇaṃ  rāgajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti pakatiyāpi na tibbadosajātiko
hoti   na   abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  na
tibbamohajātiko  hoti  na  abhikkhaṇaṃ  mohajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā   dandhaṃ   anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya  ayaṃ  vuccati
bhikkhave sukhā paṭipadā dandhābhiññā.
     {162.4}   Katamā  ca  bhikkhave  sukhā  paṭipadā  khippābhiññā  idha
bhikkhave   ekacco   puggalo   pakatiyāpi  na  tibbarāgajātiko  hoti  na
abhikkhaṇaṃ    rāgajaṃ    dukkhaṃ    domanassaṃ    paṭisaṃvedeti   pakatiyāpi   na
tibbadosajātiko    hoti    na    abhikkhaṇaṃ    dosajaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvedeti    pakatiyāpi    na   tibbamohajātiko   hoti   na   abhikkhaṇaṃ
mohajaṃ    dukkhaṃ    domanassaṃ    paṭisaṃvedeti    tassimāni   pañcindriyāni
adhimattāni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ satindriyaṃ samādhindriyaṃ
Paññindriyaṃ    so   imesaṃ   pañcannaṃ   indriyānaṃ   adhimattattā   khippaṃ
anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya   ayaṃ   vuccati  bhikkhave  sukhā
paṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadāti.
     [163]   Catasso   imā   bhikkhave   paṭipadā   katamā   catasso
dukkhā   paṭipadā   dandhābhiññā   dukkhā   paṭipadā   khippābhiññā   sukhā
paṭipadā dandhābhiññā sukhā paṭipadā khippābhiññā.
     {163.1}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  dandhābhiññā  idha
bhikkhave   bhikkhu   asubhānupassī   kāye   viharati   āhāre  paṭikkūlasaññī
sabbaloke   anabhiratasaññī   1-  sabbasaṅkhāresu  aniccānupassī  maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya   viharati   saddhābalaṃ   hirībalaṃ  ottappabalaṃ  viriyabalaṃ  paññābalaṃ
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā  dandhaṃ  anantariyaṃ  pāpuṇāti  āsavānaṃ  khayāya  ayaṃ vuccati bhikkhave
dukkhā paṭipadā dandhābhiññā.
     {163.2}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  khippābhiññā  idha
bhikkhave  bhikkhu  asubhānupassī  kāye viharati āhāre paṭikkūlasaññī sabbaloke
anabhiratasaññī   sabbasaṅkhāresu   aniccānupassī   maraṇasaññā   kho   panassa
ajjhattaṃ   supaṭṭhitā   hoti   so  imāni  pañca  sekkhabalāni  upanissāya
viharati   saddhābalaṃ   hirībalaṃ   ottappabalaṃ   viriyabalaṃ  paññābalaṃ  tassimāni
pañcindriyāni     adhimattāni    pātubhavanti    saddhindriyaṃ    viriyindriyaṃ
@Footnote: 1 Ma. anabhiratisaññī.
Satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
adhimattattā   khippaṃ   anantariyaṃ  pāpuṇāti  āsavānaṃ  khayāya  ayaṃ  vuccati
bhikkhave dukkhā paṭipadā khippābhiññā.
     {163.3}   Katamā  ca  bhikkhave  sukhā  paṭipadā  dandhābhiññā  idha
bhikkhave  bhikkhu  vivicceva  kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ
vivekajaṃ  pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja  viharati  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ  avitakkaṃ  avicāraṃ  samādhijaṃ
pītisukhaṃ  dutiyaṃ  jhānaṃ  upasampajja  viharati  pītiyā  ca  virāgā upekkhako ca
viharati  sato  ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ  ariyā
ācikkhanti  upekkhako  satimā  sukhavihārīti  tatiyaṃ  jhānaṃ  upasampajja viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā   adukkhamasukhaṃ   upekkhāsatipārisuddhiṃ   catutthaṃ  jhānaṃ  upasampajja
viharati   so   imāni   pañca  sekkhabalāni  upanissāya  viharati  saddhābalaṃ
hirībalaṃ    ottappabalaṃ    viriyabalaṃ   paññābalaṃ   tassimāni   pañcindriyāni
mudūni   pātubhavanti   saddhindriyaṃ  viriyindriyaṃ  satindriyaṃ  samādhindriyaṃ
paññindriyaṃ   so   imesaṃ  pañcannaṃ  indriyānaṃ  muduttā  dandhaṃ  anantariyaṃ
pāpuṇāti   āsavānaṃ   khayāya   ayaṃ   vuccati   bhikkhave   sukhā  paṭipadā
dandhābhiññā.
     {163.4}   Katamā  ca  bhikkhave  sukhā  paṭipadā  khippābhiññā  idha
bhikkhave   bhikkhu   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati    vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja
Viharati   pītiyā   ca   virāgā   .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati
sukhassa   ca   pahānā   dukkhassa   ca   pahānā   .pe.   catutthaṃ  jhānaṃ
upasampajja    viharati    so   imāni   pañca   sekkhabalāni   upanissāya
viharati     saddhābalaṃ     hirībalaṃ    ottappabalaṃ    viriyabalaṃ    paññābalaṃ
tassimāni     pañcindriyāni     adhimattāni     pātubhavanti    saddhindriyaṃ
viriyindriyaṃ  satindriyaṃ  samādhindriyaṃ  paññindriyaṃ  so  imesaṃ  pañcannaṃ
indriyānaṃ   adhimattattā   khippaṃ   anantariyaṃ  pāpuṇāti  āsavānaṃ  khayāya
ayaṃ  vuccati  bhikkhave  sukhā  paṭipadā  khippābhiññā  .  imā  kho bhikkhave
catasso paṭipadāti.
     [164]   Catasso   imā   bhikkhave   paṭipadā   katamā   catasso
akkhamā   paṭipadā   khamā   paṭipadā   damā  paṭipadā  samā  paṭipadā .
Katamā   ca  bhikkhave  akkhamā  paṭipadā  idha  bhikkhave  ekacco  puggalo
akkosantaṃ    paccakkosati    rosantaṃ    paṭirosati   bhaṇḍantaṃ   paṭibhaṇḍati
ayaṃ vuccati bhikkhave akkhamā paṭipadā.
     {164.1}  Katamā  ca  bhikkhave  khamā paṭipadā idha bhikkhave ekacco
puggalo   akkosantaṃ   na   paccakkosati  rosantaṃ  na  paṭirosati  bhaṇḍantaṃ
na paṭibhaṇḍati ayaṃ vuccati bhikkhave khamā paṭipadā.
     {164.2}  Katamā  ca  bhikkhave  damā  paṭipadā  idha bhikkhave  bhikkhu
cakkhunā    rūpaṃ    disvā   na   nimittaggāhī   hoti   nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā       akusalā       dhammā       anvāssaveyyuṃ       tassa
Saṃvarāya     paṭipajjati     rakkhati    cakkhundriyaṃ    cakkhundriye    saṃvaraṃ
āpajjati   sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā
dhammaṃ     viññāya     na     nimittaggāhī    hoti    nānubyañjanaggāhī
yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati   manindriyaṃ   manindriye   saṃvaraṃ   āpajjati  ayaṃ  vuccati  bhikkhave
damā paṭipadā.
     {164.3}  Katamā  ca  bhikkhave  samā  paṭipadā  idha  bhikkhave bhikkhu
uppannaṃ   kāmavitakkaṃ  nādhivāseti  pajahati  vinodeti  sameti  byantīkaroti
anabhāvaṃ  gameti  uppannaṃ  byāpādavitakkaṃ  ...  uppannaṃ vihiṃsāvitakkaṃ ...
Uppannuppanne   pāpake  akusale  dhamme  nādhivāseti  pajahati  vinodeti
sameti  byantīkaroti  anabhāvaṃ  gameti  ayaṃ  vuccati bhikkhave samā paṭipadā.
Imā kho bhikkhave catasso paṭipadāti.
     [165]   Catasso   imā   bhikkhave   paṭipadā   katamā   catasso
akkhamā paṭipadā khamā paṭipadā damā paṭipadā samā paṭipadā.
     {165.1}  Katamā  ca bhikkhave akkhamā paṭipadā idha bhikkhave ekacco
puggalo  akkhamo  hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapa-
siriṃsapasamphassānaṃ    duruttānaṃ    durāgatānaṃ    vacanapathānaṃ    uppannānaṃ
sārīrikānaṃ  vedanānaṃ  dukkhānaṃ  tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ
pāṇaharānaṃ   anadhivāsakajātiko   hoti   ayaṃ   vuccati   bhikkhave  akkhamā
Paṭipadā.
     {165.2}  Katamā  ca  bhikkhave  khamā paṭipadā idha bhikkhave ekacco
puggalo   khamo  hoti  sītassa  uṇhassa  jighacchāya  pipāsāya  ḍaṃsamakasavā-
tātapasiriṃsapasamphassānaṃ   duruttānaṃ   durāgatānaṃ   vacanapathānaṃ   uppannānaṃ
sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tibbānaṃ   kharānaṃ   kaṭukānaṃ  asātānaṃ
amanāpānaṃ   pāṇaharānaṃ   adhivāsakajātiko   hoti   ayaṃ  vuccati  bhikkhave
khamā paṭipadā.
     {165.3}  Katamā  ca  bhikkhave  damā  paṭipadā  idha  bhikkhave bhikkhu
cakkhunā    rūpaṃ    disvā   na   nimittaggāhī   hoti   nānubyañjanaggāhī
yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati    cakkhundriyaṃ   cakkhundriye   saṃvaraṃ   āpajjati   sotena   saddaṃ
sutvā ... Ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... Kāyena
phoṭṭhabbaṃ   phusitvā  ...  manasā  dhammaṃ  viññāya  na  nimittaggāhī  hoti
nānubyañjanaggāhī     yatvādhikaraṇamenaṃ    manindriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   manindriyaṃ   manindriye   saṃvaraṃ   āpajjati
ayaṃ vuccati bhikkhave damā paṭipadā.
     {165.4}  Katamā  ca  bhikkhave  samā  paṭipadā  idha  bhikkhave bhikkhu
uppannaṃ     kāmavitakkaṃ    nādhivāseti    pajahati    vinodeti    sameti
byantīkaroti    anabhāvaṃ    gameti    uppannaṃ    byāpādavitakkaṃ    ...
Uppannaṃ    vihiṃsāvitakkaṃ    uppannuppanne    pāpake   akusale   dhamme
nādhivāseti   pajahati   vinodeti   sameti   byantīkaroti  anabhāvaṃ  gameti
Ayaṃ   vuccati   bhikkhave  samā  paṭipadā  .  imā  kho  bhikkhave  catasso
paṭipadāti.
     [166]   Catasso  imā  bhikkhave  paṭipadā  katamā  tasso  dukkhā
paṭipadā     dandhābhiññā     dukkhā    paṭipadā    khippābhiññā    sukhā
paṭipadā   dandhābhiññā   sukhā   paṭipadā  khippābhiññā  .  tatra  bhikkhave
yāyaṃ   paṭipadā   dukkhā  dandhābhiññā  ayaṃ  bhikkhave  paṭipadā  ubhayeneva
hīnā    akkhāyati    yampāyaṃ    paṭipadā    dukkhā   imināpāyaṃ   hīnā
akkhāyati    yampāyaṃ   paṭipadā   dandhā   imināpāyaṃ   hīnā   akkhāyati
ayaṃ   bhikkhave   paṭipadā  ubhayeneva  hīnā  akkhāyati  .  tatra  bhikkhave
yāyaṃ   paṭipadā   dukkhā   khippābhiññā  ayaṃ  bhikkhave  paṭipadā  dukkhattā
hīnā   akkhāyati   .  tatra  bhikkhave  yāyaṃ  paṭipadā  sukhā  dandhābhiññā
ayaṃ  bhikkhave  paṭipadā  dandhattā  hīnā  akkhāyati  .  tatra bhikkhave yāyaṃ
paṭipadā    sukhā    khippābhiññā   ayaṃ   bhikkhave   paṭipadā   ubhayeneva
paṇītā    akkhāyati    yampāyaṃ    paṭipadā   sukhā   imināpāyaṃ   paṇītā
akkhāyati   yampāyaṃ   paṭipadā   khippā   imināpāyaṃ   paṇītā   akkhāyati
ayaṃ  bhikkhave  paṭipadā  ubhayeneva  paṇītā  akkhāyati . Imā kho bhikkhave
catasso paṭipadāti.
     [167]  Athakho  āyasmā  sārīputto yenāyasmā mahāmoggallāno
tenupasaṅkami    upasaṅkamitvā    āyasmatā    mahāmoggallānena   saddhiṃ
sammodi    sammodanīyaṃ    kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ
Nisīdi    ekamantaṃ   nisinno   kho   āyasmā   sārīputto   āyasmantaṃ
mahāmoggallānaṃ    etadavoca   catasso   imā   āvuso   moggallāna
paṭipadā    katamā    catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā
paṭipadā   khippābhiññā   sukhā   paṭipadā   dandhābhiññā   sukhā   paṭipadā
khippābhiññā   imā   kho   āvuso   catasso  paṭipadā  imāsaṃ  āvuso
catassannaṃ   paṭipadānaṃ   katamaṃ  te  paṭipadaṃ  āgamma  anupādāya  āsavehi
cittaṃ   vimuttanti  .  catasso  imā  āvuso  sārīputta  paṭipadā  katamā
catasso     dukkhā     paṭipadā     dandhābhiññā     dukkhā    paṭipadā
khippābhiññā     sukhā     paṭipadā     dandhābhiññā    sukhā    paṭipadā
khippābhiññā   imā   kho   āvuso   catasso  paṭipadā  imāsaṃ  āvuso
catassannaṃ   paṭipadānaṃ   yāyaṃ   paṭipadā   dukkhā   khippābhiññā  imaṃ  me
paṭipadaṃ āgamma anupādāya āsavehi cittaṃ vimuttanti.
     [168]    Athakho    āyasmā    mahāmoggallāno   yenāyasmā
sārīputto    tenupasaṅkami   upasaṅkamitvā  āyasmatā  sārīputtena  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi
ekamantaṃ    nisinno    kho   āyasmā   mahāmoggallāno   āyasmantaṃ
sārīputtaṃ  etadavoca  catasso  imā  āvuso  sārīputta  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ
Paṭipadānaṃ   katamaṃ   te   paṭipadaṃ   āgamma   anupādāya  āsavehi  cittaṃ
vimuttanti   .   catasso   imā   āvuso  moggallāna  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ
paṭipadānaṃ    yāyaṃ   paṭipadā   sukhā   khippābhiññā   imaṃ   me   paṭipadaṃ
āgamma anupādāya āsavehi cittaṃ vimuttanti.
     [169]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   ekacco  puggalo  diṭṭheva  dhamme
sasaṅkhāraparinibbāyī    hoti   idha   pana   bhikkhave   ekacco   puggalo
kāyassa   bhedā  sasaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave  ekacco
puggalo   diṭṭheva   dhamme  asaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave
ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
     {169.1}  Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya     viharati    saddhābalaṃ    hirībalaṃ    ottappabalaṃ    viriyabalaṃ
Paññābalaṃ     tassimāni     pañcindriyāni     adhimattāni     pātubhavanti
saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ  paññindriyaṃ  so
imesaṃ     pañcannaṃ     indriyānaṃ    adhimattattā    diṭṭheva    dhamme
sasaṅkhāraparinibbāyī    hoti   evaṃ   kho   bhikkhave   puggalo   diṭṭheva
dhamme sasaṅkhāraparinibbāyī hoti.
     {169.2}  Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya   viharati   saddhābalaṃ   hirībalaṃ  ottappabalaṃ  viriyabalaṃ  paññābalaṃ
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā   kāyassa  bhedā  sasaṅkhāraparinibbāyī  hoti  evaṃ  kho  bhikkhave
puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.
     {169.3}  Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  vivicceva  kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati   vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca
pahānā   dukkhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
so   imāni   pañca   sekkhabalāni  upanissāya  viharati  saddhābalaṃ  hirībalaṃ
Ottappabalaṃ      viriyabalaṃ     paññābalaṃ     tassimāni     pañcindriyāni
adhimattāni      pātubhavanti     saddhindriyaṃ     viriyindriyaṃ     satindriyaṃ
samādhindriyaṃ     paññindriyaṃ     so    imesaṃ    pañcannaṃ    indriyānaṃ
adhimattattā   diṭṭheva   dhamme   asaṅkhāraparinibbāyī   hoti   evaṃ  kho
bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.
     {169.4}  Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  vivicceva  kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati   vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca
pahānā   dukkhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
so   imāni   pañca   sekkhabalāni  upanissāya  viharati  saddhābalaṃ  hirībalaṃ
ottappabalaṃ    viriyabalaṃ    paññābalaṃ    tassimāni   pañcindriyāni   mudūni
pātubhavanti     saddhindriyaṃ     viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ
paññindriyaṃ    so    imesaṃ   pañcannaṃ   indriyānaṃ   muduttā   kāyassa
bhedā    asaṅkhāraparinibbāyī    hoti   evaṃ   kho   bhikkhave   puggalo
kāyassa   bhedā   asaṅkhāraparinibbāyī   hoti   .   ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
     [170]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
ghositārāme  .  tatra  kho  āyasmā  ānando bhikkhū āmantesi āvuso
bhikkhavoti  .  āvusoti  kho  te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā   ānando   etadavoca   yo   hi  koci  āvuso  bhikkhu  vā
bhikkhunī   vā   mama   santike   arahattappattiṃ  byākaroti  sabbaso  catūhi
maggehi   etesaṃ   vā   aññatarena   katamehi   catūhi  idhāvuso  bhikkhu
samathapubbaṅgamaṃ    vipassanaṃ    bhāveti    tassa    samathapubbaṅgamaṃ   vipassanaṃ
bhāvayato  maggo  sañjāyati  so  taṃ  maggaṃ  āsevati  bhāveti bahulīkaroti
tassa    taṃ   maggaṃ   āsevato   bhāvayato   bahulīkaroto   saññojanāni
pahīyanti anusayā byantīhonti.
     {170.1}   Puna   caparaṃ   āvuso  bhikkhu  vipassanāpubbaṅgamaṃ  samathaṃ
bhāveti   tassa   vipassanāpubbaṅgamaṃ   samathaṃ   bhāvayato  maggo  sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {170.2}  Puna  caparaṃ  āvuso  bhikkhu  samathavipassanaṃ yuganaddhaṃ bhāveti
tassa   samathavipassanaṃ   yuganaddhaṃ   bhāvayato   maggo   sañjāyati   so  taṃ
maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {170.3}  Puna  caparaṃ  āvuso  bhikkhuno  dhammuddhaccaviggahitaṃ  mānasaṃ
hoti   so   āvuso   samayo   yantaṃ   cittaṃ   ajjhattaṃyeva   santiṭṭhati
sannisīdati   ekodi   hoti   samādhiyati   tassa   maggo   sañjāyati  so
taṃ   maggaṃ   āsevati   bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ  āsevato
bhāvayato   bahulīkaroto   saññojanāni  pahīyanti  anusayā  byantīhonti .
Yo  hi  koci  āvuso  bhikkhu  vā  bhikkhunī  vā mama santike arahattappattiṃ
Byākaroti sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti.
                    Paṭipadāvaggo dutiyo.
                         [1]-
                      -----------



             The Pali Tipitaka in Roman Character Volume 21 page 200-213. https://84000.org/tipitaka/read/roman_read.php?B=21&A=4259              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=4259              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=161&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=133              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=161              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]