ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [23]  Loko  bhikkhave  tathāgatena  abhisambuddho lokasmā tathāgato
visaṃyutto   lokasamudayo   bhikkhave   tathāgatena  abhisambuddho  lokasamudayo
tathāgatassa    pahīno   lokanirodho   bhikkhave   tathāgatena   abhisambuddho
lokanirodho     tathāgatassa     sacchikato    lokanirodhagāminī    paṭipadā
bhikkhave   tathāgatena   abhisambuddhā  lokanirodhagāminī  paṭipadā  tathāgatassa
bhāvitā   .   yaṃ  bhikkhave  sadevakassa  lokassa  samārakassa  sabrahmakassa
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   diṭṭhaṃ   sutaṃ  mutaṃ  viññātaṃ
pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  sammā  taṃ  2-  tathāgatena abhisambuddhaṃ
tasmā tathāgatoti vuccati.
     {23.1}   Yañca  bhikkhave  rattiṃ  tathāgato  anuttaraṃ  sammāsambodhiṃ
abhisambujjhati      yañca     rattiṃ     anupādisesāya     nibbānadhātuyā
parinibbāyati   yaṃ   etasmiṃ   antare   bhāsati   lapati  niddisati  sabbantaṃ
tatheva   hoti   no   aññathā  tasmā  tathāgatoti  vuccati  .  yathāvādī
bhikkhave   tathāgato   tathākārī   yathākārī   tathāvādī   iti   yathāvādī
tathākārī   yathākārī  tathāvādī  tasmā  tathāgatoti  vuccati  .  sadevake
bhikkhave    loke   samārake   sabrahmake   sassamaṇabrāhmaṇiyā   pajāya
@Footnote: 1 Yu. soti natthi .  2 Ma. Yu. sabbaṃ.

--------------------------------------------------------------------------------------------- page31.

Sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavatti tasmā tathāgatoti vuccatīti. Sabbalokaṃ abhiññāya sabbaloke yathātathaṃ 1- sabbalokavisaṃyutto sabbaloke anussayo sa ve sabbābhibhū dhīro sabbaganthappamocano phuṭṭhassa paramā santi nibbānaṃ akutobhayaṃ esa khīṇāsavo buddho anīgho chinnasaṃsayo sabbakammakkhayaṃ patto vimutto upadhisaṃkhaye. Evaṃ so 2- bhagavā buddho esa sīho anuttaro sadevakassa lokassa brahmacakkaṃ pavattayi. Iti devā manussā ca ye buddhaṃ saraṇaṃ gatā saṅgamma naṃ namassanti mahantaṃ vītasāradaṃ. Danto damayataṃ seṭṭho santo samayataṃ isi mutto mocayataṃ aggo tiṇṇo tārayataṃ varo iti hetaṃ namassanti mahantaṃ vītasāradaṃ. Sadevakasmiṃ lokasmiṃ natthi te 3- paṭipuggaloti.


             The Pali Tipitaka in Roman Character Volume 21 page 30-31. https://84000.org/tipitaka/read/roman_read.php?B=21&A=616&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=616&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=23&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=23              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6968              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6968              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]