ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                     Sobhanavaggo dutiyo
     [211]   Cattārome   bhikkhave   parisadūsanā   katame   cattāro
bhikkhu    bhikkhave   dussīlo   pāpadhammo   parisadūsano   bhikkhunī   bhikkhave
dussīlā    pāpadhammā    parisadūsanā    upāsako    bhikkhave    dussīlo
pāpadhammo    parisadūsano    upāsikā    bhikkhave   dussīlā   pāpadhammā
parisadūsanā ime kho bhikkhave cattāro parisadūsanā.
     {211.1}   Cattārome   bhikkhave  parisasobhanā  katame  cattāro
bhikkhu   bhikkhave   sīlavā   kalyāṇadhammo   parisasobhano   bhikkhunī  bhikkhave
sīlavatī    kalyāṇadhammā    parisasobhanā    upāsako    bhikkhave   sīlavā
kalyāṇadhammo   parisasobhano   upāsikā   bhikkhave   sīlavatī  kalyāṇadhammā
parisasobhanā ime kho bhikkhave cattāro parisasobhanāti.
     [212]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ     niraye    katamehi    catūhi    kāyaduccaritena    vacīduccaritena
manoduccaritena   micchādiṭṭhiyā   imehi   kho   bhikkhave   catūhi  dhammehi
samannāgato   yathābhataṃ   nikkhitto   evaṃ   niraye   .   catūhi  bhikkhave
dhammehi    samannāgato   yathābhataṃ   nikkhitto   evaṃ   sagge   katamehi
@Footnote: 1 Ma.                   tassuddānaṃ
@        sikkhāpadañca assaddhaṃ        sattakammaṃ athoca dasakammaṃ
@        aṭṭhaṅgikañca dasamaggaṃ        dve pāpadhammā apare dveti.

--------------------------------------------------------------------------------------------- page309.

Catūhi kāyasucaritena vacīsucaritena manosucaritena sammādiṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [213] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi kāyaduccaritena vacīduccaritena manoduccaritena akataññutā akataveditā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi kāyasucaritena vacīsucaritena manosucaritena kataññutā kataveditā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [214] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti .pe. pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti .pe. [215] Micchādiṭṭhiko hoti micchāsaṅkappo hoti micchāvāco hoti micchākammanto hoti .pe. sammādiṭṭhiko hoti sammāsaṅkappo hoti sammāvāco hoti sammākammanto hoti .pe.

--------------------------------------------------------------------------------------------- page310.

[216] Micchāājīvo hoti micchāvāyāmo hoti micchāsati hoti micchāsamādhi hoti .pe. sammāājīvo hoti sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti .pe. [217] Adiṭṭhe diṭṭhavādī hoti assute sutavādī hoti amute mutavādī hoti aviññāte viññātavādī hoti .pe. Adiṭṭhe adiṭṭhavādī hoti assute assutavādī hoti amute amutavādī hoti aviññāte aviññātavādī hoti .pe. [218] Diṭṭhe adiṭṭhavādī hoti sute assutavādī hoti mute amutavādī hoti viññāte aviññātavādī hoti .pe. Diṭṭhe diṭṭhavādī hoti sute sutavādī hoti mute mutavādī hoti viññāte viññātavādī hoti .pe. [219] Assaddho hoti dussīlo hoti ahiriko hoti anottappī hoti .pe. saddho hoti sīlavā hoti hirimā hoti ottappī hoti .pe. [220] Assaddho hoti dussīlo hoti kusīto hoti duppañño hoti .pe. saddho hoti sīlavā hoti āraddhaviriyo hoti paññavā hoti imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. Sobhanavaggo dutiyo. [1]- ------------- @Footnote: 1 Ma. tassuddānaṃ @ parisā diṭṭhi akataññutā pāṇātipātāpi dve maggā @ dve vohārapathā vuttā ahirikaṃ duppaññena cāti.


             The Pali Tipitaka in Roman Character Volume 21 page 308-310. https://84000.org/tipitaka/read/roman_read.php?B=21&A=6517&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=6517&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=211&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=138              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=211              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10074              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10074              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]