ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [232]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
@Footnote: 1 Ma.                  tassuddānaṃ
@      duccaritaṃ diṭṭhi akataññū ca   pāṇātipātāpi dve maggā
@      dve vohārapathā vuttā        ahirikaṃ dupaññakavinā cāti.
Kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ   akaṇhaasukkavipākaṃ   kammakkhayāya   saṃvattati  imāni  kho  bhikkhave
cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [233]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
     {233.1}  Katamañca  bhikkhave  kammaṃ  kaṇhaṃ  kaṇhavipākaṃ  idha bhikkhave
ekacco   sabyāpajjhaṃ   kāyasaṅkhāraṃ  abhisaṅkharoti  sabyāpajjhaṃ  vacīsaṅkhāraṃ
abhisaṅkharoti   sabyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so   sabyāpajjhaṃ
kāyasaṅkhāraṃ    abhisaṅkharitvā    sabyāpajjhaṃ    vacīsaṅkhāraṃ   abhisaṅkharitvā
sabyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhaṃ   lokaṃ   upapajjati
tamenaṃ    sabyāpajjhaṃ    lokaṃ   upapannaṃ   samānaṃ   sabyāpajjhā   phassā
phusanti    so   sabyāpajjhehi   phassehi   phuṭṭho   samāno   sabyāpajjhaṃ
vedanaṃ   vediyati   1-   ekantadukkhaṃ  seyyathāpi  sattā  nerayikā  idaṃ
vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ.
     {233.2}   Katamañca   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ   idha
bhikkhave   ekacco   abyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti  abyāpajjhaṃ
vacīsaṅkhāraṃ     abhisaṅkharoti    abyāpajjhaṃ    manosaṅkhāraṃ    abhisaṅkharoti
so      abyāpajjhaṃ      kāyasaṅkhāraṃ     abhisaṅkharitvā     abyāpajjhaṃ
vacīsaṅkhāraṃ    abhisaṅkharitvā    abyāpajjhaṃ    manosaṅkhāraṃ   abhisaṅkharitvā
@Footnote: 1 Ma. vedayati. ito paraṃ īdisameva.
Abyāpajjhaṃ    lokaṃ    upapajjati   tamenaṃ   abyāpajjhaṃ   lokaṃ   upapannaṃ
samānaṃ    abyāpajjhā   phassā   phusanti   so   abyāpajjhehi   phassehi
phuṭṭho   samāno   abyāpajjhaṃ   vedanaṃ   vediyati  ekantasukhaṃ  seyyathāpi
devā subhakiṇhā idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ.
     {233.3}   Katamañca   bhikkhave  kammaṃ  kaṇhaṃ  sukkaṃ  kaṇhasukkavipākaṃ
idha    bhikkhave    ekacco    sabyāpajjhaṃpi   abyāpajjhaṃpi   kāyasaṅkhāraṃ
abhisaṅkharoti    sabyāpajjhaṃpi    abyāpajjhaṃpi    vacīsaṅkhāraṃ    abhisaṅkharoti
sabyāpajjhaṃpi      abyāpajjhaṃpi     manosaṅkhāraṃ     abhisaṅkharoti     so
sabyāpajjhaṃpi        abyāpajjhaṃpi       kāyasaṅkhāraṃ       abhisaṅkharitvā
sabyāpajjhaṃpi        abyāpajjhaṃpi        vacīsaṅkhāraṃ       abhisaṅkharitvā
sabyāpajjhaṃpi        abyāpajjhaṃpi       manosaṅkhāraṃ       abhisaṅkharitvā
sabyāpajjhaṃpi    abyāpajjhaṃpi    lokaṃ    upapajjati   tamenaṃ   sabyāpajjhaṃpi
abyāpajjhaṃpi    lokaṃ    upapannaṃ   samānaṃ   sabyāpajjhāpi   abyāpajjhāpi
phassā    phusanti    so    sabyāpajjhehipi    abyāpajjhehipi    phassehi
phuṭṭho     samāno    sabyāpajjhaṃpi    abyāpajjhaṃpi    vedanaṃ    vediyati
vokiṇṇasukhadukkhaṃ     seyyathāpi     manussā    ekacce    ca    devā
ekacce   ca   vinipātikā   idaṃ   vuccati   bhikkhave  kammaṃ  kaṇhaṃ  sukkaṃ
kaṇhasukkavipākaṃ.
     {233.4}     Katamañca     bhikkhave    kammaṃ    akaṇhaṃ    asukkaṃ
akaṇhaasukkavipākaṃ   kammakkhayāya   saṃvattati   tatra   bhikkhave  yampīdaṃ  1-
kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   tassa  pahānāya  yā  cetanā  yampīdaṃ  kammaṃ
sukkaṃ   sukkavipākaṃ   tassa   pahānāya  yā  cetanā  yampīdaṃ  kammaṃ  kaṇhaṃ
sukkaṃ   kaṇhasukkavipākaṃ   tassa   pahānāya   yā   cetanā   idaṃ  vuccati
@Footnote: 1 Ma. yamidaṃ. ito paraṃ īdisameva.
Bhikkhave    kammaṃ    akaṇhaṃ    asukkaṃ    akaṇhaasukkavipākaṃ   kammakkhayāya
saṃvattati  .  imāni  kho  bhikkhave  cattāri  kammāni  mayā  sayaṃ  abhiññā
sacchikatvā paveditānīti.
     [234]   Athakho   sikhāmoggallāno   brāhmaṇo   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
sikhāmoggallāno   brāhmaṇo  bhagavantaṃ  etadavoca  purimāni  bho  gotama
divasāni    purimatarāni    soṇakāyano   māṇavo   yenāhaṃ   tenupasaṅkami
upasaṅkamitvā   maṃ   etadavoca   samaṇo   gotamo   sabbakammānaṃ  akiriyaṃ
paññāpeti   sabbakammānaṃ   kho   pana   akiriyaṃ   paññāpento   ucchedaṃ
āha lokassa kammasaccāyaṃ bho loko kammasamārambhaṭṭhāyīti.
     {234.1}   Dassanaṃpi  kho  ahaṃ  brāhmaṇa  soṇakāyanassa  māṇavassa
nābhijānāmi   kuto   panevarūpo   kathāsallāpo   cattārīmāni  brāhmaṇa
kammāni   mayā   sayaṃ  abhiññā  sacchikatvā  paveditāni  katamāni  cattāri
atthi   brāhmaṇa   kammaṃ  kaṇhaṃ  kaṇhavipākaṃ  atthi  brāhmaṇa  kammaṃ  sukkaṃ
sukkavipākaṃ    atthi    brāhmaṇa   kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ
atthi   brāhmaṇa   kammaṃ   akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ  kammakkhayāya
saṃvattati.
     {234.2}   Katamañca   brāhmaṇa   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ  idha
brāhmaṇa   ekacco   sabyāpajjhaṃ   kāyasaṅkhāraṃ  abhisaṅkharoti  sabyāpajjhaṃ
vacīsaṅkhāraṃ   abhisaṅkharoti   sabyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so
Sabyāpajjhaṃ     kāyasaṅkhāraṃ    abhisaṅkharitvā    sabyāpajjhaṃ    vacīsaṅkhāraṃ
abhisaṅkharitvā   sabyāpajjhaṃ   manosaṅkhāraṃ  abhisaṅkharitvā  sabyāpajjhaṃ  lokaṃ
upapajjati   tamenaṃ   sabyāpajjhaṃ   lokaṃ   upapannaṃ   samānaṃ   sabyāpajjhā
phassā   phusanti  so  sabyāpajjhehi  phassehi  phuṭṭho  samāno  sabyāpajjhaṃ
vedanaṃ   vediyati  ekantadukkhaṃ  seyyathāpi  sattā  nerayikā  idaṃ  vuccati
brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ.
     {234.3}   Katamañca   brāhmaṇa   kammaṃ   sukkaṃ   sukkavipākaṃ  idha
brāhmaṇa   ekacco   abyāpajjhaṃ   kāyasaṅkhāraṃ  abhisaṅkharoti  abyāpajjhaṃ
vacīsaṅkhāraṃ   abhisaṅkharoti   abyāpajjhaṃ   manosaṅkhāraṃ   abhisaṅkharoti   so
abyāpajjhaṃ     kāyasaṅkhāraṃ    abhisaṅkharitvā    abyāpajjhaṃ    vacīsaṅkhāraṃ
abhisaṅkharitvā   abyāpajjhaṃ   manosaṅkhāraṃ  abhisaṅkharitvā  abyāpajjhaṃ  lokaṃ
upapajjati   tamenaṃ   abyāpajjhaṃ   lokaṃ   upapannaṃ   samānaṃ   abyāpajjhā
phassā   phusanti  so  abyāpajjhehi  phassehi  phuṭṭho  samāno  abyāpajjhaṃ
vedanaṃ   vediyati   ekantasukhaṃ  seyyathāpi  devā  subhakiṇhā  idaṃ  vuccati
brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ.
     {234.4}   Katamañca  brāhmaṇa  kammaṃ  kaṇhaṃ  sukkaṃ  kaṇhasukkavipākaṃ
idha    brāhmaṇa    ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi   kāyasaṅkhāraṃ
abhisaṅkharoti    sabyāpajjhaṃpi    abyāpajjhaṃpi    vacīsaṅkhāraṃ    abhisaṅkharoti
sabyāpajjhaṃpi      abyāpajjhaṃpi     manosaṅkhāraṃ     abhisaṅkharoti     so
sabyāpajjhaṃpi    abyāpajjhaṃpi    kāyasaṅkhāraṃ   abhisaṅkharitvā   sabyāpajjhaṃpi
abyāpajjhaṃpi    vacīsaṅkhāraṃ    abhisaṅkharitvā    sabyāpajjhaṃpi   abyāpajjhaṃpi
manosaṅkhāraṃ        abhisaṅkharitvā       sabyāpajjhaṃpi       abyāpajjhaṃpi
Lokaṃ   upapajjati   tamenaṃ   sabyāpajjhaṃpi   abyāpajjhaṃpi   lokaṃ   upapannaṃ
samānaṃ     sabyāpajjhāpi     abyāpajjhāpi     phassā    phusanti    so
sabyāpajjhehipi      abyāpajjhehipi     phassehi     phuṭṭho     samāno
sabyāpajjhaṃpi     abyāpajjhaṃpi     vedanaṃ     vediyati     vokiṇṇasukhadukkhaṃ
seyyathāpi   manussaekacce   ca   devā  ekacce  ca  vinipātikā  idaṃ
vuccati brāhmaṇa kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ.
     {234.5}     Katamañca    brāhmaṇa    kammaṃ    akaṇhaṃ    asukkaṃ
akaṇhaasukkavipākaṃ      kammakkhayāya     saṃvattati     tatra     brāhmaṇa
yampīdaṃ    kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   tassa   pahānāya   yā   cetanā
yampīdaṃ    kammaṃ   sukkaṃ   sukkavipākaṃ   tassa   pahānāya   yā   cetanā
yampīdaṃ   kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   tassa   pahānāya   yā
cetanā   idaṃ  vuccati  brāhmaṇa  kammaṃ  akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ
kammakkhayāya   saṃvattati   .   imāni   kho   brāhmaṇa  cattāri  kammāni
mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [235]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ   akaṇhaasukkavipākaṃ   kammakkhayāya   saṃvattati  .  katamañca  bhikkhave
kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   idha   bhikkhave  ekacco  pāṇātipātī  hoti
adinnādāyī    hoti    kāmesu   micchācārī   hoti   musāvādī   hoti
Surāmerayamajjapamādaṭṭhāyī   hoti   idaṃ   vuccati   bhikkhave   kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   .  katamañca  bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  idha  bhikkhave
ekacco   pāṇātipātā  paṭivirato  hoti  adinnādānā  paṭivirato  hoti
kāmesu   micchācārā   paṭivirato   hoti   musāvādā   paṭivirato  hoti
surāmerayamajjapamādaṭṭhānā   paṭivirato  hoti  idaṃ  vuccati  bhikkhave  kammaṃ
sukkaṃ    sukkavipākaṃ    .    katamañca    bhikkhave   kammaṃ   kaṇhaṃ   sukkaṃ
kaṇhasukkavipākaṃ    idha   bhikkhave   ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi
kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.   idaṃ   vuccati  bhikkhave  kammaṃ  kaṇhaṃ
sukkaṃ   kaṇhasukkavipākaṃ   .   katamañca   bhikkhave   kammaṃ   akaṇhaṃ  asukkaṃ
akaṇhaasukkavipākaṃ    kammakkhayāya    saṃvattati    tatra   bhikkhave   yampīdaṃ
kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   .pe.   idaṃ  vuccati  bhikkhave  kammaṃ  akaṇhaṃ
asukkaṃ  akaṇhaasukkavipākaṃ  kammakkhayāya  saṃvattati  .  imāni  kho  bhikkhave
cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [236]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ    akaṇhaasukkavipākaṃ    kammakkhayāya    saṃvattati    .    katamañca
bhikkhave   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ   idha   bhikkhave  ekaccena  mātā
jīvitā   voropitā  hoti  pitā  jīvitā  voropito  hoti  arahaṃ  jīvitā
Voropito   hoti  tathāgatassa  duṭṭhena  cittena  lohitaṃ  uppāditaṃ  hoti
saṅgho   bhinno  hoti  idaṃ  vuccati  bhikkhave  kammaṃ  kaṇhaṃ  kaṇhavipākaṃ .
Katamañca   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ   idha  bhikkhave  ekacco
pāṇātipātā   paṭivirato   hoti  adinnādānā  paṭivirato  hoti  kāmesu
micchācārā   paṭivirato   hoti   musāvādā   paṭivirato   hoti  pisuṇāya
vācāya  paṭivirato  hoti  pharusāya  vācāya  paṭivirato  hoti samphappalāpā
paṭivirato     hoti     anabhijjhālū    hoti    abyāpannacitto    hoti
sammādiṭṭhiko  1-  hoti  idaṃ  vuccati  bhikkhave  kammaṃ  sukkaṃ sukkavipākaṃ.
Katamañca   bhikkhave   kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ  idha  bhikkhave
ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi   kāyasaṅkhāraṃ  abhisaṅkharoti  .pe.
Idaṃ   vuccati   bhikkhave   kammaṃ  kaṇhaṃ  sukkaṃ  kaṇhasukkavipākaṃ  .  katamañca
bhikkhave    kammaṃ    akaṇhaṃ    asukkaṃ    akaṇhaasukkavipākaṃ   kammakkhayāya
saṃvattati   tatra   bhikkhave   yampīdaṃ  kammaṃ  kaṇhaṃ  kaṇhavipākaṃ  .pe.  idaṃ
vuccati   bhikkhave   kammaṃ   akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ  kammakkhayāya
saṃvattati  .  imāni  kho  bhikkhave  cattāri  kammāni  mayā  sayaṃ  abhiññā
sacchikatvā paveditānīti.
     [237]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
@Footnote: 1 Ma. sammādiṭṭhi.
Asukkaṃ    akaṇhaasukkavipākaṃ    kammakkhayāya    saṃvattati    .    katamañca
bhikkhave   kammaṃ   kaṇhaṃ   kaṇhavipākaṃ  idha  bhikkhave  ekacco  sabyāpajjhaṃ
kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.   idaṃ   vuccati  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   .  katamañca  bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  idha  bhikkhave
ekacco   abyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.  idaṃ  vuccati
bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  .  katamañca  bhikkhave  kammaṃ  kaṇhaṃ sukkaṃ
kaṇhasukkavipākaṃ    idha   bhikkhave   ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi
kāyasaṅkhāraṃ  abhisaṅkharoti  .pe.  idaṃ  vuccati  bhikkhave  kammaṃ  kaṇhaṃ sukkaṃ
kaṇhasukkavipākaṃ    .    katamañca    bhikkhave    kammaṃ    akaṇhaṃ   asukkaṃ
akaṇhaasukkavipākaṃ     kammakkhayāya     saṃvattati     sammādiṭṭhi    .pe.
Sammāsamādhi   idaṃ   vuccati   bhikkhave   kammaṃ   akaṇhaṃ   asukkaṃ  akaṇha-
asukkavipākaṃ   kammakkhayāya   saṃvattati  .  imāni  kho  bhikkhave  cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [238]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
kammaṃ   kaṇhaṃ   sukkaṃ   kaṇhasukkavipākaṃ   atthi   bhikkhave   kammaṃ   akaṇhaṃ
asukkaṃ   akaṇhaasukkavipākaṃ   kammakkhayāya   saṃvattati  .  katamañca  bhikkhave
kammaṃ    kaṇhaṃ    kaṇhavipākaṃ    idha    bhikkhave   ekacco   sabyāpajjhaṃ
Kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.   idaṃ   vuccati  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   .  katamañca  bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  idha  bhikkhave
ekacco   abyāpajjhaṃ   kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.  idaṃ  vuccati
bhikkhave  kammaṃ  sukkaṃ  sukkavipākaṃ  .  katamañca  bhikkhave  kammaṃ  kaṇhaṃ sukkaṃ
kaṇhasukkavipākaṃ    idha   bhikkhave   ekacco   sabyāpajjhaṃpi   abyāpajjhaṃpi
kāyasaṅkhāraṃ   abhisaṅkharoti   .pe.   idaṃ   vuccati  bhikkhave  kammaṃ  kaṇhaṃ
sukkaṃ   kaṇhasukkavipākaṃ   .   katamañca   bhikkhave   kammaṃ   akaṇhaṃ  asukkaṃ
akaṇhaasukkavipākaṃ       kammakkhayāya      saṃvattati      satisambojjhaṅgo
dhammavicayasambojjhaṅgo         viriyasambojjhaṅgo        pītisambojjhaṅgo
passaddhisambojjhaṅgo       samādhisambojjhaṅgo      upekkhāsambojjhaṅgo
idaṃ    vuccati    bhikkhave    kammaṃ   akaṇhaṃ   asukkaṃ   akaṇhaasukkavipākaṃ
kammakkhayāya   saṃvattati  .  imāni  kho  bhikkhave  cattāri  kammāni  mayā
sayaṃ abhiññā sacchikatvā paveditānīti.
     [239]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi   sāvajjena   kāyakammena   sāvajjena
vacīkammena   sāvajjena   manokammena   sāvajjāya  diṭṭhiyā  imehi  kho
bhikkhave  catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye.
Catūhi   bhikkhave   dhammehi  samannāgato  yathābhataṃ  nikkhitto  evaṃ  sagge
katamehi    catūhi    anavajjena    kāyakammena   anavajjena   vacīkammena
anavajjena   manokammena   anavajjāya   diṭṭhiyā   imehi   kho  bhikkhave
catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
     [240]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi  catūhi  sabyāpajjhena  kāyakammena  sabyāpajjhena
vacīkammena     sabyāpajjhena    manokammena    sabyāpajjhāya    diṭṭhiyā
imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ  niraye  .  catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ nikkhitto
evaṃ   sagge   katamehi  catūhi  abyāpajjhena  kāyakammena  abyāpajjhena
vacīkammena     abyāpajjhena    manokammena    abyāpajjhāya    diṭṭhiyā
imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ saggeti.
     [241]  Idheva  bhikkhave  [1]-  samaṇo  idha  dutiyo  samaṇo  idha
tatiyo   samaṇo   idha   catuttho   samaṇo   suññā  parappavādā  samaṇehi
aññehi   2-  evametaṃ  bhikkhave  sammā  sīhanādaṃ  nadatha  .  katamo  ca
bhikkhave   [3]-   samaṇo   idha   bhikkhave   bhikkhu   tiṇṇaṃ   saññojanānaṃ
parikkhayā   sotāpanno   hoti   avinipātadhammo  niyato  sambodhiparāyano
ayaṃ  bhikkhave  [4]-  samaṇo  .  katamo  ca  bhikkhave  dutiyo  samaṇo idha
bhikkhave    bhikkhu    tiṇṇaṃ    saññojanānaṃ    parikkhayā   rāgadosamohānaṃ
tanuttā   sakadāgāmī   hoti  sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ
karoti  ayaṃ  bhikkhave  dutiyo  samaṇo  .  katamo  ca bhikkhave tatiyo samaṇo
idha   bhikkhave   bhikkhu   pañcannaṃ   orambhāgiyānaṃ  saññojanānaṃ  parikkhayā
opapātiko   hoti   tattha   parinibbāyī   anāvattidhammo  tasmā  lokā
ayaṃ   bhikkhave   tatiyo  samaṇo  .  katamo  ca  bhikkhave  catuttho  samaṇo
@Footnote:1-3-4 Ma. paṭhamo. 2 Ma. aññehīti. Yu. aññeti.
Idha   bhikkhave  bhikkhu  āsavānaṃ  khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  viharati  ayaṃ
bhikkhave  catuttho  samaṇo  .  idheva  bhikkhave  samaṇo  idha  dutiyo samaṇo
idha   tatiyo  samaṇo  idha  catuttho  samaṇo  suññā  parappavādā  samaṇehi
aññehi evametaṃ bhikkhave sammā sīhanādaṃ nadathāti.
     [242]  Sappurisaṃ  bhikkhave  nissāya  cattāro  ānisaṃsā pāṭikaṅkhā
katame   cattāro   ariyena   sīlena  vaḍḍhati  ariyena  samādhinā  vaḍḍhati
ariyāya    paññāya    vaḍḍhati    ariyāya   vimuttiyā   vaḍḍhati   sappurisaṃ
bhikkhave nissāya ime cattāro ānisaṃsā pāṭikaṅkhāti.
                    Kammavaggo catuttho.
                         [1]-
                     -------------



             The Pali Tipitaka in Roman Character Volume 21 page 313-324. https://84000.org/tipitaka/read/roman_read.php?B=21&A=6638              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=6638              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=232&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=232              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10099              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10099              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]