ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Abhiññāvaggo chaṭṭho
     [254]   Cattārome   bhikkhave   dhammā  katame  cattāro  atthi
bhikkhave    dhammā    abhiññā    pariññeyyā   atthi   bhikkhave   dhammā
abhiññā   pahātabbā   atthi   bhikkhave   dhammā   abhiññā   bhāvetabbā
atthi   bhikkhave   dhammā  abhiññā  sacchikātabbā  .  katame  ca  bhikkhave
dhammā    abhiññā    pariññeyyā   pañcupādānakkhandhā   ime   vuccanti
@Footnote: 1 Ma.                  tassuddānaṃ
@        bhedaāpattisikkhā ca           seyyā thūpārahena ca
@        paññāvuḍḍhi bahukārā      vohārā caturo ṭhitāti.
Bhikkhave   dhammā   abhiññā  pariññeyyā  .  katame  ca  bhikkhave  dhammā
abhiññā   pahātabbā  avijjā  ca  bhavataṇhā  ca  ime  vuccanti  bhikkhave
dhammā   abhiññā   pahātabbā   .  katame  ca  bhikkhave  dhammā  abhiññā
bhāvetabbā   samatho   ca  vipassanā  ca  ime  vuccanti  bhikkhave  dhammā
abhiññā    bhāvetabbā   .   katame   ca   bhikkhave   dhammā   abhiññā
sacchikātabbā   vijjā   ca   vimutti  ca  ime  vuccanti  bhikkhave  dhammā
abhiññā sacchikātabbā. Ime kho bhikkhave cattāro dhammāti.
     [255]  Catasso  imā  bhikkhave  anariyapariyesanā  katamā  catasso
idha   bhikkhave   ekacco   attanā   jarādhammo  samāno  jarādhammaṃyeva
pariyesati   attanā   byādhidhammo   samāno   byādhidhammaṃyeva   pariyesati
attanā    maraṇadhammo    samāno    maraṇadhammaṃyeva   pariyesati   attanā
saṅkilesikadhammo  samāno  saṅkilesikadhammaṃyeva  pariyesati  imā kho bhikkhave
catasso   anariyapariyesanā   .   catasso  imā  bhikkhave  ariyapariyesanā
katamā   catasso   idha  bhikkhave  ekacco  attanā  jarādhammo  samāno
jarādhamme  ādīnavaṃ  viditvā  ajaraṃ  anuttaraṃ  yogakkhemaṃ nibbānaṃ pariyesati
attanā   byādhidhammo   samāno  byādhidhamme  ādīnavaṃ  viditvā  abyādhiṃ
anuttaraṃ   yogakkhemaṃ   nibbānaṃ   pariyesati  attanā  maraṇadhammo  samāno
maraṇadhamme   ādīnavaṃ   viditvā   amataṃ   anuttaraṃ   yogakkhemaṃ   nibbānaṃ
pariyesati   attanā   saṅkilesikadhammo  samāno  saṅkilesikadhamme  ādīnavaṃ
viditvā  asaṅkiliṭṭhaṃ  anuttaraṃ  yogakkhemaṃ  nibbānaṃ  pariyesati . Imā kho
Bhikkhave catasso ariyapariyesanāti.
     [256]   Cattārīmāni   bhikkhave   saṅgahavatthūni   katamāni  cattāri
dānaṃ  peyyavajjaṃ  atthacariyā  samānattatā  imāni  kho  bhikkhave  cattāri
saṅgahavatthūnīti.
     [257]   Athakho   āyasmā   māluṅkyaputto   1-  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho  āyasmā  māluṅkyaputto  bhagavantaṃ  etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti   .   etthadāni  māluṅkyaputta  kiṃ  dahare  [2]-  vakkhāma
yatra   hi   nāma  tvaṃ  jiṇṇo  vuḍḍho  mahallako  tathāgatassa  saṅkhittena
ovādaṃ  yācasīti  .  desetu  me  bhante bhagavā saṅkhittena dhammaṃ desetu
sugato   saṅkhittena   dhammaṃ   appevanāmāhaṃ   bhagavato   bhāsitassa  atthaṃ
jāneyyaṃ 3- appevanāmāhaṃ bhagavato bhāsitassa dāyādo assanti.
     {257.1}  Cattārome  māluṅkyaputta  taṇhuppādā  yattha  bhikkhuno
taṇhā   uppajjamānā   uppajjati   katame   cattāro   cīvarahetu   vā
māluṅkyaputta   bhikkhuno   taṇhā   uppajjamānā  uppajjati  piṇḍapātahetu
vā  māluṅkyaputta  bhikkhuno  taṇhā  uppajjamānā  uppajjati senāsanahetu
vā  māluṅkyaputta  bhikkhuno  taṇhā  uppajjamānā uppajjati itibhavābhavahetu
vā    māluṅkyaputta    bhikkhuno    taṇhā    uppajjamānā    uppajjati
@Footnote: 1 Ma. Yu. mālukyaputto. ito paraṃ īdisameva. 2 Ma. Yu. bhikkhū.
@3 Ma. Yu. ājāneyyaṃ.
Ime    kho   māluṅkyaputta   cattāro   taṇhuppādā   yattha   bhikkhuno
taṇhā   uppajjamānā   uppajjati   yato   kho   māluṅkyaputta  bhikkhuno
taṇhā    pahīnā    hoti    ucchinnamūlā   tālāvatthukatā   anabhāvaṃkatā
āyatiṃanuppādadhammā   ayaṃ   vuccati   māluṅkyaputta  bhikkhu  acchejji  1-
taṇhaṃ      vivaṭṭayi     saññojanaṃ     sammāmānābhisamayā     antamakāsi
dukkhassāti.
     {257.2}   Athakho   āyasmā   māluṅkyaputto   bhagavatā  iminā
ovādena   ovadito   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ
katvā   pakkāmi  .  athakho  āyasmā  māluṅkyaputto  eko  vūpakaṭṭho
appamatto    ātāpī    pahitatto   viharanto   nacirasseva   yassatthāya
kulaputtā    sammadeva    agārasmā    anagāriyaṃ   pabbajanti   tadanuttaraṃ
brahmacariyapariyosānaṃ    diṭṭheva    dhamme    sayaṃ   abhiññā   sacchikatvā
upasampajja   vihāsi   khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ
itthattāyāti   abbhaññāsi   aññataro   ca   panāyasmā   māluṅkyaputto
arahataṃ ahosīti.
     [258]   Yānikānici   bhikkhave   kulāni  bhogesu  mahattaṃ  pattāni
na   ciraṭṭhitikāni   bhavanti   sabbāni  tāni  catūhi  ṭhānehi  etesaṃ  vā
aññatarena    katamehi    catūhi    naṭṭhaṃ    na    gavesanti   jiṇṇaṃ   na
paṭisaṅkharonti   aparimitapānabhojanā   [2]-   honti   dussīlaṃ  itthiṃ  vā
purisaṃ   vā   ādhipacce   ṭhapenti  yānikānici  bhikkhave  kulāni  bhogesu
mahattaṃ   pattāni   na  ciraṭṭhitikāni  bhavanti  sabbāni  tāni  imehi  catūhi
@Footnote: 1 Ma. Yu. acchecchi. 2 Yu. ca.
Ṭhānehi etesaṃ vā aññatarena.
     {258.1}   Yānikānici  bhikkhave  kulāni  bhogesu  mahattaṃ  pattāni
ciraṭṭhitikāni   bhavanti   sabbāni   tāni   catūhi   ṭhānehi   etesaṃ  vā
aññatarena    katamehi   catūhi   naṭṭhaṃ   gavesanti   jiṇṇaṃ   paṭisaṅkharonti
parimitapānabhojanā  [1]-  honti  sīlavantaṃ  itthiṃ  vā purisaṃ vā ādhipacce
ṭhapenti    yānikānici    bhikkhave   kulāni   bhogesu   mahattaṃ   pattāni
ciraṭṭhitikāni   bhavanti   sabbāni   tāni   imehi  catūhi  ṭhānehi  etesaṃ
vā aññatarenāti.
     [259] Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājāniyo
rājāraho  hoti  rājabhoggo  rañño  aṅgantveva  saṅkhaṃ  gacchati katamehi
catūhi    idha   bhikkhave   rañño   bhadro   assājāniyo   vaṇṇasampanno
ca   hoti   balasampanno  ca  javasampanno  ca  ārohapariṇāhasampanno  ca
imehi  kho  bhikkhave  catūhi aṅgehi samannāgato rañño bhadro assājāniyo
rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati.
     {259.1}  Evameva  kho  bhikkhave  catūhi dhammehi samannāgato bhikkhu
āhuneyyo   hoti   .pe.   anuttaraṃ   puññakkhettaṃ   lokassa  katamehi
catūhi   idha   bhikkhave   bhikkhu   vaṇṇasampanno  ca  hoti  balasampanno  ca
javasampanno   ca   ārohapariṇāhasampanno  ca  .  kathañca  bhikkhave  bhikkhu
vaṇṇasampanno  hoti  idha  bhikkhave  bhikkhu  sīlavā  hoti  .pe.  samādāya
@Footnote: 1 Yu. ca.
Sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
     {259.2}  Kathañca  bhikkhave  bhikkhu  balasampanno  hoti  idha bhikkhave
bhikkhu   āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ   pahānāya  kusalānaṃ
dhammānaṃ     upasampadāya     thāmavā     daḷhaparakkamo    anikkhittadhuro
kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti.
     {259.3}  Kathañca  bhikkhave  bhikkhu  javasampanno  hoti  idha bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu javasampanno hoti.
     {259.4}  Kathañca  bhikkhave  bhikkhu  ārohapariṇāhasampanno hoti idha
bhikkhave  bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
evaṃ  kho  bhikkhave bhikkhu ārohapariṇāhasampanno hoti. Imehi kho bhikkhave
catūhi   dhammehi   samannāgato  bhikkhu  āhuneyyo  hoti  .pe.  anuttaraṃ
puññakkhettaṃ lokassāti.
     [260]   Catūhi   bhikkhave   aṅgehi   samannāgato  rañño  bhadro
assājāniyo   rājāraho  hoti  rājabhoggo  rañño  aṅgantveva  saṅkhaṃ
gacchati   katamehi   catūhi   idha   bhikkhave   rañño  bhadro  assājāniyo
vaṇṇasampanno    ca    hoti    balasampanno    ca    javasampanno    ca
ārohapariṇāhasampanno  ca  imehi  kho  bhikkhave catūhi aṅgehi samannāgato
rañño   bhadro   assājāniyo   rājāraho   hoti  rājabhoggo  rañño
aṅgantveva   saṅkhaṃ   gacchati  .  evameva  kho  bhikkhave  catūhi  dhammehi
Samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassa    katamehi    catūhi    idha    bhikkhave    bhikkhu   vaṇṇasampanno
ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca.
     {260.1}   Kathañca   bhikkhave   bhikkhu   vaṇṇasampanno   hoti  idha
bhikkhave   bhikkhu   sīlavā   hoti   .pe.  samādāya  sikkhati  sikkhāpadesu
evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti.
     {260.2}  Kathañca  bhikkhave  bhikkhu  balasampanno  hoti  idha bhikkhave
bhikkhu   āraddhaviriyo   viharati   akusalānaṃ   dhammānaṃ   pahānāya  kusalānaṃ
dhammānaṃ   upasampadāya   thāmavā   daḷhaparakkamo   anikkhittadhuro  kusalesu
dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti.
     {260.3}  Kathañca  bhikkhave  bhikkhu  javasampanno  hoti  idha bhikkhave
bhikkhu   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva
dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  evaṃ  kho  bhikkhave
bhikkhu javasampanno hoti.
     {260.4}    Kathañca    bhikkhave    bhikkhu   ārohapariṇāhasampanno
hoti    idha    bhikkhave   bhikkhu   lābhī   hoti   cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ     evaṃ     kho     bhikkhave     bhikkhu
ārohapariṇāhasampanno    hoti    .    imehi   kho   bhikkhave   catūhi
dhammehi    samannāgato   bhikkhu   āhuneyyo   hoti   .pe.   anuttaraṃ
puññakkhettaṃ lokassāti.
     [261]   Cattārīmāni  bhikkhave  balāni  katamāni  cattāri  viriyabalaṃ
satibalaṃ    samādhibalaṃ    paññābalaṃ    imāni    kho    bhikkhave   cattāri
Balānīti.
     [262]  Catūhi  bhikkhave  dhammehi  samannāgato  bhikkhu  nālaṃ arañña-
vanapatthāni    pantāni    senāsanāni    paṭisevituṃ    katamehi    catūhi
kāmavitakkena    byāpādavitakkena    vihiṃsāvitakkena    duppañño   hoti
jaḷo  eḷamūgo  imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato  bhikkhu
nālaṃ  araññavanapatthāni  pantāni  senāsanāni  paṭisevituṃ  .  catūhi bhikkhave
dhammehi   samannāgato  bhikkhu  alaṃ  araññavanapatthāni  pantāni  senāsanāni
paṭisevituṃ    katamehi    catūhi    nekkhammavitakkena    abyāpādavitakkena
avihiṃsāvitakkena    paññavā   hoti   ajaḷo   aneḷamūgo   imehi   kho
bhikkhave   catūhi   dhammehi   samannāgato   bhikkhu   alaṃ   araññavanapatthāni
pantāni senāsanāni paṭisevitunti.
     [263]   Catūhi   bhikkhave  dhammehi  samannāgato  bālo  abyatto
asappuriso  khataṃ  upahataṃ  attānaṃ  pariharati  sāvajjo  ca  hoti sānuvajjo
viññūnaṃ   bahuñca   apuññaṃ  pasavati  katamehi  catūhi  sāvajjena  kāyakammena
sāvajjena   vacīkammena   sāvajjena   manokammena   sāvajjāya  diṭṭhiyā
imehi   kho   bhikkhave   catūhi   dhammehi  samannāgato  bālo  abyatto
asappuriso    khataṃ   upahataṃ   attānaṃ   pariharati   sāvajjo   ca   hoti
sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati.
     {263.1}  Catūhi  bhikkhave  dhammehi  samannāgato  paṇḍito  byatto
sappuriso  akkhataṃ  anupahataṃ  attānaṃ  pariharati  anavajjo ca hoti ananuvajjo
viññūnaṃ   bahuñca   puññaṃ   pasavati  katamehi  catūhi  anavajjena  kāyakammena
Anavajjena   vacīkammena   anavajjena   manokammena   anavajjāya  diṭṭhiyā
imehi   kho   bhikkhave   catūhi   dhammehi  samannāgato  paṇḍito  byatto
sappuriso   akkhataṃ   anupahataṃ   attānaṃ   pariharati   anavajjo   ca  hoti
ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti.
                   Abhiññāvaggo chaṭṭho.
                         [1]-
                    --------------



             The Pali Tipitaka in Roman Character Volume 21 page 333-341. https://84000.org/tipitaka/read/roman_read.php?B=21&A=7064              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=7064              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=254&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=254              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10233              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10233              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]