ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [28]   Cattārome   bhikkhave   ariyavaṃsā   aggaññā   rattaññā
vaṃsaññā    porāṇā    asaṃkiṇṇā    asaṃkiṇṇapubbā    na   saṃkīyanti   na
saṃkīyissanti    appaṭikuṭṭhā    samaṇehi    brahmaṇehi    viññūhi    katame
cattāro   idha   bhikkhave   bhikkhu   santuṭṭho  hoti  itarītarena  cīvarena
itarītaracīvarasantuṭṭhiyā    ca    vaṇṇavādī   na   ca   cīvarahetu   anesanaṃ
appaṭirūpaṃ   āpajjati   aladdhā   ca   cīvaraṃ   na   paritassati  laddhā  ca
cīvaraṃ    agadhito    amucchito    anajjhāpanno    2-    ādīnavadassāvī
nissaraṇapañño    paribhuñjati    tāya    ca    pana   itarītaracīvarasantuṭṭhiyā
nevattānukkaṃseti   no   paraṃ   vambheti  yo  hi  tattha  dakkho  analaso
sampajāno   patissato   ayaṃ  vuccati  bhikkhave  bhikkhu  porāṇe  aggaññe
ariyavaṃse ṭhito.
     {28.1}   Puna  caparaṃ  bhikkhave  bhikkhu  santuṭṭho  hoti  itarītarena
piṇḍapātena    itarītarapiṇḍapātasantuṭṭhiyā    ca    vaṇṇavādī    na    ca
piṇḍapātahetu     anesanaṃ     appaṭirūpaṃ     āpajjati    aladdhā    ca
piṇḍapātaṃ   na   paritassati   laddhā   ca   piṇḍapātaṃ   agadhito  amucchito
anajjhāpanno ādīnavadassāvī nissaraṇapañño
paribhuñjati       tāya      ca      pana      itarītarapiṇḍapātasantuṭṭhiyā
@Footnote: 1 Ma. Yu. sikkhatoti .  2 Ma. Yu. anajjhopanno. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page36.

Nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {28.2} Puna caparaṃ bhikkhave bhikkhu santuṭṭho hoti itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī na ca senāsanahetu anesanaṃ appaṭirūpaṃ āpajjati aladdhā ca senāsanaṃ na paritassati laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito. {28.3} Puna caparaṃ bhikkhave bhikkhu bhāvanārāmo hoti bhāvanārato pahānārāmo hoti pahānarato tāya ca pana bhāvanārāmatāya bhāvanāratiyā pahānārāmatāya pahānaratiyā nevattānukkaṃseti no paraṃ vambheti yo hi tattha dakkho analaso sampajāno patissato ayaṃ vuccati bhikkhave bhikkhu porāṇe aggaññe ariyavaṃse ṭhito . Ime kho bhikkhave cattāro ariyavaṃsā aggaññā rattaññā vaṃsaññā porāṇā asaṃkiṇṇā asaṃkiṇṇapubbā na saṃkīyanti na saṃkīyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. {28.4} Imehi ca pana bhikkhave catūhi ariyavaṃsehi samannāgato bhikkhu puratthimāya cepi disāya viharati sveva aratiṃ sahati na taṃ arati sahati pacchimāya cepi disāya viharati ... uttarāya cepi disāya

--------------------------------------------------------------------------------------------- page37.

Viharati ... dakkhiṇāya cepi disāya viharati sveva aratiṃ sahati na taṃ arati sahati taṃ kissa hetu aratiratisaho hi bhikkhave dhīroti. Nāratī sahatī dhīraṃ nāratī dhīrasaṃhati 1- dhīro ca aratiṃ sahati dhīro hi aratiṃsaho 2-. Sabbakammavihāyīnaṃ 3- panuṇṇaṃ ko nivāraye nekkhaṃ jambonadasseva ko taṃ ninditumarahati devāpi naṃ pasaṃsanti brahmunāpi pasaṃsitoti.


             The Pali Tipitaka in Roman Character Volume 21 page 35-37. https://84000.org/tipitaka/read/roman_read.php?B=21&A=720&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=720&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=28&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=28              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7205              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7205              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]