ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [341]  70  So  vata  bhikkhave  bhikkhu  na  santena  samādhinā  na
paṇītena   na   paṭippassaddhiladdhena   na   ekodibhāvādhigatena  anekavihitaṃ
iddhividhaṃ  paccanubhavissati  ekopi  hutvā  bahudhā  bhavissati  bahudhāpi  hutvā
eko  bhavissati  .pe.  yāva  brahmalokāpi  kāyena  vasaṃ vattissatīti 1-
netaṃ     ṭhānaṃ    vijjati    .    dibbāya    sotadhātuyā    visuddhāya
atikkantamānusikāya   ubho   sadde   suṇissati   dibbe   ca  mānuse  ca
ye  dūre  santike  cāti  netaṃ  ṭhānaṃ  vijjati . Parasattānaṃ parapuggalānaṃ
cetasā   ceto  paricca  pajānissati  sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti
@Footnote: 1 Yu. kāyena va saṃvattissatīti.
Pajānissati   .pe.   avimuttaṃ   vā   cittaṃ   avimuttaṃ   cittanti  [1]-
pajānissatīti  netaṃ  ṭhānaṃ  vijjati  .  anekavihitaṃ  pubbenivāsaṃ anussarissati
seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ
anekavihitaṃ   pubbenivāsaṃ  anussarissatīti  netaṃ  ṭhānaṃ  vijjati  .  dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passissati   .pe.
Yathākammūpage  satte  pajānissatīti  netaṃ  ṭhānaṃ  vijjati . Āsavānaṃ khayā
.pe. Sacchikatvā upasampajja viharissatīti netaṃ ṭhānaṃ vijjati.
     {341.1}   So  vata  bhikkhave  bhikkhu  santena  samādhinā  paṇītena
paṭippassaddhiladdhena      ekodibhāvādhigatena     anekavihitaṃ     iddhividhaṃ
paccanubhavissati   .pe.   yāva   brahmalokāpi   kāyena  vasaṃ  vattissatīti
ṭhānametaṃ  vijjati  .  dibbāya  sotadhātuyā  visuddhāya  atikkantamānusikāya
ubho  sadde  suṇissati dibbe ca mānuse ca ye dūre santike cāti ṭhānametaṃ
vijjati   .  parasattānaṃ  parapuggalānaṃ  cetasā  ceto  paricca  pajānissati
sarāgaṃ  vā  cittaṃ  sarāgaṃ  cittanti  pajānissati  .pe.  avimuttaṃ vā cittaṃ
avimuttaṃ    cittanti   pajānissatīti   ṭhānametaṃ   vijjati   .   anekavihitaṃ
pubbenivāsaṃ   anussarissati   seyyathīdaṃ    ekampi  jātiṃ  dvepi  jātiyo
.pe.   iti   sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ  anussarissatīti
ṭhānametaṃ   vijjati   .   dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte   passissati   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe
dubbaṇṇe   sugate  duggate  yathākammūpage  satte  pajānissatīti  ṭhānametaṃ
@Footnote: 1 Po. Yu. .pe. vimuttaṃ vā cittaṃ vimuttaṃ cittanti ....
Vijjati   .   āsavānaṃ   khayā   anāsavañcetovimuttiṃ  .pe.  sacchikatvā
upasampajja viharissatīti ṭhānametaṃ vijjatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 475-477. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10028              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10028              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=341&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=321              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=341              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3426              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3426              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]