ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                   Muṇḍarājavaggo pañcamo
     [41]     Athakho     anāthapiṇḍiko    gahapati    yena    bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinnaṃ    kho   anāthapiṇḍikaṃ   gahapatiṃ   bhagavā   etadavoca
pañcime    gahapati    bhogānaṃ   ādiyā   katame   pañca   idha   gahapati
ariyasāvako      uṭṭhānaviriyādhigatehi     bhogehi     bāhābalaparicitehi
sedāvakkhittehi   dhammikehi  dhammaladdhehi  attānaṃ  sukheti  pīṇeti  sammā
sukhaṃ   pariharati   mātāpitaro   sukheti   pīṇeti   sammā   sukhaṃ   pariharati
puttadāradāsakammakaraporise   sukheti   pīṇeti   sammā  sukhaṃ  pariharati  ayaṃ
paṭhamo bhogānaṃ ādiyo.
     {41.1}   Puna   caparaṃ  gahapati  ariyasāvako  uṭṭhānaviriyādhigatehi
@Footnote: 1 Ma. Yu. maggaṃ .  2 Ma. dānānisaṃsako .  3 Yu. ṭhānaputtena.

--------------------------------------------------------------------------------------------- page49.

Bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati ayaṃ dutiyo bhogānaṃ ādiyo. {41.2} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā honti āpadā aggito vā udakato vā rājato vā corato vā appiyato vā dāyādato tathārūpāsu āpadāsu bhogehi pariyodhāya vattati sotthiṃ attānaṃ karoti ayaṃ tatiyo bhogānaṃ ādiyo. {41.3} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi pañca balī 1- kattā hoti ñātibaliṃ atithibaliṃ pubbapetabaliṃ rājabaliṃ devatābaliṃ ayaṃ catuttho bhogānaṃ ādiyo. {41.4} Puna caparaṃ gahapati ariyasāvako uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi ye te samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṃ damenti ekamattānaṃ samenti ekamattānaṃ parinibbāpenti tathārūpesu samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ ayaṃ pañcamo bhogānaṃ ādiyo. {41.5} Ime kho gahapati pañca bhogānaṃ ādiyā tassa ce gahapati ariyasāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā parikkhayaṃ gacchanti tassa evaṃ hoti ye vata bhogānaṃ ādiyā te @Footnote: 1 Ma. baliṃ.

--------------------------------------------------------------------------------------------- page50.

Cāhaṃ ādiyāmi bhogā ca me parikkhayaṃ gacchantīti itissa hoti avippaṭisāro . tassa ce gahapati ariyasāvakassa ime pañca bhogānaṃ ādiye ādiyato bhogā abhivaḍḍhanti tassa evaṃ hoti ye vata bhogānaṃ ādiyā te cāhaṃ ādiyāmi bhogā ca me abhivaḍḍhantīti itissa hoti avippaṭisāro 1- ubhayeneva avippaṭisāroti. Bhuttā bhogā bhatā bhaccā vitiṇṇā āpadāsu me uddhaggā dakkhiṇā dinnā atho pañca balī katā upaṭṭhitā sīlavanto saññatā brahmacārayo 2- yadatthaṃ bhogamiccheyya paṇḍito gharamāvasaṃ so me attho anuppatto kataṃ ananutāpiyaṃ. Etaṃ anussaraṃ macco ariyadhamme ṭhito naro idheva naṃ pasaṃsanti pecca sagge pamodatīti 3-.


             The Pali Tipitaka in Roman Character Volume 22 page 48-50. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1010&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1010&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=41&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=41              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=549              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=549              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]