ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                   Vaggāsaṅgahitā suttantā
     [388]  117 Cha bhikkhave dhamme appahāya abhabbo kāye kāyānupassī
viharituṃ     katame     cha    kammārāmataṃ    bhassārāmataṃ    niddārāmataṃ
saṅgaṇikārāmataṃ     indriyesu    aguttadvārataṃ    bhojane    amattaññutaṃ
ime   kho  bhikkhave  cha  dhamme  appahāya  abhabbo  kāye  kāyānupassī
viharituṃ.
     [389]  118  Cha  bhikkhave  dhamme pahāya bhabbo kāye kāyānupassī
viharituṃ  katame  cha  kammārāmataṃ  bhassārāmataṃ  niddārāmataṃ  saṅgaṇikārāmataṃ
indriyesu      aguttadvārataṃ      bhojane      amattaññutaṃ      ime
kho bhikkhave cha dhamme pahāya bhabbo kāye kāyānupassī viharitunti.
     [390]  119  Cha  bhikkhave  dhamme appahāya abhabbo ajjhattaṃ kāye
kāyānupassī viharituṃ .pe. Bahiddhā kāye ajjhattabahiddhā kāye
     [391]   120  Cha  bhikkhave  dhamme  appahāya  abhabbo  vedanāsu
vedanānupassī   viharituṃ   .pe.   ajjhattaṃ   vedanāsu  bahiddhā  vedanāsu
ajjhattabahiddhā vedanāsu
     [392]  121 Cha bhikkhave dhamme appahāya abhabbo citte cittānupassī
viharituṃ .pe. Ajjhattaṃ citte bahiddhā citte ajjhattabahiddhā citte
     [393]   122   Cha  bhikkhave  dhamme  appahāya  abhabbo  dhammesu
dhammānupassī    viharituṃ   .pe.   ajjhattaṃ   dhammesu   bahiddhā   dhammesu
Ajjhattabahiddhā   dhammesu   dhammānupassī   viharituṃ  katame  cha  kammārāmataṃ
bhassārāmataṃ    niddārāmataṃ   saṅgaṇikārāmataṃ   indriyesu   aguttadvārataṃ
bhojane   amattaññutaṃ  ime  kho  bhikkhave  cha  dhamme  appahāya  abhabbo
ajjhattabahiddhā dhammesu dhammānupassī viharituṃ.
     [394]  123  Cha  bhikkhave  dhamme  pahāya  bhabbo  ajjhattabahiddhā
dhammesu   dhammānupassī   viharituṃ  katame  cha  kammārāmataṃ  .pe.  bhojane
amattaññutaṃ  ime  kho  bhikkhave  cha  dhamme  pahāya  bhabbo ajjhattabahiddhā
dhammesu dhammānupassī viharitunti.
     [395]  124  Chahi  bhikkhave  dhammehi  samannāgato  tapusso gahapati
tathāgate   niṭṭhaṅgato   amataddaso   amataṃ   sacchikatvā  iriyati  katamehi
chahi    buddhe    aveccappasādena   dhamme   aveccappasādena   saṅghe
aveccappasādena   ariyena  sīlena  ariyena  ñāṇena  ariyāya  vimuttiyā
imehi   kho   bhikkhave   chahi   dhammehi   samannāgato   tapusso  gahapati
tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā iriyatīti.
     [396]  125  Chahi  bhikkhave dhammehi samannāgato bhalliko gahapati ..
Sudatto   gahapati  anāthapiṇḍiko  ..  citto  gahapati  macchikāsaṇḍiko  ..
Hatthako  āḷavako  ..  mahānāmo sakko .. Uggo gahapati vesāliko ..
Uggato  gahapati  ..  sūro ambaṭṭho .. Jīvako komārabhacco .. Nakulapitā
gahapati  ..  tavakaṇṇiko  gahapati  .. Pūraṇo gahapati .. Isidatto gahapati ..
Sandhāno gahapati .. Vijayo 1- gahapati .. Vajjiyamahito 2- gahapati .. Meṇḍako
@Footnote: 1 Ma. vicayo .  2 Ma. vijayamāhito.
Gahapati  ..  vāseṭṭho  upāsako  .. Ariṭṭho upāsako .. Sādatto 1-
upāsako  ..  tathāgate  niṭṭhaṅgato  amataddaso  amataṃ  sacchikatvā iriyati
katamehi  chahi  buddhe  aveccappasādena  dhamme  aveccappasādena  saṅghe
aveccappasādena   ariyena  sīlena  ariyena  ñāṇena  ariyāya  vimuttiyā
imehi  kho  bhikkhave  chahi  dhammehi  samannāgato  sādatto  1- upāsako
tathāgate niṭṭhaṅgato amataddaso amataṃ sacchikatvā ariyatīti.
     [397]  126  Rāgassa  bhikkhave  abhiññāya  cha  dhammā bhāvetabbā
katame      cha      dassanānuttariyaṃ     savanānuttariyaṃ     lābhānuttariyaṃ
sikkhānuttariyaṃ      pāricariyānuttariyaṃ      anussatānuttariyaṃ      rāgassa
bhikkhave abhiññāya ime cha dhammā bhāvetabbāti.
     [398]  127  Rāgassa  bhikkhave  abhiññāya  cha  dhammā bhāvetabbā
katame    cha    buddhānussati    dhammānussati    saṅghānussati   sīlānussati
cāgānussati    devatānussati    rāgassa    bhikkhave    abhiññāya   ime
cha dhammā bhāvetabbāti.
     [399]  128  Rāgassa  bhikkhave  abhiññāya  cha  dhammā bhāvetabbā
katame   cha   aniccasaññā   anicce   dukkhasaññā   dukkhe   anattasaññā
pahānasaññā      virāgasaññā     nirodhasaññā     rāgassa     bhikkhave
abhiññāya ime cha dhammā bhāvetabbāti.
     [400]  129  Rāgassa bhikkhave pariññāya .pe. Parikkhayāya pahānāya
khayāya  vayāya  virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  2- cha
@Footnote: 1 Ma. Yu. sāraggo .  2 Ma. Yu. ayaṃ pāṭho natthi.
Dhammā bhāvetabbā .pe.
     [401]  130  Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa
issāya   macchariyassa  māyāya  sātheyyassa  thambhassa  sārambhassa  mānassa
atimānassa    madassa    pamādassa    abhiññāya    pariññāya   parikkhayāya
pahānāya  khayāya  vayāya  virāgāya  nirodhāya cāgāya paṭinissaggāya .pe.
Ime   kho  bhikkhave  cha  dhammā  bhāvetabbāti  .  idamavoca  bhagavā .
Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                    Chakkanipāto niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 22 page 500-503. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10521              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10521              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=388&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=368              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=388              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3536              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3536              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]