![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[69] Pañcime bhikkhave dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattanti katame pañca idha bhikkhave bhikkhu asubhānupassī kāye viharati āhāre paṭikkūlasaññī sabbaloke anabhiratasaññī 2- sabbasaṅkhāresu aniccānupassī maraṇasaññā kho panassa ajjhattaṃ sūpaṭṭhitā 3- hoti @Footnote: 1 Po. kāyena ca saṃvatteyyanati . 2 Ma. anabhiratisaññī . 3 Po. Yu. supaṭṭhitā. @ito paraṃ īdisameva. Ime kho bhikkhave pañca dhammā bhāvitā bahulīkatā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattantīti.The Pali Tipitaka in Roman Character Volume 22 page 94-95. http://84000.org/tipitaka/read/roman_read.php?B=22&A=1986 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1986 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=22&item=69&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=69 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=69 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=757 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=757 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com