ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [73]   Athakho   aññataro   bhikkhu   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca  dhammavihārī  dhammavihārīti
bhante vuccati kittāvatā nukho bhante bhikkhu dhammavihārī hotīti.
     {73.1}  Idha bhikkhu [1]- dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ
gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ abbhutadhammaṃ vedallaṃ so tāya dhammapariyattiyā
divasaṃ   atināmeti   riñcati   paṭisallānaṃ  nānuyuñjati  ajjhattaṃ  cetosamathaṃ
ayaṃ vuccati bhikkhu pariyattibahulo no dhammavihārī.
@Footnote: 1 Ma. Yu. bhikkhūti atthi.
     {73.2}  Puna caparaṃ [1]- bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena
paresaṃ   deseti   so   tāya  dhammapaññattiyā  divasaṃ  atināmeti  riñcati
paṭisallānaṃ   nānuyuñjati   ajjhattaṃ  cetosamathaṃ  ayaṃ  vuccati  [1]-  bhikkhu
paññattibahulo no dhammavihārī.
     {73.3}  Puna caparaṃ [1]- bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena
sajjhāyaṃ  karoti  so  tena  sajjhāyena  divasaṃ atināmeti riñcati paṭisallānaṃ
nānuyuñjati  ajjhattaṃ  cetosamathaṃ  ayaṃ  vuccati  [1]-  bhikkhu  sajjhāyabahulo
no dhammavihārī.
     {73.4}  Puna  caparaṃ  [1]- bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā
anuvitakketi  anuvicāreti  manasānupekkhati  so  tehi  dhammavitakkehi  divasaṃ
atināmeti   riñcati   paṭisallānaṃ   nānuyuñjati   ajjhattaṃ  cetosamathaṃ  ayaṃ
vuccati [1]- bhikkhu vitakkabahulo no dhammavihārī.
     {73.5}  Idha [1]- bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ
gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ abbhutadhammaṃ vedallaṃ so tāya dhammapariyattiyā
na   divasaṃ   atināmeti   na  2-  riñcati  paṭisallānaṃ  anuyuñjati  ajjhattaṃ
cetosamathaṃ  evaṃ  kho  [1]- bhikkhu dhammavihārī hoti. Iti kho [1]- bhikkhu
desito  mayā  pariyattibahulo  desito  paññattibahulo desito sajjhāyabahulo
desito  vitakkabahulo  desito  dhammavihārī  yaṃ  3-  bhikkhu satthārā karaṇīyaṃ
sāvakānaṃ  hitesinā  anukampakena  anukampaṃ  upādāya  kataṃ  vo  taṃ  mayā
etāni   bhikkhu   rukkhamūlāni   etāni  suññāgārāni  jhāyatha  bhikkhu  mā
@Footnote: 1 Ma. Yu. bhikkhūti atthi .  2 Ma. nāpi .  3 Ma. Yu. kho.
Pamādattha   mā   pacchā   vippaṭisārino   ahuvattha   ayaṃ   vo  amhākaṃ
anusāsanīti.



             The Pali Tipitaka in Roman Character Volume 22 page 98-100. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2068              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2068              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=73&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=73              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=798              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=798              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]