ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [73]   Athakho   aññataro   bhikkhu   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca  dhammavihārī  dhammavihārīti
bhante vuccati kittāvatā nukho bhante bhikkhu dhammavihārī hotīti.
     {73.1}  Idha bhikkhu [1]- dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ
gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ abbhutadhammaṃ vedallaṃ so tāya dhammapariyattiyā
divasaṃ   atināmeti   riñcati   paṭisallānaṃ  nānuyuñjati  ajjhattaṃ  cetosamathaṃ
ayaṃ vuccati bhikkhu pariyattibahulo no dhammavihārī.
@Footnote: 1 Ma. Yu. bhikkhūti atthi.

--------------------------------------------------------------------------------------------- page99.

{73.2} Puna caparaṃ [1]- bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti so tāya dhammapaññattiyā divasaṃ atināmeti riñcati paṭisallānaṃ nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ vuccati [1]- bhikkhu paññattibahulo no dhammavihārī. {73.3} Puna caparaṃ [1]- bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti so tena sajjhāyena divasaṃ atināmeti riñcati paṭisallānaṃ nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ vuccati [1]- bhikkhu sajjhāyabahulo no dhammavihārī. {73.4} Puna caparaṃ [1]- bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati so tehi dhammavitakkehi divasaṃ atināmeti riñcati paṭisallānaṃ nānuyuñjati ajjhattaṃ cetosamathaṃ ayaṃ vuccati [1]- bhikkhu vitakkabahulo no dhammavihārī. {73.5} Idha [1]- bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ so tāya dhammapariyattiyā na divasaṃ atināmeti na 2- riñcati paṭisallānaṃ anuyuñjati ajjhattaṃ cetosamathaṃ evaṃ kho [1]- bhikkhu dhammavihārī hoti. Iti kho [1]- bhikkhu desito mayā pariyattibahulo desito paññattibahulo desito sajjhāyabahulo desito vitakkabahulo desito dhammavihārī yaṃ 3- bhikkhu satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā etāni bhikkhu rukkhamūlāni etāni suññāgārāni jhāyatha bhikkhu mā @Footnote: 1 Ma. Yu. bhikkhūti atthi . 2 Ma. nāpi . 3 Ma. Yu. kho.

--------------------------------------------------------------------------------------------- page100.

Pamādattha mā pacchā vippaṭisārino ahuvattha ayaṃ vo amhākaṃ anusāsanīti.


             The Pali Tipitaka in Roman Character Volume 22 page 98-100. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2068&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2068&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=73&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=73              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=73              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=798              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=798              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]