ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [77]   Pañcimāni  bhikkhave  anāgatabhayāni  sampassamānena  alameva
āraññakena    bhikkhunā   appamattena   ātāpinā   pahitattena   viharituṃ
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
katamāni  pañca  idha  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati ahaṃ kho
etarahi   ekako  araññe  viharāmi  ekakaṃ  kho  pana  araññe  viharantaṃ
ahi vā maṃ ḍaṃseyya 1- vicchikā 2- vā maṃ ḍaṃseyya satapadī vā maṃ ḍaṃseyya 1-
tena  me  assa  kālakiriyā  so mamassa antarāyo handāhaṃ viriyaṃ ārabhāmi
appattassa   pattiyā   anadhigatassa  adhigamāya  asacchikatassa  sacchikiriyāyāti
idaṃ   bhikkhave   paṭhamaṃ   anāgatabhayaṃ  sampassamānena  alameva  āraññakena
bhikkhunā    appamattena    ātāpinā   pahitattena   viharituṃ   appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.1}  Puna  caparaṃ  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  etarahi  ekako  araññe  viharāmi  ekako kho panāhaṃ araññe
viharanto  upakkhaletvā  vā  papateyyaṃ  bhattaṃ  vā me bhuttaṃ byāpajjeyya
pittaṃ  vā  me  kuppeyya  semhaṃ vā me kuppeyya satthakā vā me vātā
kuppeyyuṃ   te  me  assa  kālakiriyā  so  mamassa  antarāyo  handāhaṃ
viriyaṃ     ārabhāmi    appattassa    pattiyā    anadhigatassa    adhigamāya
@Footnote: 1 Yu. ḍaseyya .  2 Ma. Yu. vicchiko.

--------------------------------------------------------------------------------------------- page116.

Asacchikatassa sacchikiriyāyāti idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. {77.2} Puna caparaṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati ahaṃ kho etarahi ekako araññe viharāmi ekako kho panāhaṃ araññe viharanto vālehi samāgaccheyyaṃ sīhena vā byagghena vā dīpinā vā acchena vā taracchena vā te maṃ jīvitā voropeyyuṃ tena me assa kālakiriyā so mamassa antarāyo handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. {77.3} Puna caparaṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati ahaṃ kho etarahi ekako araññe viharāmi ekako kho panāhaṃ araññe viharanto māṇavehi samāgaccheyyaṃ katakammehi vā akatakammehi vā te maṃ jīvitā voropeyyuṃ tena me assa kālakiriyā so mamassa antarāyo handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti idaṃ bhikkhave catutthaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā

--------------------------------------------------------------------------------------------- page117.

Anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. {77.4} Puna caparaṃ bhikkhave āraññako bhikkhu iti paṭisañcikkhati ahaṃ kho etarahi ekako araññe viharāmi santi kho panāraññe vālā amanussā te maṃ jīvitā voropeyyuṃ tena me assa kālakiriyā so mamassa antarāyo handāhaṃ viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. {77.5} Imāni kho bhikkhave pañca anāgatabhayāni sampassamānena alameva āraññakena bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.


             The Pali Tipitaka in Roman Character Volume 22 page 115-117. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2419&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2419&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=77&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=884              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=884              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]