ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [90]   Pañcime   bhikkhave   dhammā  sekhassa  bhikkhuno  parihānāya
saṃvattanti   katame   pañca   idha  bhikkhave  sekho  bhikkhu  bahukicco  hoti
Bahukaraṇīyo   abyatto   1-   kiṃkaraṇīyesu  riñcati  paṭisallānaṃ  nānuyuñjati
ajjhattaṃ   cetosamathaṃ   ayaṃ   bhikkhave   paṭhamo  dhammo  sekhassa  bhikkhuno
parihānāya  saṃvattati  .  puna  caparaṃ  bhikkhave  sekho  bhikkhu  appamattakena
kammena   divasaṃ   atināmeti   riñcati   paṭisallānaṃ   nānuyuñjati  ajjhattaṃ
cetosamathaṃ   ayaṃ   bhikkhave  dutiyo  dhammo  sekhassa  bhikkhuno  parihānāya
saṃvattati   .   puna   caparaṃ   bhikkhave   sekho   bhikkhu   saṃsaṭṭho  viharati
sagahaṭṭhapabbajitehi     2-     ananulomikena     gihisaṃsaggena     riñcati
paṭisallānaṃ   nānuyuñjati   ajjhattaṃ   cetosamathaṃ   ayaṃ   bhikkhave   tatiyo
dhammo sekhassa bhikkhuno parihānāya saṃvattati.
     {90.1}   Puna   caparaṃ   bhikkhave   sekho  bhikkhu  atikālena  3-
gāmaṃ    pavisati   atidivā   paṭikkamati   riñcati   paṭisallānaṃ   nānuyuñjati
ajjhattaṃ   cetosamathaṃ   ayaṃ   bhikkhave  catuttho  dhammo  sekhassa  bhikkhuno
parihānāya   saṃvattati  .  puna  caparaṃ  bhikkhave  sekho  bhikkhu  yāyaṃ  kathā
abhisallekhikā      cetovivaraṇasappāyā      seyyathīdaṃ      appicchakathā
santuṭṭhikathā    pavivekakathā    asaṃsaggakathā    viriyārambhakathā    sīlakathā
samādhikathā       paññākathā       vimuttikathā      vimuttiñāṇadassanakathā
evarūpiyā   kathāya   na   nikāmalābhī  hoti  kicchalābhī  kasiralābhī  [4]-
riñcati   paṭisallānaṃ   nānuyuñjati   ajjhattaṃ   cetosamathaṃ   ayaṃ   bhikkhave
pañcamo   dhammo   sekhassa  bhikkhuno  parihānāya  saṃvattati  .  ime  kho
bhikkhave pañca dhammā sekhassa bhikkhuno parihānāya saṃvattanti.
     {90.2}    Pañcime    bhikkhave    dhammā    sekhassa    bhikkhuno
aparihānāya    saṃvattanti    katame    pañca    idha    bhikkhave   sekho
@Footnote: 1 Ma. viyatto. Yu. byatto .  2 Ma. gahaṭṭhapabbajitehi .  3 Ma. akālena.
@4 Ma. na akicchalābhī na akasiralābhī.
Bhikkhu   na   bahukicco   hoti   na   bahukaraṇīyo  byatto  kiṃkaraṇīyesu  na
riñcati    paṭisallānaṃ   anuyuñjati   ajjhattaṃ   cetosamathaṃ   ayaṃ   bhikkhave
paṭhamo   dhammo   sekhassa  bhikkhuno  aparihānāya  saṃvattati  .  puna  caparaṃ
bhikkhave   sekho  bhikkhu  na  appamattakena  kammena  divasaṃ  atināmeti  na
riñcati    paṭisallānaṃ   anuyuñjati   ajjhattaṃ   cetosamathaṃ   ayaṃ   bhikkhave
dutiyo   dhammo   sekhassa  bhikkhuno  aparihānāya  saṃvattati  .  puna  caparaṃ
bhikkhave  sekho  bhikkhu  asaṃsaṭṭho  viharati  sagahaṭṭhapabbajitehi  ananulomikena
gihisaṃsaggena   na   riñcati   paṭisallānaṃ   anuyuñjati   ajjhattaṃ  cetosamathaṃ
ayaṃ bhikkhave tatiyo dhammo sekhassa bhikkhuno aparihānāya saṃvattati.
     {90.3}  Puna  caparaṃ  bhikkhave sekho bhikkhu na atikālena gāmaṃ pavisati
nātidivā    paṭikkamati    na   riñcati   paṭisallānaṃ   anuyuñjati   ajjhattaṃ
cetosamathaṃ   ayaṃ  bhikkhave  catuttho  dhammo  sekhassa  bhikkhuno aparihānāya
saṃvattati  .  puna  caparaṃ  bhikkhave  sekho  bhikkhu  yāyaṃ  kathā abhisallekhikā
cetovivaraṇasappāyā   seyyathīdaṃ   appicchakathā   santuṭṭhikathā  pavivekakathā
asaṃsaggakathā   viriyārambhakathā  sīlakathā  samādhikathā  paññākathā  vimuttikathā
vimuttiñāṇadassanakathā   evarūpiyā   kathāya   nikāmalābhī  hoti  akicchalābhī
akasiralābhī na riñcati paṭisallānaṃ anuyuñjati ajjhattaṃ cetosamathaṃ
     {90.4}  ayaṃ  bhikkhave  pañcamo dhammo sekhassa bhikkhuno aparihānāya
saṃvattati  .  ime  kho  bhikkhave  pañca dhammā sekhassa bhikkhuno aparihānāya
saṃvattantīti.
                    Theravaggo catuttho.
                        Tassuddānaṃ
         rajanīyaṃ 1- vītarāgo           kuhakosaddhaakkhamo 2-
         paṭisambhidā ca sīlena         thero sekhāpare duveti.
                      -----------



             The Pali Tipitaka in Roman Character Volume 22 page 131-134. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2770              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2770              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=90&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=90              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=90              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=972              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=972              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]