ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [100]   Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
Tena   kho   pana   samayena   kakudho   nāma   koḷiyaputto   āyasmato
mahāmoggallānassa     upaṭṭhāko     adhunā     kālakato     aññataraṃ
manomayaṃ   kāyaṃ   upapanno   tassa   evarūpo   attabhāvapaṭilābho  hoti
seyyathāpi   nāma  dve  vā  tīṇi  vā  māgadhakāni  1-  gāmakkhettāni
so   tena   attabhāvapaṭilābhena   neva  attānaṃ  byābādheti  no  paraṃ
byābādheti.
     {100.1}  Athakho  kakudho  devaputto yenāyasmā mahāmoggallāno
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   mahāmoggallānaṃ  abhivādetvā
ekamantaṃ   aṭṭhāsi  ekamantaṃ  ṭhito  kho  kakudho  devaputto  āyasmantaṃ
mahāmoggallānaṃ   etadavoca   devadattassa   bhante   evarūpaṃ  icchāgataṃ
uppajji   ahaṃ   bhikkhusaṅghaṃ   pariharissāmīti   sahacittuppādā   ca   bhante
devadatto  tassā  iddhiyā  parihīnoti  idamavoca  kakudho  devaputto  idaṃ
vatvā   āyasmantaṃ   mahāmoggallānaṃ   abhivādetvā   padakkhiṇaṃ   katvā
tatthevantaradhāyi   .   athakho  āyasmā  mahāmoggallāno  yena  bhagavā
@Footnote: 1 Yu. māgadhikāni.

--------------------------------------------------------------------------------------------- page139.

Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca kakudho nāma bhante koḷiyaputto mamaṃ upaṭṭhāko adhunā kālakato aññataraṃ manomayaṃ kāyaṃ upapanno [1]- tassa evarūpo attabhāvapaṭilābho seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni so tena attabhāvapaṭilābhena neva attānaṃ byābādheti no paraṃ byābādheti. {100.2} Athakho bhante kakudho devaputto yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho bhante kakudho devaputto maṃ etadavoca devadattassa bhante evarūpaṃ icchāgataṃ uppajji ahaṃ bhikkhusaṅghaṃ pariharissāmīti sahacittuppādā ca bhante devadatto tassā iddhiyā parihīnoti idamavoca bhante kakudho devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. {100.3} Kiṃ pana te moggallāna kakudho devaputto cetasā ceto paricca vidito yaṅkiñci kakudho devaputto bhāsati sabbantaṃ tatheva hoti no aññathāti cetasā ceto paricca vidito me bhante kakudho devaputto yaṅkiñci kakudho devaputto bhāsati sabbantaṃ tatheva hoti no aññathāti. Rakkhassetaṃ moggallāna vācaṃ idāni so moghapuriso attanāva attānaṃ pātukarissati. @Footnote: 1 Ma. hoti.

--------------------------------------------------------------------------------------------- page140.

{100.4} Pañcime moggallāna satthāro santo saṃvijjamānā lokasmiṃ katame pañca idha moggallāna ekacco satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti mayañceva kho pana gihīnaṃ ārocessāma 1- nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathaṃ nu 2- mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilāna- paccayabhesajjaparikkhārena yaṃ tumo karissati tumova tena paññāyissatīti evarūpaṃ kho moggallāna satthāraṃ sāvakā sīlato rakkhanti evarūpo ca pana satthā sāvakehi sīlato rakkhaṃ paccāsiṃsati. {100.5} Puna caparaṃ moggallāna idhekacco satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathaṃ nu 2- mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumova tena @Footnote: 1 Ma. Yu. āroceyyāma . 2 Ma. naṃ.

--------------------------------------------------------------------------------------------- page141.

Paññāyissatīti evarūpaṃ kho moggallāna satthāraṃ sāvakā ājīvato rakkhanti evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati. {100.6} Puna caparaṃ moggallāna idhekacco satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathaṃ nu 1- mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumova tena paññāyissatīti evarūpaṃ kho moggallāna satthāraṃ sāvakā dhammadesanato rakkhanti evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṃ paccāsiṃsati. {100.7} Puna caparaṃ moggallāna idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathaṃ nu 1- mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena @Footnote: 1 Ma. naṃ.

--------------------------------------------------------------------------------------------- page142.

Yaṃ tumo karissati tumova tena paññāyissatīti evarūpaṃ kho moggallāna satthāraṃ sāvakā veyyākaraṇato rakkhanti evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati. {100.8} Puna caparaṃ moggallāna idhekacco satthā aparisuddha- ñāṇadassano samāno parisuddhañāṇadassanomhīti paṭikhānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti mayañceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathaṃ nu 1- mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumova tena paññāyissatīti evarūpaṃ kho moggallāna satthāraṃ sāvakā ñāṇadassanato rakkhanti evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati. {100.9} Ime kho [2]- moggallāna pañca satthāro santo saṃvijjamānā lokasmiṃ . ahaṃ kho moggallāna parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti na ca maṃ sāvakā sīlato rakkhanti na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi . parisuddhājīvo samāno parisuddhājīvomhīti paṭijānāmi parisuddho me ājīvo pariyodāto asaṅkiliṭṭhoti na ca maṃ sāvakā ājīvato rakkhanti na cāhaṃ sāvakehi @Footnote: 1 Ma. naṃ . 2 Ma. Yu. pana.

--------------------------------------------------------------------------------------------- page143.

Ājīvato rakkhaṃ paccāsiṃsāmi . parisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāmi parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti na ca maṃ sāvakā dhammadesanato rakkhanti na cāhaṃ sāvakehi dhammadesanato rakkhaṃ paccāsiṃsāmi . parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti na ca maṃ sāvakā veyyākaraṇato rakkhanti na cāhaṃ sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsāmi . Parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti na ca maṃ sāvakā ñāṇadassanato rakkhanti na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti. Kakudhavaggo pañcamo. Tassuddānaṃ dve sampadā byākaraṇaṃ phāsukuppena pañcamaṃ 1- sutaṃ kathañca araññaṃ sīhakakudhena te dasāti 2-. Dutiyo paṇṇāsako samatto. ----------- @Footnote: 1 Ma. phāsuakuppapañcamaṃ . 2 Ma. ... kathā āraññako sīho ca kakdho dasāti.


             The Pali Tipitaka in Roman Character Volume 22 page 138-143. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2901&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2901&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=100&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=100              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=100              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1013              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1013              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]