ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [130]    Pañcimāni    bhikkhave    byasanāni    katamāni    pañca
ñātibyasanaṃ   bhogabyasanaṃ   rogabyasanaṃ   sīlabyasanaṃ  diṭṭhibyasanaṃ  na  bhikkhave
sattā   ñātibyasanahetu   vā   bhogabyasanahetu  vā  rogabyasanahetu  vā
kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjanti
sīlabyasanahetu  vā  bhikkhave  sattā  diṭṭhibyasanahetu  vā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjanti  imāni  kho
bhikkhave pañca byasanāni 1-.
     {130.1}   Pañcimā  bhikkhave  sampadā  katamā  pañca  ñātisampadā
bhogasampadā     ārogyasampadā     sīlasampadā     diṭṭhisampadā     na
bhikkhave    sattā    ñātisampadāhetu    vā    bhogasampadāhetu    vā
@Footnote: 1 Po. ...nīti .  2 Po. Ma. Yu. arahaṃ.
Ārogyasampadāhetu  vā  kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjanti   sīlasampadāhetu   vā  bhikkhave  sattā  diṭṭhisampadāhetu  vā
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti  imā
kho bhikkhave pañca sampadāti.
                     Gilānavaggo tatiyo.
                        Tassuddānaṃ
        gilāno 1- satipaṭṭhānaṃ      dvepaṭṭhānā duvāyusā
        avappakāsadukkhāni           parikuppo ca sampadāti 2-.
                     ------------



             The Pali Tipitaka in Roman Character Volume 22 page 165-166. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3466              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3466              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=130&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=130              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=130              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]