ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [134]   Pañcahi   bhikkhave  aṅgehi  samannāgato  rājā  khattiyo
muddhābhisitto   yassaṃ   yassaṃ   disāyaṃ  viharati  sakasmiṃyeva  vijite  viharati
@Footnote: 1 Yu. bhikkhūsu.
Katamehi   pañcahi   idha   bhikkhave  rājā  khattiyo  muddhābhisitto  ubhato
sujāto   hoti   mātito   ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā   akkhitto  anupakuṭṭho  jātivādena  aḍḍho  hoti  mahaddhano
mahābhogo  paripuṇṇakosakoṭṭhāgāro  balavā  kho  pana  hoti  caturaṅginiyā
senāya  samannāgato  assavāya ovādapaṭikārāya 1- parināyako kho panassa
hoti  paṇḍito  byatto  medhāvī  paṭibalo  atītānāgatapaccuppanne  atthe
cintetuṃ   tassime   cattāro  dhammā  yasaṃ  paripācenti  .  so  iminā
yasapañcamena   2-   dhammena   samannāgato   yassaṃ  yassaṃ  disāyaṃ  viharati
sakasmiṃyeva vijite viharati taṃ kissa hetu evañhetaṃ bhikkhave hoti vijitāvīnaṃ
     {134.1}  evameva  kho  bhikkhave pañcahi dhammehi samannāgato bhikkhu
yassaṃ   yassaṃ  disāyaṃ  viharati  vimuttacittova  viharati  katamehi  pañcahi  idha
bhikkhave   bhikkhu   sīlavā   hoti   .pe.   sikkhati  sikkhāpadesu  rājāva
khattiyo   muddhābhisitto   jātisampanno  bahussuto  hoti  .pe.  diṭṭhiyā
suppaṭividdhā    rājāva    khattiyo    muddhābhisitto   aḍḍho   mahaddhano
mahābhogo   paripuṇṇakosakoṭṭhāgāro   āraddhaviriyo   viharati   akusalānaṃ
dhammānaṃ  pahānāya  kusalānaṃ  dhammānaṃ  upasampadāya  thāmavā  daḷhaparakkamo
anikkhittadhuro    kusalesu    dhammesu   rājāva   khattiyo   muddhābhisitto
balasampanno   paññavā   hoti   udayatthagāminiyā   paññāya   samannāgato
ariyāya    nibbedhikāya    sammādukkhakkhayagāminiyā    rājāva    khattiyo
muddhābhisitto   parināyakasampanno   tassime   cattāro   dhammā   vimuttiṃ
@Footnote: 1 Ma. Yu. ovādapaṭikarāya .  2 Po. yasopañcamena.
Paripācenti   .   so   iminā   vimuttipañcamena   dhammena  samannāgato
yassaṃ   yassaṃ   disāyaṃ   viharati   vimuttacittova   viharati  taṃ  kissa  hetu
evañhetaṃ bhikkhave hoti vimuttacittānanti.



             The Pali Tipitaka in Roman Character Volume 22 page 169-171. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3561              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3561              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=134&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=134              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1151              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1151              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]