ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [139]  Pañcahi  bhikkhave  aṅgehi  samannāgato  rañño  nāgo  na
rājāraho  hoti  na  rājabhoggo  na  rañño  aṅgantveva  saṅkhaṃ  gacchati
katamehi   pañcahi   idha   bhikkhave  rañño  nāgo  akkhamo  hoti  rūpānaṃ
akkhamo    saddānaṃ    akkhamo    gandhānaṃ   akkhamo   rasānaṃ   akkhamo
phoṭṭhabbānaṃ.
     {139.1}  Kathañca  bhikkhave  rañño  nāgo  akkhamo  hoti  rūpānaṃ
idha  bhikkhave  rañño  nāgo  saṅgāmagato  hatthikāyaṃ  vā disvā assakāyaṃ
vā  disvā  rathakāyaṃ  vā  disvā  pattikāyaṃ  vā  disvā saṃsīdati visīdati na
santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ  evaṃ  kho bhikkhave rañño nāgo
akkhamo  hoti  rūpānaṃ  .  kathañca  bhikkhave  rañño  nāgo  akkhamo hoti
saddānaṃ   idha   bhikkhave   rañño   nāgo   saṅgāmagato  hatthisaddaṃ  vā
sutvā  assasaddaṃ  vā  sutvā  rathasaddaṃ  vā  sutvā  pattisaddaṃ vā sutvā
bheripaṇavasaṅkhatiṇavaninnādasaddaṃ   vā   sutvā  saṃsīdati  visīdati  na  santhambhati
na  sakkoti  saṅgāmaṃ  otarituṃ  evaṃ  kho  bhikkhave  rañño nāgo akkhamo
hoti  saddānaṃ  .  kathañca  bhikkhave  rañño  nāgo  akkhamo hoti gandhānaṃ
idha  bhikkhave  rañño  nāgo  saṅgāmagato  ye te rañño nāgā abhijātā
saṅgāmāvacarā   tesaṃ   muttakarīsassa  gandhaṃ  ghāyitvā  saṃsīdati  visīdati  na
santhambhati  na  sakkoti  saṅgāmaṃ  otarituṃ  evaṃ  kho bhikkhave rañño nāgo
akkhamo   hoti   gandhānaṃ   .  kathañca  bhikkhave  rañño  nāgo  akkhamo
@Footnote: 1 Ma. mañcapīṭhamaddano.

--------------------------------------------------------------------------------------------- page177.

Hoti rasānaṃ idha bhikkhave rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vihanīto 1- dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vihanīto saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo akkhamo hoti rasānaṃ . kathañca bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ idha bhikkhave rañño nāgo saṅgāmagato ekena vā saravegena viddho dvīhi vā tīhi vā catūhi vā pañcahi vā saravegehi viddho saṃsīdati visīdati na santhambhati na sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo akkhamo hoti phoṭṭhabbānaṃ imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo na rājāraho hoti na rājabhoggo na rañño aṅgantveva saṅkhaṃ gacchati. {139.2} Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti na pāhuneyyo na dakkhiṇeyyo na añjalikaraṇīyo na anuttaraṃ puññakkhettaṃ lokassa katamehi pañcahi idha bhikkhave bhikkhu akkhamo hoti rūpānaṃ akkhamo saddānaṃ akkhamo gandhānaṃ akkhamo rasānaṃ akkhamo phoṭṭhabbānaṃ . kathañca bhikkhave bhikkhu akkhamo hoti rūpānaṃ idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe sārajjati na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti rūpānaṃ . Kathañca bhikkhave bhikkhu akkhamo hoti saddānaṃ idha bhikkhave bhikkhu @Footnote: 1 Ma. Yu. vīmānito.

--------------------------------------------------------------------------------------------- page178.

Sotena saddaṃ sutvā rajanīye sadde sārajjati na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti saddānaṃ . Kathañca bhikkhave bhikkhu akkhamo hoti gandhānaṃ idha bhikkhave bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe sārajjati na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti gandhānaṃ . kathañca bhikkhave bhikkhu akkhamo hoti rasānaṃ idha bhikkhave bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase sārajjati na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti rasānaṃ. {139.3} Kathañca bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ idha bhikkhave bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe sārajjati na sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu akkhamo hoti phoṭṭhabbānaṃ. Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu na āhuneyyo hoti na pāhuneyyo na dakkhiṇeyyo na añjalikaraṇīyo na anuttaraṃ puññakkhettaṃ lokassa 1-. Pañcahi bhikkhave aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi pañcahi idha bhikkhave rañño nāgo khamo hoti rūpānaṃ khamo saddānaṃ khamo gandhānaṃ khamo rasānaṃ khamo phoṭṭhabbānaṃ . kathañca bhikkhave rañño nāgo khamo hoti rūpānaṃ idha bhikkhave rañño nāgo saṅgāmagato hatthikāyaṃ vā disvā assakāyaṃ vā disvā rathakāyaṃ vā disvā pattikāyaṃ @Footnote: 1 Yu. lokassāti.

--------------------------------------------------------------------------------------------- page179.

Vā disvā na saṃsīdati na visīdati santhambhati sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo khamo hoti rūpānaṃ. Kathañca bhikkhave rañño nāgo khamo hoti saddānaṃ idha bhikkhave rañño nāgo saṅgāmagato hatthisaddaṃ vā sutvā assasaddaṃ vā sutvā rathasaddaṃ vā sutvā pattisaddaṃ vā sutvā bheripaṇavasaṅkhatiṇavaninnādasaddaṃ vā sutvā na saṃsīdati na visīdati santhambhati sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo khamo hoti saddānaṃ . kathañca bhikkhave rañño nāgo khamo hoti gandhānaṃ idha bhikkhave rañño nāgo saṅgāmagato ye te rañño nāgā abhijātā saṅgāmāvacarā tesaṃ muttakarīsassa gandhaṃ ghāyitvā na saṃsīdati na visīdati santhambhati sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo khamo hoti gandhānaṃ. {139.4} Kathañca bhikkhave rañño nāgo khamo hoti rasānaṃ idha bhikkhave rañño nāgo saṅgāmagato ekissā vā tiṇodakadattiyā vihanīto dvīhi vā tīhi vā catūhi vā pañcahi vā tiṇodakadattīhi vihanīto na saṃsīdati na visīdati santhambhati sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo khamo hoti rasānaṃ. Kathañca bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ idha bhikkhave rañño nāgo saṅgāmagato ekena vā saravegena viddho dvīhi vā tīhi vā catūhi vā pañcahi vā saravegehi viddho na saṃsīdati na visīdati santhambhati sakkoti saṅgāmaṃ otarituṃ evaṃ kho bhikkhave rañño nāgo khamo hoti phoṭṭhabbānaṃ.

--------------------------------------------------------------------------------------------- page180.

Imehi kho bhikkhave pañcahi aṅgehi samannāgato rañño nāgo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati. {139.5} Evameva kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa katamehi pañcahi idha bhikkhave bhikkhu khamo hoti rūpānaṃ khamo saddānaṃ khamo gandhānaṃ khamo rasānaṃ khamo phoṭṭhabbānaṃ. Kathañca bhikkhave bhikkhu khamo hoti rūpānaṃ idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā rajanīye rūpe na sārajjati sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu khamo hoti rūpānaṃ. {139.6} Kathañca bhikkhave bhikkhu khamo hoti saddānaṃ idha bhikkhave bhikkhu sotena saddaṃ sutvā rajanīye sadde na sārajjati sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu khamo hoti saddānaṃ. Kathañca bhikkhave bhikkhu khamo hoti gandhānaṃ idha bhikkhave bhikkhu ghānena gandhaṃ ghāyitvā rajanīye gandhe na sārajjati sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu khamo hoti gandhānaṃ . kathañca bhikkhave bhikkhu khamo hoti rasānaṃ idha bhikkhave bhikkhu jivhāya rasaṃ sāyitvā rajanīye rase na sārajjati sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu khamo hoti rasānaṃ. Kathañca bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ idha bhikkhave bhikkhu kāyena phoṭṭhabbaṃ phusitvā rajanīye phoṭṭhabbe na sārajjati sakkoti cittaṃ samādahituṃ evaṃ kho bhikkhave bhikkhu khamo hoti phoṭṭhabbānaṃ .

--------------------------------------------------------------------------------------------- page181.

Imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.


             The Pali Tipitaka in Roman Character Volume 22 page 176-181. https://84000.org/tipitaka/read/roman_read.php?B=22&A=3690&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=3690&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=139&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=139              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1198              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1198              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]