ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [156]  Pañcime  bhikkhave dhammā saddhammassa sammosāya antaradhānāya
saṃvattanti  katame  pañca  idha  bhikkhave  bhikkhū  duggahitaṃ suttantaṃ pariyāpuṇanti
dunnikkhittehi    padabyañjanehi    dunnikkhittassa   bhikkhave   padabyañjanassa
atthopi  dunnayo  hoti  ayaṃ  bhikkhave  paṭhamo dhammo saddhammassa sammosāya
antaradhānāya saṃvattati.
     {156.1}  Puna  caparaṃ  bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi
dhammehi  samannāgatā  akkhamā  apadakkhiṇaggāhino  anusāsaniṃ  ayaṃ  bhikkhave
dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {156.2}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā  vinayadharā  mātikādharā  te na sakkaccaṃ suttantaṃ paraṃ 1- vācenti
tesaṃ   accayena  chinnamūlako  suttanto  hoti  appaṭisaraṇo  ayaṃ  bhikkhave
tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {156.3}    Puna   caparaṃ   bhikkhave   therā   bhikkhū   bāhullikā
honti       sāthalikā      okkamane      pubbaṅgamā      paviveke
@Footnote: 1 Yu. paresaṃ.
Nikkhittadhurā   na   viriyaṃ   ārabhanti   appattassa   pattiyā   anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya  tesaṃ  pacchimā  janatā  diṭṭhānugatiṃ
āpajjati   sāpi   hoti   bāhullikā   sāthalikā  okkamane  pubbaṅgamā
paviveke    nikkhittadhurā    na   viriyaṃ   ārabhati   appattassa   pattiyā
anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya    ayaṃ   bhikkhave
catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {156.4}  Puna  caparaṃ  bhikkhave  saṅgho  bhinno hoti saṅghe kho pana
bhikkhave   bhinne   aññamaññaṃ   akkosā  ca  honti  aññamaññaṃ  paribhāsā
ca  honti  aññamaññaṃ  parikkhepā  ca  honti  aññamaññaṃ  pariccajā  1- ca
honti   tattha   appasannā   ceva   nappasīdanti  pasannānañca  ekaccānaṃ
aññathattaṃ   hoti   ayaṃ  bhikkhave  pañcamo  dhammo  saddhammassa  sammosāya
antaradhānāya  saṃvattati  .  ime  kho  bhikkhave  pañca  dhammā  saddhammassa
sammosāya antaradhānāya saṃvattanti 2-.
     {156.5}  Pañcime  bhikkhave  dhammā  saddhammassa ṭhitiyā asammosāya
anantaradhānāya   saṃvattanti   katame   pañca  idha  bhikkhave  bhikkhū  suggahitaṃ
suttantaṃ     pariyāpuṇanti    sunikkhittehi    padabyañjanehi    sunikkhittassa
bhikkhave  padabyañjanassa  atthopi  sunayo  hoti  ayaṃ  bhikkhave paṭhamo dhammo
saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
     {156.6}  Puna  caparaṃ  bhikkhave  bhikkhū subacā honti sovacassakaraṇehi
dhammehi      samannāgatā      khamā     padakkhiṇaggāhino     anusāsaniṃ
ayaṃ    bhikkhave    dutiyo    dhammo   saddhammassa   ṭhitiyā   asammosāya
@Footnote: 1 Po. Ma. pariccajanā. sabbatthavāresu īdisameva .  2 Po. saṃvattantīti.
Anantaradhānāya saṃvattati.
     {156.7}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā   vinayadharā   mātikādharā  te  sakkaccaṃ  [1]-  paraṃ  vācenti
tesaṃ   accayena   na   chinnamūlako   suttanto   hoti  sappaṭisaraṇo  ayaṃ
bhikkhave   tatiyo  dhammo  saddhammassa  ṭhitiyā  asammosāya  anantaradhānāya
saṃvattati.
     {156.8}  Puna  caparaṃ  bhikkhave  therā  bhikkhū  na bāhullikā honti
na   sāthalikā   okkamane   nikkhittadhurā   paviveke   pubbaṅgamā  viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   tesaṃ   pacchimā  janatā  diṭṭhānugatiṃ  āpajjati  sāpi  hoti
na  bāhullikā  na  sāthalikā  okkamane  nikkhittadhurā paviveke pubbaṅgamā
viriyaṃ   ārabhati   appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāya    ayaṃ    bhikkhave   catuttho   dhammo   saddhammassa   ṭhitiyā
asammosāya anantaradhānāya saṃvattati.
     {156.9}   Puna   caparaṃ   bhikkhave  saṅgho  samaggo  sammodamāno
avivadamāno   ekuddeso  phāsuṃ  2-  viharati  saṅghe  kho  pana  bhikkhave
samagge   na   ceva   aññamaññaṃ   akkosā   honti   na  ca  aññamaññaṃ
paribhāsā   honti   na   ca   aññamaññaṃ   parikkhepā   honti   na   ca
aññamaññaṃ    pariccajā    honti    tattha   appasannā   ceva   pasīdanti
pasannānañca    bhiyyobhāvo    hoti   ayaṃ   bhikkhave   pañcamo   dhammo
saddhammassa   ṭhitiyā   asammosāya   anantaradhānāya   saṃvattati   .  ime
kho    bhikkhave    pañca    dhammā    saddhammassa   ṭhitiyā   asammosāya
anantaradhānāya saṃvattantīti.
@Footnote: 1 Po. Ma. suttantaṃ .  2 Po. Ma. Yu. phāsu.



             The Pali Tipitaka in Roman Character Volume 22 page 199-201. https://84000.org/tipitaka/read/roman_read.php?B=22&A=4181              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=4181              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=156&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=156              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=156              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1331              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1331              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]