ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [167]  Tatra  kho  āyasmā  sārīputto bhikkhū āmantesi codakena
āvuso    bhikkhunā    paraṃ    codetukāmena   pañca   dhamme   ajjhattaṃ
upaṭṭhāpetvā   4-  paro  codetabbo  katame  pañca  kālena  vakkhāmi
no   akālena   bhūtena   vakkhāmi  no  abhūtena  saṇhena  vakkhāmi  no
pharusena   atthasañhitena   vakkhāmi  no  anatthasañhitena  mettacitto  5-
vakkhāmi  no  dosantaro  6- codakena āvuso bhikkhunā paraṃ codetukāmena
ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo.
@Footnote: 1 Ma. Yu. anelagalāya .  2 Ma. na saṃvijjeyyuṃ na taṃ sabrahmacārī sakkareyyuṃ na garuṃ
@kareyyuṃ na māneyyuṃ na pūjeyyuṃ .  3 Ma. valittacatāya .  4 Yu. upaṭṭhapetvā
@5 Po. Yu. mettacittena .  6 Po. Yu. dosantarena.
     {167.1}   Idhāhaṃ   āvuso  ekaccaṃ  puggalaṃ  passāmi  akālena
codiyamānaṃ   no  kālena  kupitaṃ  abhūtena  codiyamānaṃ  no  bhūtena  kupitaṃ
pharusena  codiyamānaṃ  no  saṇhena  kupitaṃ  anatthasañhitena  codiyamānaṃ  no
atthasañhitena kupitaṃ dosantarena codiyamānaṃ no mettacittena kupitaṃ.
     {167.2} Adhammacuditassa āvuso bhikkhuno pañcahākārehi avippaṭisāro
upadahitabbo  1- akālenāyasmā cudito no kālena alante avippaṭisārāya
abhūtenāyasmā  cudito  no  bhūtena  alante avippaṭisārāya pharusenāyasmā
cudito  no  saṇhena  alante  avippaṭisārāya anatthasañhitenāyasmā cudito
no  atthasañhitena  alante  avippaṭisārāya  dosantarenāyasmā cudito no
mettacittena alante avippaṭisārāyāti.
     {167.3}  Adhammacuditassa  āvuso  bhikkhuno  imehi  pañcahākārehi
avippaṭisāro    upadahitabbo    .   adhammacodakassa   āvuso   bhikkhuno
pañcahākārehi    vippaṭisāro   upadahitabbo   akālena   te   āvuso
cudito   no   kālena   alante   vippaṭisārāya  abhūtena  te  āvuso
cudito   no   bhūtena   alante   vippaṭisārāya   pharusena  te  āvuso
cudito    no    saṇhena    alante    vippaṭisārāya    anatthasañhitena
te    āvuso   cudito   no   atthasañhitena   alante   vippaṭisārāya
dosantarena    te    āvuso   cudito   no   mettacittena   alante
vippaṭisārāyāti.
     {167.4}  Adhammacodakassa  āvuso  bhikkhuno  imehi pañcahākārehi
vippaṭisāro    upadahitabbo    taṃ    kissa    hetu    yathā   nāññopi
@Footnote: 1 Po. Yu. upadahātabbo. sabbattha evaṃ ñātabbaṃ.
Bhikkhu abhūtena codetabbaṃ maññeyyāti.
     {167.5}  Idha  panāhaṃ  āvuso  ekaccaṃ  puggalaṃ  passāmi kālena
codiyamānaṃ  no  akālena  kupitaṃ  bhūtena  codiyamānaṃ  no  abhūtena  kupitaṃ
saṇhena   codiyamānaṃ  no  pharusena  kupitaṃ  atthasañhitena  codiyamānaṃ  no
anatthasañhitena kupitaṃ mettacittena codiyamānaṃ no dosantarena kupitaṃ.
     {167.6}  Dhammacuditassa  āvuso bhikkhuno pañcahākārehi vippaṭisāro
upadahitabbo  kālenāyasmā  cudito  no  akālena  alante vippaṭisārāya
bhūtenāyasmā  cudito  no  abhūtena  alante  vippaṭisārāya saṇhenāyasmā
cudito  no  pharusena  alante vippaṭisārāya atthasañhitenāyasmā cudito no
anatthasañhitena    alante   vippaṭisārāya   mettacittenāyasmā   cudito
no   dosantarena   alante   vippaṭisārāyāti  .  dhammacuditassa  āvuso
bhikkhuno imehi pañcahākārehi vippaṭisāro upadahitabbo.
     {167.7}    Dhammacodakassa    āvuso   bhikkhuno   pañcahākārehi
avippaṭisāro  upadahitabbo  kālena  te  āvuso  cudito  no  akālena
alante  avippaṭisārāya  bhūtena  te  āvuso  cudito no abhūtena alante
avippaṭisārāya   saṇhena   te   āvuso  cudito  no  pharusena  alante
avippaṭisārāya   atthasañhitena  te  āvuso  cudito  no  anatthasañhitena
alante  avippaṭisārāya  mettacittena  te āvuso cudito no dosantarena
alante   avippaṭisārāyāti   .  dhammacodakassa  āvuso  bhikkhuno  imehi
pañcahākārehi   avippaṭisāro   upadahitabbo   taṃ   kissa   hetu   yathā
Aññopi bhikkhu bhūtena coditabbaṃ maññeyyāti.
     {167.8}  Cuditena  āvuso  puggalena  dvīsu  dhammesu patiṭṭhātabbaṃ
sacce  ca  akuppe  ca. Pañcahi [1]- āvuso pare codeyyuṃ kālena vā
akālena  vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasañhitena
vā  anatthasañhitena  vā  mettacittā  vā  dosantarā  vā  2-. Ahaṃpi
dvīsuyeva  dhammesu  patiṭṭhaheyyaṃ  sacce  ca  akuppe  ca. Sace jāneyyaṃ
attheso  mayi  dhammoti  atthīti  naṃ  vadeyyaṃ  saṃvijjate eso mayi dhammoti
sace  jāneyyaṃ  nattheso  mayi  dhammoti  natthīti  naṃ vadeyyaṃ neso dhammo
mayi saṃvijjatīti [3]-.
     Evaṃpi  kho  te  sārīputta vuccamānā atha ca panidhekacce moghapurisā
na  padakkhiṇaṃ  gaṇhantīti  .  ye  te  bhante  puggalā  assaddhā jīvikatthā
na   saddhā  agārasmā  anagāriyaṃ  pabbajitā  saṭhā  māyāvino  keṭubhino
uddhatā   unnaḷā  capalā  mukharā  vikiṇṇavācā  indriyesu  aguttadvārā
bhojane   amattaññuno   jāgariyaṃ   ananuyuttā   sāmaññe  anapekkhavanto
sikkhāya   na   tibbagāravā  bāhullikā  sāthalikā  okkamane  pubbaṅgamā
paviveke   nikkhittadhurā   kusītā   hīnaviriyā   muṭṭhassatino   asampajānā
asamāhitā    vibbhantacittā   duppaññā   eḷamūgā   te   mayā   evaṃ
vuccamānā   na   pakkhiṇaṃ   gaṇhanti   ye   pana   te  bhante  kulaputtā
@Footnote: 1 Ma. Yu. maṃ cepi .  2 Po. Yu. mettacittena vā dosantarena vā.
@3 ito paraṃ sabbesu dissamānapotthakesu īdisameva paññāyati taṃ vicāretabbayuttakaṃ
@hoti.
Saddhā   agārasmā  anagāriyaṃ  pabbajitā  asaṭhā  amāyāvino  akeṭubhino
anuddhatā  anunnaḷā  acapalā  amukharā avikiṇṇavācā indriyesu guttadvārā
bhojane    mattaññuno    jāgariyaṃ   anuyuttā   sāmaññe   apekkhavanto
sikkhāya  tibbagāravā  na  bāhullikā  na  sāthalikā okkamane nikkhittadhurā
paviveke  pubbaṅgamā  āraddhaviriyā  pahitattā  upaṭṭhitassatino  sampajānā
samāhitā   ekaggacittā   paññavanto   aneḷamūgā   te   mayā   evaṃ
vuccamānā padakkhiṇaṃ gaṇhantīti.
     {167.9}  Ye  te  sārīputta puggalā assaddhā jīvikatthā na saddhā
agārasmā   anagāriyaṃ   pabbajitā   saṭhā  māyāvino  keṭubhino  uddhatā
unnaḷā   capalā  mukharā  vikiṇṇavācā  indriyesu  aguttadvārā  bhojane
amattaññuno   jāgariyaṃ   ananuyuttā   sāmaññe   anapekkhavanto  sikkhāya
na   tibbagāravā  bāhullikā  sāthalikā  okkamane  pubbaṅgamā  paviveke
nikkhittadhurā   kusītā   hīnaviriyā   muṭṭhassatino   asampajānā  asamāhitā
vibbhantacittā duppaññā eḷamūgā tiṭṭhatu [1]-
     {167.10} ye pana te sārīputta kulaputtā saddhā agārasmā anāgāriyaṃ
pabbajitā   asaṭhā  amāyāvino  akeṭubhino  anuddhatā  anunnaḷā  acapalā
amukharā   avikiṇṇavācā   indriyesu   guttadvārā   bhojane  mattaññuno
jāgariyaṃ   anuyuttā   sāmaññe   apekkhavanto  sikkhāya  tibbagāravā  na
bāhullikā   na  sāthalikā  okkamane  nikkhittadhurā  paviveke  pubbaṅgamā
āraddhaviriyā  pahitattā  upaṭṭhitassatino  sampajānā samāhitā ekaggacittā
paññavanto    aneḷamūgā    te   tvaṃ   sārīputta   vadeyyāsi   ovada
@Footnote:[1] Po. Ma. Yu. te.
Sārīputta   sabrahmacārī   anusāsa   sārīputta   sabrahmacārī   asaddhammā
vuṭṭhāpetvā   saddhamme   patiṭṭhāpessāmi  sabrahmacārīti  evaṃ  hi  te
sārīputta sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 218-223. https://84000.org/tipitaka/read/roman_read.php?B=22&A=4599              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=4599              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=167&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=167              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=167              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1445              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1445              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]