ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [174]   Athakho  anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinnaṃ    kho    anāthapiṇḍikaṃ    gahapatiṃ    bhagavā    etadavoca   pañca
gahapati   bhayāni   verāni   appahāya   dussīlo   iti   vuccati  nirayañca
upapajjati    katamāni    pañca    pāṇātipātaṃ    adinnādānaṃ    kāmesu
micchācāraṃ   musāvādaṃ   surāmerayamajjapamādaṭṭhānaṃ   imāni   kho  gahapati
pañca   bhayāni   verāni   appahāya   dussīlo   iti   vuccati   nirayañca
upapajjati.
     {174.1}   Pañca   gahapati   bhayāni  verāni  pahāya  sīlavā  iti
vuccati   sugatiñca   upapajjati   katamāna   pañca  pāṇātipātaṃ  adinnādānaṃ
kāmesu    micchācāraṃ    musāvādaṃ    surāmerayamajjapamādaṭṭhānaṃ   imāni
kho   gahapati   pañca   bhayāni   verāni   pahāya   sīlavā   iti  vuccati
sugatiñca   upapajjati  .  yaṃ  gahapati  pāṇātipātī  1-  pāṇātipātapaccayā
diṭṭhadhammikampi   bhayaṃ   veraṃ   pasavati   samparāyikampi   bhayaṃ  veraṃ  pasavati
@Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page229.

Cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti pāṇātipātā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti pāṇātipātā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hoti . yaṃ gahapati adinnādāyī ... Yaṃ gahapati kāmesu micchācārī ... yaṃ gahapati musāvādī ... yaṃ gahapati surāmerayamajjapamādaṭṭhāyī surāmerayamajjapamādaṭṭhānapaccayā diṭṭhadhammikampi bhayaṃ veraṃ pasavati samparāyikampi bhayaṃ veraṃ pasavati cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti surāmerayamajjapamādaṭṭhānā paṭivirato neva diṭṭhadhammikaṃ bhayaṃ veraṃ pasavati na samparāyikaṃ bhayaṃ veraṃ pasavati na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti . surāmerayamajjapamādaṭṭhānā paṭiviratassa evantaṃ bhayaṃ veraṃ vūpasantaṃ hotīti. Yo pāṇamatipāteti 1- musāvādañca bhāsati loke adinnaṃ ādiyati paradārañca gacchati surāmerayapānañca yo naro anuyuñjati appahāya pañca verāni dussīlo iti vuccati kāyassa bhedā duppañño nirayaṃ sopapajjati 2-. Yo pāṇaṃ nātipāteti musāvādaṃ na bhāsati loke adinnaṃ nādiyati paradāraṃ na gacchati surāmerayapānañca yo naro nānuyuñjati pahāya pañca verāni sīlavā iti vuccati @Footnote: 1 Yu. pāṇamatimāteti . 2 Po. Yu. so upapajjati.

--------------------------------------------------------------------------------------------- page230.

Kāyassa bhedā sappañño sugatiṃ sopapajjatīti 1-.


             The Pali Tipitaka in Roman Character Volume 22 page 228-230. https://84000.org/tipitaka/read/roman_read.php?B=22&A=4804&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=4804&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=174&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=174              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=174              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1503              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1503              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]