ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [178]   Taṃ   kiṃ   maññatha   bhikkhave   apinu  tumhehi  diṭṭhaṃ  vā
sutaṃ   vā   ayaṃ   puriso   pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato
hoti   1-  tamenaṃ  rājāno  gahetvā  pāṇātipātāveramaṇīhetu  hananti
vā  bandhanti  vā  pabbājenti  vā  yathāpaccayaṃ vā karontīti. No hetaṃ
bhante.
     {178.1}  Sādhu  bhikkhave  mayāpi  kho  etaṃ bhikkhave neva diṭṭhaṃ na
sutaṃ  ayaṃ  puriso  pāṇātipātaṃ  pahāya  pāṇātipātā  paṭivirato  hoti 1-
tamenaṃ  rājāno  gahetvā  pāṇātipātāveramaṇīhetu  hananti  vā bandhanti
vā  pabbājenti  vā  yathāpaccayaṃ  vā karontīti apicakhvassa 2- tadeva 3-
@Footnote: 1 Ma. paṭiviratoti .  2 Ma. Yu. apicakhvāssa .  3 Ma. Yu. tameva.

--------------------------------------------------------------------------------------------- page233.

Pāpakammaṃ pavedeti 1- ayaṃ puriso itthiṃ vā purisaṃ vā jīvitā voropetīti 2- tamenaṃ rājāno gahetvā pāṇātipātahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. {178.2} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato hoti tamenaṃ rājāno gahetvā adinnādānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante. {178.3} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso adinnādānaṃ pahāya adinnādānā paṭivirato hoti tamenaṃ rājāno gahetvā adinnādānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyati 3- tamenaṃ rājāno gahetvā adinnādānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti . taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti tamenaṃ rājāno gahetvā kāmesu micchācārāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti . no @Footnote: 1 Ma. Yu. pavedenti . 2 Ma. Yu. voropesīti . 3 Ma. Yu. ādiyīti.

--------------------------------------------------------------------------------------------- page234.

Hetaṃ bhante. {178.4} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti tamenaṃ rājāno gahetvā kāmesu micchācārāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso paritthīsu parakumārīsu cārittaṃ āpajjati 1- tamenaṃ rājāno gahetvā kāmesu micchācārahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. {178.5} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso musāvādaṃ pahāya musāvādā paṭivirato hoti tamenaṃ rājāno gahetvā musāvādāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti . no hetaṃ bhante. {178.6} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso musāvādaṃ pahāya musāvādā paṭivirato hoti tamenaṃ rājāno gahetvā musāvādāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjati 2- tamenaṃ rājāno gahetvā musāvādahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati @Footnote: 1 Po. āpajjatīti. Ma. Yu. āpajjīti. aparaṃpi īdisameva. @2 Po. Yu. bhaṇjīti. Ma. pabhañjīti. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page235.

Cāti. {178.7} Taṃ kiṃ maññatha bhikkhave apinu tumhehi diṭṭhaṃ vā sutaṃ vā ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti tamenaṃ rājāno gahetvā surāmerayamajjapamā- daṭṭhānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti. No hetaṃ bhante. {178.8} Sādhu bhikkhave mayāpi kho etaṃ bhikkhave neva diṭṭhaṃ na sutaṃ ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato hoti tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānāveramaṇīhetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karontīti apicakhvassa tadeva pāpakammaṃ pavedeti ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto itthiṃ vā purisaṃ vā jīvitā voropeti 1- ayaṃ puriso surāmerayamajja- pamādaṭṭhānaṃ anuyutto gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyati 2- ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto paritthīsu parakumārīsu cārittaṃ āpajjati ayaṃ puriso surāmerayamajjapamādaṭṭhānaṃ anuyutto gahapatissa vā gahapatiputtassa vā musāvādena atthaṃ bhañjati tamenaṃ rājāno gahetvā surāmerayamajjapamādaṭṭhānahetu hananti vā bandhanti vā pabbājenti vā yathāpaccayaṃ vā karonti apinu tumhehi evarūpaṃ diṭṭhaṃ vā sutaṃ vāti diṭṭhañca no bhante sutañca suyyissati cāti. @Footnote: 1 Ma. Yu. voropesi . 2 Ma. Yu. ādiyi.


             The Pali Tipitaka in Roman Character Volume 22 page 232-235. https://84000.org/tipitaka/read/roman_read.php?B=22&A=4895&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=4895&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=178&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=178              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=178              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1528              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1528              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]