ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page248.

Brāhmaṇavaggo pañcamo [191] Pañcime bhikkhave porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesu katame pañca pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ 1- gacchanti no abrāhmaṇiṃ etarahi bhikkhave brāhmaṇā brāhmaṇimpi gacchanti abrāhmaṇimpi gacchanti etarahi bhikkhave sunakhā sunakhiññeva gacchanti no asunakhiṃ ayaṃ bhikkhave paṭhamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.1} Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ utuniññeva gacchanti no anutuniṃ etarahi bhikkhave brāhmaṇā brāhmaṇiṃ utunimpi gacchanti anutunimpi gacchanti etarahi bhikkhave sunakhā sunakhiṃ utuniññeva gacchanti no anutuniṃ ayaṃ bhikkhave dutiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.2} Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ neva kīṇanti no vikkīṇanti sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti etarahi bhikkhave brāhmaṇā brāhmaṇiṃ kīṇantipi vikkīṇantipi sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti etarahi bhikkhave sunakhā sunakhiṃ neva kīṇanti no vikkīṇanti sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti ayaṃ bhikkhave tatiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.3} Pubbe sudaṃ bhikkhave brāhmaṇā sannidhiṃ na karonti @Footnote: 1 Ma. Yu. brāhmaṇiṃyeva . 2 Yu. saṃsaggatthāya.

--------------------------------------------------------------------------------------------- page249.

Dhanassapi dhaññassapi rajatassapi jātarūpassapi etarahi bhikkhave brāhmaṇā sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi etarahi bhikkhave sunakhā na sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi ayaṃ bhikkhave catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.4} Pubbe sudaṃ bhikkhave brāhmaṇā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti etarahi bhikkhave brāhmaṇā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā avasesaṃ ādāya pakkamanti etarahi bhikkhave sunakhā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti ayaṃ bhikkhave pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu . ime kho bhikkhave pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesūti.


             The Pali Tipitaka in Roman Character Volume 22 page 248-249. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5223&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5223&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=191&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=191              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=191              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1595              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1595              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]