ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [192]   Athakho   doṇo   brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ  sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  doṇo brāhmaṇo
bhagavantaṃ    etadavoca    sutaṃ    metaṃ    bho    gotama    na   samaṇo
gotamo   brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate  vayoanuppatte
abhivādeti   vā   paccuṭṭheti  vā  āsanena  vā  nimantetīti  .  tayidaṃ
bho   gotama   tatheva   na  hi  bhavaṃ  gotamo  brāhmaṇe  jiṇṇe  vuḍḍhe
mahallake    addhagate    vayoanuppatte   abhivādeti   vā   paccuṭṭheti
@Footnote: 1 Ma. sāraṇīyaṃ. sabbattha īdisameva.
Vā  āsanena  vā  nimanteti  1-. Tayidaṃ bho gotama na sampannamevāti.
Tvaṃpi   no   doṇa  brāhmaṇo  paṭijānāsīti  .  yaṃ  hi  taṃ  bho  gotama
sammā   vadamāno   vadeyya   brāhmaṇo   ubhato  sujāto  mātito  ca
pitito    ca   saṃsuddhagahaṇiko   yāva   sattamā   pitāmahayugā   akkhitto
anupakuṭṭho   jātivādena   ajjhāyiko   2-   mantadharo   tiṇṇaṃ  vedānaṃ
pāragū      sanighaṇḍukeṭubhānaṃ      sākkharappabhedānaṃ     itihāsapañcamānaṃ
padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu   anavayoti   mameva
taṃ  bho  gotama  sammā  vadamāno  vadeyya  ahaṃ  hi bho gotama brāhmaṇo
ubhato   sujāto   mātito  ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā   akkhitto   anupakuṭṭho   jātivādena  ajjhāyiko  mantadharo
tiṇṇaṃ     vedānaṃ     pāragū     sanighaṇḍukeṭubhānaṃ     sākkharappabhedānaṃ
itihāsapañcamānaṃ     padako    veyyākaraṇo    lokāyatamahāpurisalakkhaṇesu
anavayoti
     {192.1}   ye   kho   te  doṇa  brāhmaṇānaṃ  pubbakā  isiyo
mantānaṃ   kattāro   mantānaṃ  pavattāro  yesamidaṃ  etarahi   brāhmaṇā
porāṇaṃ   mantapadaṃ   gītaṃ   pavuttaṃ   samihitaṃ   tadanugāyanti    tadanubhāsanti
bhāsitamanubhāsanti    [3]-    vācitamanuvācenti     seyyathīdaṃ    aṭṭhako
vāmako      vāmadevo      vessāmitto     yamadaggi      aṅgīraso
bhāradvājo   vāseṭṭho   kassapo   bhagu   tyassume   pañca  brāhmaṇe
paññāpenti      brahmasamaṃ     devasamaṃ     mariyādaṃ     sambhinnamariyādaṃ
brāhmaṇacaṇḍālaññeva    pañcamaṃ    tesaṃ    tvaṃ    doṇa   katamoti  .
Na  kho  mayaṃ  bho  gotama  ime  4-  pañca brāhmaṇe jānāma athakho mayaṃ
@Footnote: 1 Ma. nimantetīti .  2 Po. Ma. Yu. ajjhāyako .  3 Ma. sajjhāyitamanusajjhāyanti ....
@4 Ma. ayaṃ pāṭho natthi.
Brāhmaṇātveva  jānāma  sādhu  me  bhavaṃ  gotamo  tathā  dhammaṃ  desetu
yathā   ahaṃ  ime  pañca  brāhmaṇe  jāneyyanti  .  tenahi  doṇa  1-
suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti   evaṃ   bhoti   kho  doṇo
brāhmaṇo bhagavato paccassosi.
     {192.2}  Bhagavā  etadavoca  kathañca  doṇa  brāhmaṇo brahmasamo
hoti  idha  doṇa  brāhmaṇo  ubhato  sujāto  hoti  mātito ca pitito ca
saṃsuddhagahaṇiko    yāva    sattamā   pitāmahayugā   akkhitto   anupakuṭṭho
jātivādena  so  aṭṭhacattāḷīsavassāni  komāraṃ  brahmacariyaṃ  carati  mante
adhīyamāno   aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ  caritvā  mante
adhīyitvā ācariyassa ācariyadhanaṃ pariyesati dhammeneva no adhammena
     {192.3}  tattha  ca  doṇa  ko  dhammo  neva  kasiyā na vaṇijjāya
na  gorakkhena  na  issatthena  na  rājaporisena  na  sippaññatarena kevalaṃ
bhikkhācariyāya    kapālaṃ   anatimaññamāno   so   ācariyassa   ācariyadhanaṃ
niyyādetvā  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā    anagāriyaṃ    pabbajati    so   evaṃ   pabbajito   samāno
mettāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā   viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   mettāsahagatena    cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā  viharati  karuṇāsahagatena
cetasā    ...   muditāsahagatena    cetasā   ...   upekkhāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
@Footnote: 1 Ma. Yu. brāhmaṇa.
Catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena    abyāpajjhena    pharitvā   viharati   so   ime   cattāro
brahmavihāre    bhāvetvā    kāyassa    bhedā    parammaraṇā    sugatiṃ
brahmalokaṃ    upapajjati    evaṃ   kho   doṇa   brāhmaṇo   brahmasamo
hoti.
     {192.4}   Kathañca  doṇa  brāhmaṇo  devasamo  hoti  idha  doṇa
brāhmaṇo  ubhato  sujāto  hoti  mātito  ca  pitito  ca  saṃsuddhagahaṇiko
yāva   sattamā   pitāmahayugā   akkhitto   anupakuṭṭho  jātivādena  so
aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ   carati   mante   adhīyamāno
aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ   caritvā   mante  adhīyitvā
ācariyassa   ācariyadhanaṃ  pariyesati  dhammeneva  no  adhammena   tattha  ca
doṇa  ko  dhammo  neva  kasiyā  na  vaṇijjāya na gorakkhena na issatthena
na   rājaporisena   na   sippaññatarena   kevalaṃ   bhikkhācariyāya   kapālaṃ
anatimaññamāno    so    ācariyassa   ācariyadhanaṃ   niyyādetvā   dāraṃ
pariyesati  dhammeneva  no  adhammena  tattha ca doṇa ko dhammo neva kayena
na   vikkayena   brāhmaṇiṃyeva   udakūpasaṭṭhaṃ   so   brāhmaṇiṃyeva  gacchati
na  khattiyiṃ  na  vessiṃ  na  suddiṃ  na caṇḍāliṃ na nesādiṃ na veṇiṃ na rathakāriṃ
na  pukkusiṃ  gacchati  na  gabbhiniṃ  gacchati  na  pāyamānaṃ  gacchati  na  anutuniṃ
gacchati  kasmā  ca  doṇa  brāhmaṇo na gabbhiniṃ gacchati sace doṇa brāhmaṇo
gabbhiniṃ   gacchati   atimiḷhajo  nāma  so  hoti  māṇavako  vā  māṇavikā
Vā   tasmā   doṇa   brāhmaṇo   na  gabbhiniṃ  gacchati  kasmā  ca  doṇa
brāhmaṇo   na   pāyamānaṃ   gacchati   sace  doṇa  brāhmaṇo  pāyamānaṃ
gacchati  asucipaṭipīto  1-  nāma  so  hoti  māṇavako  vā  māṇavikā vā
tasmā  doṇa  brāhmaṇo  na  pāyamānaṃ  gacchati  [2]-  tassa  sā  hoti
brāhmaṇī   neva   kāmatthā   na   davatthā  na  ratatthā  pajatthāva  3-
brāhmaṇassa   brāhmaṇī   hoti   so   methunaṃ   uppādetvā  kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajati  so  evaṃ  pabbajito  samāno  vivicceva  kāmehi  .pe. Catutthaṃ
jhānaṃ  upasampajja  viharati  so  ime  cattāro  jhāne bhāvetvā kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjati  evaṃ  kho  doṇa
brāhmaṇo devasamo hoti.
     {192.5}   Kathañca  doṇa  brāhmaṇo  mariyādo  hoti  idha  doṇa
brāhmaṇo  ubhato  sujāto  hoti  mātito  ca  pitito  ca  saṃsuddhagahaṇiko
yāva   sattamā   pitāmahayugā   akkhitto   anupakuṭṭho  jātivādena  so
aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ   carati   mante   adhīyamāno
aṭṭhacattāḷīsavassāni     komāraṃ     brahmacariyaṃ     caritvā     mante
adhīyitvā   ācariyassa   ācariyadhanaṃ  pariyesati  dhammeneva  no  adhammena
tattha  ca  doṇa  ko  dhammo  neva  kasiyā  na  vaṇijjāya  na  gorakkhena
na    issatthena    na    rājaporisena    na    sippaññatarena   kevalaṃ
bhikkhācariyāya    kapālaṃ   anatimaññamāno   so   ācariyassa   ācariyadhanaṃ
niyyādetvā   dāraṃ   pariyesati   dhammeneva  no  adhammena   tattha  ca
@Footnote: 1 Ma. asucipaṭipīḷito .  2 Yu. kasmā ca doṇa brāhmaṇo na anutuniṃ gacchati sace
@doṇa brāhmaṇo anutuniṃ gacchatīti dissanti .  3 Po. na majkhatthā ca.
Doṇa    ko    dhammo   neva   kayena   na   vikkayena   brāhmaṇiṃyeva
udakūpasaṭṭhaṃ   so  brāhmaṇiṃyeva  gacchati  na  khattiyiṃ  na  vessiṃ  na  suddiṃ
na   caṇḍāliṃ  na  nesādiṃ  na  veṇiṃ  na  rathakāriṃ  na  pukkusiṃ  gacchati  na
gabbhiniṃ   gacchati   na   pāyamānaṃ   gacchati   na   anutuniṃ   gacchati  kasmā
ca   doṇa   brāhmaṇo   na   gabbhiniṃ   gacchati   sace  doṇa  brāhmaṇo
gabbhiniṃ   gacchati   atimiḷhajo  nāma  so  hoti  māṇavako  vā  māṇavikā
vā    tasmā    doṇa    brāhmaṇo   neva   gabbhiniṃ   gacchati   kasmā
ca   doṇa   brāhmaṇo   na   pāyamānaṃ  gacchati  sace  doṇa  brāhmaṇo
pāyamānaṃ   gacchati   asucipaṭipīto   nāma   so   hoti   māṇavako   vā
māṇavikā    vā   tasmā   doṇa   brāhmaṇo   na   pāyamānaṃ   gacchati
tassa   sā   hoti  brāhmaṇī  neva  kāmatthā  na  davatthā  na  ratatthā
pajatthāva   brāhmaṇassa   brāhmaṇī   hoti   so   methunaṃ  uppādetvā
tameva   puttassādaṃ   nikāmayamāno   kuṭumbaṃ   ajjhāvasati  na  agārasmā
anagāriyaṃ   pabbajati   yāva   porāṇānaṃ   brāhmaṇānaṃ   mariyādo   1-
tattha    tiṭṭhati   taṃ   na   vītikkamati   yāva   porāṇānaṃ   brāhmaṇānaṃ
mariyādo   tattha   brāhmaṇo   ṭhito   taṃ   na   vītikkamatīti  kho  doṇa
tasmā   brāhmaṇo   mariyādoti   vuccati   evaṃ  kho  doṇa  brāhmaṇo
mariyādo hoti.
     {192.6}   Kathañca   doṇa   brāhmaṇo   sambhinnamariyādo   hoti
idha   doṇa   brāhmaṇo  ubhato  sujāto  hoti  mātito  ca  pitito  ca
saṃsuddhagahaṇiko    yāva    sattamā   pitāmahayugā   akkhitto   anupakuṭṭho
@Footnote: 1 Po. Yu. mariyādā. ito paraṃ īdisameva.
Jātivādena   [1]-   aṭṭhacattāḷīsavassāni   komāraṃ   brahmacariyaṃ  carati
mante   adhīyamāno   aṭṭhacattāḷīsavassāni   komāraṃ  brahmacariyaṃ  caritvā
mante   adhīyitvā   ācariyassa   ācariyadhanaṃ   pariyesati  dhammeneva  no
adhammena   tattha  ca  doṇa  ko  dhammo  neva  kasiyā  na  vaṇijjāya  na
gorakkhena    na    issatthena   na   rājaporisena   na   sippaññatarena
kevalaṃ bhikkhācariyāya kapālaṃ anatimaññamāno
     {192.7}   so   ācariyassa   ācariyadhanaṃ   niyyādetvā   dāraṃ
pariyesati   dhammenapi  adhammenapi  kayenapi  vikkayenapi  [2]-  udakūpasaṭṭhaṃ
so    brāhmaṇimpi    gacchati    khattiyimpi   gacchati   vessimpi   gacchati
suddimpi    gacchati   caṇḍālimpi   gacchati   nesādimpi   gacchati   veṇimpi
gacchati    rathakārimpi    gacchati   pukkusimpi   gacchati   gabbhinimpi   gacchati
pāyamānampi    gacchati    utunimpi    gacchati   anutunimpi   gacchati   tassa
sā    hoti   brāhmaṇī   kāmatthāpi   davatthāpi   ratatthāpi   pajatthāpi
brāhmaṇassa   brāhmaṇī   hoti  yāva  porāṇānaṃ  brāhmaṇānaṃ  mariyādo
tattha    na   tiṭṭhati   taṃ   vītikkamati   yāva   porāṇānaṃ   brāhmaṇānaṃ
mariyādo   tattha   brāhmaṇo   na   ṭhito   taṃ   vītikkamatīti  kho  doṇa
tasmā    brāhmaṇo    sambhinnamariyādoti   vuccati   evaṃ   kho   doṇa
brāhmaṇo sambhinnamariyādo hoti.
     {192.8}     Kathañca    doṇa    brāhmaṇo    brāhmaṇacaṇḍālo
hoti    idha    doṇa   brāhmaṇo   ubhato   sujāto   hoti   mātito
ca    pitito    ca    saṃsuddhagahaṇiko    yāva    sattamā    pitāmahayugā
@Footnote: 1 Ma. Yu. so .  2 Ma. Yu. brāhmaṇimpi
Akkhitto   anupakuṭṭho   jātivādena   so  aṭṭhacattāḷīsavassāni  komāraṃ
brahmacariyaṃ   carati   mante   adhīyamāno   aṭṭhacattāḷīsavassāni   komāraṃ
brahmacariyaṃ   caritvā  mante  adhīyitvā  ācariyassa  ācariyadhanaṃ  pariyesati
dhammenapi   adhammenapi   kasiyāpi   vaṇijjāyapi   gorakkhenapi  issatthenapi
sippaññatarenapi     rājaporisenapi     kevalaṃ    bhikkhācariyāya    kapālaṃ
anatimaññamāno     so   ācariyassa   ācariyadhanaṃ   niyyādetvā   dāraṃ
pariyesati   dhammenapi   adhammenapi   kayenapi  vikkayenapi  udakūpasaṭṭhaṃ  so
brāhmaṇimpi   gacchati   khattiyimpi   gacchati   vessimpi   gacchati  suddimpi
gacchati    caṇḍālimpi    gacchati   nesādimpi   gacchati   veṇimpi   gacchati
rathakārimpi     gacchati     pukkusimpi     gacchati     gabbhinimpi    gacchati
pāyamānampi    gacchati    utunimpi    gacchati   anutunimpi   gacchati   tassa
sā    hoti   brāhmaṇī   kāmatthāpi   davatthāpi   ratatthāpi   pajatthāpi
brāhmaṇassa   brāhmaṇī   hoti  so  sabbakammehi  jīvitaṃ  kappeti  tamenaṃ
brāhmaṇā    evamāhaṃsu    kasmā    bhavaṃ    brāhmaṇo   paṭijānamāno
sabbakammehi   jīvitaṃ   kappetīti   so   evamāha  seyyathāpi  bho  aggi
sucimpi   dahati   asucimpi  dahati  na  ca  tena  aggi  upalippati  evameva
kho   bho   sabbakammehi   cepi   brāhmaṇo   jīvitaṃ   kappeti   na  ca
tena   brāhmaṇo   upalippati   sabbakammehi  jīvitaṃ  kappetīti  kho  doṇa
tasmā    brāhmaṇo   brāhmaṇacaṇḍāloti   vuccati   evaṃ   kho   doṇa
brāhmaṇo   brāhmaṇacaṇḍālo   hoti  ye  kho  te  doṇa  brāhmaṇānaṃ
Pubbakā   isiyo   mantānaṃ  kattāro  mantānaṃ  pavattāro  yesamidaṃ  1-
etarahi   brāhmaṇā  porāṇaṃ  mantapadaṃ  gītaṃ  pavuttaṃ  samihitaṃ  tadanugāyanti
tadanubhāsanti    bhāsitamanubhāsanti    [2]-   vācitamanuvācenti   seyyathīdaṃ
aṭṭhako  vāmako  vāmadevo  vessāmitto  yamadaggi aṅgīraso bhāradvājo
vāseṭṭho   kassapo   bhagu   tyassume   pañca   brāhmaṇe  paññāpenti
brahmasamaṃ    devasamaṃ    mariyādaṃ   sambhinnamariyādaṃ   brāhmaṇacaṇḍālaññeva
pañcamaṃ   tesaṃ   tvaṃ   doṇa   katamoti   .   evaṃ  sante  bho  gotama
brāhmaṇacaṇḍālampi    na    pūrema    abhikkantaṃ   bho   gotama   .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 249-257. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5257              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5257              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=192&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=192              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=192              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1604              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1604              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]