ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [192]   Athakho   dono   brahmano  yena  bhagava  tenupasankami
upasankamitva   bhagavata   saddhim  sammodi  sammodaniyam  katham  saraniyam  1-
vitisaretva  ekamantam  nisidi  ekamantam  nisinno  kho  dono brahmano
bhagavantam    etadavoca    sutam    metam    bho    gotama    na   samano
gotamo   brahmane  jinne  vuddhe  mahallake  addhagate  vayoanuppatte
abhivadeti   va   paccuttheti  va  asanena  va  nimantetiti  .  tayidam
bho   gotama   tatheva   na  hi  bhavam  gotamo  brahmane  jinne  vuddhe
mahallake    addhagate    vayoanuppatte   abhivadeti   va   paccuttheti
@Footnote: 1 Ma. saraniyam. sabbattha idisameva.
Va  asanena  va  nimanteti  1-. Tayidam bho gotama na sampannamevati.
Tvampi   no   dona  brahmano  patijanasiti  .  yam  hi  tam  bho  gotama
samma   vadamano   vadeyya   brahmano   ubhato  sujato  matito  ca
pitito    ca   samsuddhagahaniko   yava   sattama   pitamahayuga   akkhitto
anupakuttho   jativadena   ajjhayiko   2-   mantadharo   tinnam  vedanam
paragu      sanighanduketubhanam      sakkharappabhedanam     itihasapancamanam
padako    veyyakarano    lokayatamahapurisalakkhanesu   anavayoti   mameva
tam  bho  gotama  samma  vadamano  vadeyya  aham  hi bho gotama brahmano
ubhato   sujato   matito  ca  pitito  ca  samsuddhagahaniko  yava  sattama
pitamahayuga   akkhitto   anupakuttho   jativadena  ajjhayiko  mantadharo
tinnam     vedanam     paragu     sanighanduketubhanam     sakkharappabhedanam
itihasapancamanam     padako    veyyakarano    lokayatamahapurisalakkhanesu
anavayoti
     {192.1}   ye   kho   te  dona  brahmananam  pubbaka  isiyo
mantanam   kattaro   mantanam  pavattaro  yesamidam  etarahi   brahmana
poranam   mantapadam   gitam   pavuttam   samihitam   tadanugayanti    tadanubhasanti
bhasitamanubhasanti    [3]-    vacitamanuvacenti     seyyathidam    atthako
vamako      vamadevo      vessamitto     yamadaggi      angiraso
bharadvajo   vasettho   kassapo   bhagu   tyassume   panca  brahmane
pannapenti      brahmasamam     devasamam     mariyadam     sambhinnamariyadam
brahmanacandalanneva    pancamam    tesam    tvam    dona   katamoti  .
Na  kho  mayam  bho  gotama  ime  4-  panca brahmane janama athakho mayam
@Footnote: 1 Ma. nimantetiti .  2 Po. Ma. Yu. ajjhayako .  3 Ma. sajjhayitamanusajjhayanti ....
@4 Ma. ayam patho natthi.
Brahmanatveva  janama  sadhu  me  bhavam  gotamo  tatha  dhammam  desetu
yatha   aham  ime  panca  brahmane  janeyyanti  .  tenahi  dona  1-
sunahi   sadhukam   manasikarohi   bhasissamiti   evam   bhoti   kho  dono
brahmano bhagavato paccassosi.
     {192.2}  Bhagava  etadavoca  kathanca  dona  brahmano brahmasamo
hoti  idha  dona  brahmano  ubhato  sujato  hoti  matito ca pitito ca
samsuddhagahaniko    yava    sattama   pitamahayuga   akkhitto   anupakuttho
jativadena  so  atthacattalisavassani  komaram  brahmacariyam  carati  mante
adhiyamano   atthacattalisavassani   komaram   brahmacariyam  caritva  mante
adhiyitva acariyassa acariyadhanam pariyesati dhammeneva no adhammena
     {192.3}  tattha  ca  dona  ko  dhammo  neva  kasiya na vanijjaya
na  gorakkhena  na  issatthena  na  rajaporisena  na  sippannatarena kevalam
bhikkhacariyaya    kapalam   anatimannamano   so   acariyassa   acariyadhanam
niyyadetva  kesamassum  oharetva  kasayani  vatthani  acchadetva
agarasma    anagariyam    pabbajati    so   evam   pabbajito   samano
mettasahagatena   cetasa   ekam   disam   pharitva   viharati  tatha  dutiyam
tatha   tatiyam   tatha   catuttham  iti  uddhamadho  tiriyam  sabbadhi  sabbattataya
sabbavantam    lokam   mettasahagatena    cetasa   vipulena   mahaggatena
appamanena   averena   abyapajjhena   pharitva  viharati  karunasahagatena
cetasa    ...   muditasahagatena    cetasa   ...   upekkhasahagatena
cetasa   ekam   disam   pharitva  viharati  tatha  dutiyam  tatha  tatiyam  tatha
@Footnote: 1 Ma. Yu. brahmana.
Catuttham   iti   uddhamadho   tiriyam   sabbadhi  sabbattataya  sabbavantam  lokam
upekkhasahagatena     cetasa     vipulena    mahaggatena    appamanena
averena    abyapajjhena    pharitva   viharati   so   ime   cattaro
brahmavihare    bhavetva    kayassa    bheda    parammarana    sugatim
brahmalokam    upapajjati    evam   kho   dona   brahmano   brahmasamo
hoti.
     {192.4}   Kathanca  dona  brahmano  devasamo  hoti  idha  dona
brahmano  ubhato  sujato  hoti  matito  ca  pitito  ca  samsuddhagahaniko
yava   sattama   pitamahayuga   akkhitto   anupakuttho  jativadena  so
atthacattalisavassani   komaram   brahmacariyam   carati   mante   adhiyamano
atthacattalisavassani   komaram   brahmacariyam   caritva   mante  adhiyitva
acariyassa   acariyadhanam  pariyesati  dhammeneva  no  adhammena   tattha  ca
dona  ko  dhammo  neva  kasiya  na  vanijjaya na gorakkhena na issatthena
na   rajaporisena   na   sippannatarena   kevalam   bhikkhacariyaya   kapalam
anatimannamano    so    acariyassa   acariyadhanam   niyyadetva   daram
pariyesati  dhammeneva  no  adhammena  tattha ca dona ko dhammo neva kayena
na   vikkayena   brahmanimyeva   udakupasattham   so   brahmanimyeva  gacchati
na  khattiyim  na  vessim  na  suddim  na candalim na nesadim na venim na rathakarim
na  pukkusim  gacchati  na  gabbhinim  gacchati  na  payamanam  gacchati  na  anutunim
gacchati  kasma  ca  dona  brahmano na gabbhinim gacchati sace dona brahmano
gabbhinim   gacchati   atimilhajo  nama  so  hoti  manavako  va  manavika
Va   tasma   dona   brahmano   na  gabbhinim  gacchati  kasma  ca  dona
brahmano   na   payamanam   gacchati   sace  dona  brahmano  payamanam
gacchati  asucipatipito  1-  nama  so  hoti  manavako  va  manavika va
tasma  dona  brahmano  na  payamanam  gacchati  [2]-  tassa  sa  hoti
brahmani   neva   kamattha   na   davattha  na  ratattha  pajatthava  3-
brahmanassa   brahmani   hoti   so   methunam   uppadetva  kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajati  so  evam  pabbajito  samano  vivicceva  kamehi  .pe. Catuttham
jhanam  upasampajja  viharati  so  ime  cattaro  jhane bhavetva kayassa
bheda   parammarana   sugatim   saggam   lokam   upapajjati  evam  kho  dona
brahmano devasamo hoti.
     {192.5}   Kathanca  dona  brahmano  mariyado  hoti  idha  dona
brahmano  ubhato  sujato  hoti  matito  ca  pitito  ca  samsuddhagahaniko
yava   sattama   pitamahayuga   akkhitto   anupakuttho  jativadena  so
atthacattalisavassani   komaram   brahmacariyam   carati   mante   adhiyamano
atthacattalisavassani     komaram     brahmacariyam     caritva     mante
adhiyitva   acariyassa   acariyadhanam  pariyesati  dhammeneva  no  adhammena
tattha  ca  dona  ko  dhammo  neva  kasiya  na  vanijjaya  na  gorakkhena
na    issatthena    na    rajaporisena    na    sippannatarena   kevalam
bhikkhacariyaya    kapalam   anatimannamano   so   acariyassa   acariyadhanam
niyyadetva   daram   pariyesati   dhammeneva  no  adhammena   tattha  ca
@Footnote: 1 Ma. asucipatipilito .  2 Yu. kasma ca dona brahmano na anutunim gacchati sace
@dona brahmano anutunim gacchatiti dissanti .  3 Po. na majkhattha ca.
Dona    ko    dhammo   neva   kayena   na   vikkayena   brahmanimyeva
udakupasattham   so  brahmanimyeva  gacchati  na  khattiyim  na  vessim  na  suddim
na   candalim  na  nesadim  na  venim  na  rathakarim  na  pukkusim  gacchati  na
gabbhinim   gacchati   na   payamanam   gacchati   na   anutunim   gacchati  kasma
ca   dona   brahmano   na   gabbhinim   gacchati   sace  dona  brahmano
gabbhinim   gacchati   atimilhajo  nama  so  hoti  manavako  va  manavika
va    tasma    dona    brahmano   neva   gabbhinim   gacchati   kasma
ca   dona   brahmano   na   payamanam  gacchati  sace  dona  brahmano
payamanam   gacchati   asucipatipito   nama   so   hoti   manavako   va
manavika    va   tasma   dona   brahmano   na   payamanam   gacchati
tassa   sa   hoti  brahmani  neva  kamattha  na  davattha  na  ratattha
pajatthava   brahmanassa   brahmani   hoti   so   methunam  uppadetva
tameva   puttassadam   nikamayamano   kutumbam   ajjhavasati  na  agarasma
anagariyam   pabbajati   yava   porananam   brahmananam   mariyado   1-
tattha    titthati   tam   na   vitikkamati   yava   porananam   brahmananam
mariyado   tattha   brahmano   thito   tam   na   vitikkamatiti  kho  dona
tasma   brahmano   mariyadoti   vuccati   evam  kho  dona  brahmano
mariyado hoti.
     {192.6}   Kathanca   dona   brahmano   sambhinnamariyado   hoti
idha   dona   brahmano  ubhato  sujato  hoti  matito  ca  pitito  ca
samsuddhagahaniko    yava    sattama   pitamahayuga   akkhitto   anupakuttho
@Footnote: 1 Po. Yu. mariyada. ito param idisameva.
Jativadena   [1]-   atthacattalisavassani   komaram   brahmacariyam  carati
mante   adhiyamano   atthacattalisavassani   komaram  brahmacariyam  caritva
mante   adhiyitva   acariyassa   acariyadhanam   pariyesati  dhammeneva  no
adhammena   tattha  ca  dona  ko  dhammo  neva  kasiya  na  vanijjaya  na
gorakkhena    na    issatthena   na   rajaporisena   na   sippannatarena
kevalam bhikkhacariyaya kapalam anatimannamano
     {192.7}   so   acariyassa   acariyadhanam   niyyadetva   daram
pariyesati   dhammenapi  adhammenapi  kayenapi  vikkayenapi  [2]-  udakupasattham
so    brahmanimpi    gacchati    khattiyimpi   gacchati   vessimpi   gacchati
suddimpi    gacchati   candalimpi   gacchati   nesadimpi   gacchati   venimpi
gacchati    rathakarimpi    gacchati   pukkusimpi   gacchati   gabbhinimpi   gacchati
payamanampi    gacchati    utunimpi    gacchati   anutunimpi   gacchati   tassa
sa    hoti   brahmani   kamatthapi   davatthapi   ratatthapi   pajatthapi
brahmanassa   brahmani   hoti  yava  porananam  brahmananam  mariyado
tattha    na   titthati   tam   vitikkamati   yava   porananam   brahmananam
mariyado   tattha   brahmano   na   thito   tam   vitikkamatiti  kho  dona
tasma    brahmano    sambhinnamariyadoti   vuccati   evam   kho   dona
brahmano sambhinnamariyado hoti.
     {192.8}     Kathanca    dona    brahmano    brahmanacandalo
hoti    idha    dona   brahmano   ubhato   sujato   hoti   matito
ca    pitito    ca    samsuddhagahaniko    yava    sattama    pitamahayuga
@Footnote: 1 Ma. Yu. so .  2 Ma. Yu. brahmanimpi
Akkhitto   anupakuttho   jativadena   so  atthacattalisavassani  komaram
brahmacariyam   carati   mante   adhiyamano   atthacattalisavassani   komaram
brahmacariyam   caritva  mante  adhiyitva  acariyassa  acariyadhanam  pariyesati
dhammenapi   adhammenapi   kasiyapi   vanijjayapi   gorakkhenapi  issatthenapi
sippannatarenapi     rajaporisenapi     kevalam    bhikkhacariyaya    kapalam
anatimannamano     so   acariyassa   acariyadhanam   niyyadetva   daram
pariyesati   dhammenapi   adhammenapi   kayenapi  vikkayenapi  udakupasattham  so
brahmanimpi   gacchati   khattiyimpi   gacchati   vessimpi   gacchati  suddimpi
gacchati    candalimpi    gacchati   nesadimpi   gacchati   venimpi   gacchati
rathakarimpi     gacchati     pukkusimpi     gacchati     gabbhinimpi    gacchati
payamanampi    gacchati    utunimpi    gacchati   anutunimpi   gacchati   tassa
sa    hoti   brahmani   kamatthapi   davatthapi   ratatthapi   pajatthapi
brahmanassa   brahmani   hoti  so  sabbakammehi  jivitam  kappeti  tamenam
brahmana    evamahamsu    kasma    bhavam    brahmano   patijanamano
sabbakammehi   jivitam   kappetiti   so   evamaha  seyyathapi  bho  aggi
sucimpi   dahati   asucimpi  dahati  na  ca  tena  aggi  upalippati  evameva
kho   bho   sabbakammehi   cepi   brahmano   jivitam   kappeti   na  ca
tena   brahmano   upalippati   sabbakammehi  jivitam  kappetiti  kho  dona
tasma    brahmano   brahmanacandaloti   vuccati   evam   kho   dona
brahmano   brahmanacandalo   hoti  ye  kho  te  dona  brahmananam
Pubbaka   isiyo   mantanam  kattaro  mantanam  pavattaro  yesamidam  1-
etarahi   brahmana  poranam  mantapadam  gitam  pavuttam  samihitam  tadanugayanti
tadanubhasanti    bhasitamanubhasanti    [2]-   vacitamanuvacenti   seyyathidam
atthako  vamako  vamadevo  vessamitto  yamadaggi angiraso bharadvajo
vasettho   kassapo   bhagu   tyassume   panca   brahmane  pannapenti
brahmasamam    devasamam    mariyadam   sambhinnamariyadam   brahmanacandalanneva
pancamam   tesam   tvam   dona   katamoti   .   evam  sante  bho  gotama
brahmanacandalampi    na    purema    abhikkantam   bho   gotama   .pe.
Upasakam mam bhavam gotamo dharetu ajjatagge panupetam saranam gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 249-257. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5257&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5257&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=192&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=192              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=192              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1604              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1604              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]