ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [193]  Athakho  sangaravo  brahmano  yena  bhagava  tenupasankami
upasankamitva   bhagavata   saddhim   sammodi   sammodaniyam   katham   saraniyam
vitisaretva   ekamantam   nisidi   ekamantam   nisinno   kho  sangaravo
brahmano   bhagavantam   etadavoca  ko  nu  kho  bho  gotama  hetu  ko
paccayo   yenekada   3-   digharattam   sajjhayakatapi  manta  nappatibhanti
pageva   asajjhayakata   .   ko  pana  bho  gotama  hetu  ko  paccayo
yenekada    digharattam    asajjhayakatapi    manta    patibhanti    pageva
sajjhayakatati.
     {193.1}   Yasmim  brahmana  samaye  kamaragapariyutthitena  cetasa
viharati      kamaragaparetena      uppannassa      ca     kamaragassa
nissaranam       yathabhutam       nappajanati       attatthampi      tasmim
samaye      yathabhutam      nappajanati     na     passati     paratthampi
@Footnote: 1 Yu. yesancidam .  2 Ma. sajjhayitamanusajjhayantiti dissati .  3 Ma. yena kadaci.
Tasmim   samaye   yathabhutam   nappajanati   na   passati   ubhayatthampi  tasmim
samaye    yathabhutam   nappajanati   na   passati   digharattam   sajjhayakatapi
manta   nappatibhanti   pageva   asajjhayakata   .   seyyathapi  brahmana
udapatto  samsattho  lakhaya  va  haliddiya  va  niliya  va  manjitthaya
va   tattha   cakkhuma   puriso  sakam  mukhanimittam  paccavekkhamano  yathabhutam
nappajaneyya   na   passeyya   evameva   kho  brahmana  yasmim  samaye
kamaragapariyutthitena    cetasa   viharati   kamaragaparetena   uppannassa
ca   kamaragassa   nissaranam   yathabhutam   nappajanati   attatthampi   tasmim
samaye   yathabhutam   nappajanati   na   passati   paratthampi   tasmim  samaye
yathabhutam   nappajanati   na   passati   ubhayatthampi  tasmim  samaye  yathabhutam
nappajanati   na   passati   digharattam   sajjhayakatapi   manta  nappatibhanti
pageva asajjhayakata.
     {193.2}  Puna  caparam  brahmana  yasmim  samaye byapadapariyutthitena
cetasa    viharati    byapadaparetena    uppannassa   ca   byapadassa
nissaranam    yathabhutam    nappajanati    .pe.    digharattam   sajjhayakatapi
manta    nappatibhanti    pageva    asajjhayakata   seyyathapi   brahmana
udapatto  aggina  santatto  ukkutthito  1-  ussadakajato  2-   tattha
cakkhuma   puriso  sakam  mukhanimittam  paccavekkhamano  yathabhutam  nappajaneyya
na  passeyya  evameva  kho  brahmana  yasmim  samaye byapadapariyutthitena
cetasa   viharati  byapadaparetena  uppannassa  ca  byapadassa  nissaranam
yathabhutam    nappajanati    .pe.    digharattam    sajjhayakatapi    manta
@Footnote: 1 Ma. ukkudhito. Yu. ukkatthito .  2 Ma. usumakajato.
Nappatibhanti pageva asajjhayakata.
     {193.3}  Puna  caparam  brahmana  yasmim  samaye  thinamiddhapariyutthitena
cetasa   viharati   thinamiddhaparetena   uppannassa  ca  thinamiddhassa  nissaranam
yathabhutam    nappajanati    .pe.    digharattam    sajjhayakatapi    manta
nappatibhanti    pageva   asajjhayakata   seyyathapi   brahmana   udapatto
sevalapanakapariyonaddho    tattha    cakkhuma    puriso    sakam   mukhanimittam
paccavekkhamano   yathabhutam   nappajaneyya   na  passeyya  evameva  kho
brahmana    yasmim    samaye    thinamiddhapariyutthitena    cetasa    viharati
thinamiddhaparetena    uppannassa    ca    thinamiddhassa    nissaranam   yathabhutam
nappajanati    .pe.    digharattam    sajjhayakatapi   manta   nappatibhanti
pageva asajjhayakata.
     {193.4}  Puna caparam brahmana yasmim samaye uddhaccakukkuccapariyutthitena
cetasa  viharati  uddhaccakukkuccaparetena  uppannassa  ca  uddhaccakukkuccassa
nissaranam    yathabhutam    nappajanati    .pe.    digharattam   sajjhayakatapi
manta    nappatibhanti    pageva    asajjhayakata   seyyathapi   brahmana
udapatto   vaterito   calito  bhanto  umijato  tattha  cakkhuma  puriso
sakam   mukhanimittam   paccavekkhamano   yathabhutam  nappajaneyya  na  passeyya
evameva  kho  brahmana  yasmim  samaye  uddhaccakukkuccapariyutthitena cetasa
viharati    uddhaccakukkuccaparetena    uppannassa    ca   uddhaccakukkuccassa
nissaranam   yathabhutam   nappajanati   .pe.  digharattam  sajjhayakatapi  manta
nappatibhanti pageva asajjhayakata.
     {193.5} Puna caparam brahmana yasmim samaye vicikicchapariyutthitena cetasa viharati
Vicikicchaparetena    uppannaya    ca    vicikicchaya   nissaranam   yathabhutam
nappajanati    .pe.    digharattam    sajjhayakatapi   manta   nappatibhanti
pageva    asajjhayakata    seyyathapi    brahmana   udapatto   avilo
lulito   kalalibhuto   andhakare   nikkhitto   tattha  cakkhuma  puriso  sakam
mukhanimittam    paccavekkhamano    yathabhutam   nappajaneyya   na   passeyya
evameva  kho  brahmana  yasmim  samaye vicikicchapariyutthitena cetasa viharati
vicikicchaparetena    uppannaya    ca    vicikicchaya   nissaranam   yathabhutam
nappajanati    .pe.    digharattam    sajjhayakatapi   manta   nappatibhanti
pageva  asajjhayakata  yasminca  kho brahmana samaye na kamaragapariyutthitena
cetasa   viharati   na   kamaragaparetena   uppannassa   ca  kamaragassa
nissaranam    yathabhutam    pajanati   attatthampi   tasmim   samaye   yathabhutam
pajanati   passati   paratthampi   tasmim  samaye  yathabhutam  pajanati  passati
ubhayatthampi    tasmim    samaye    yathabhutam   pajanati   passati   digharattam
asajjhayakatapi    manta    patibhanti   pageva   sajjhayakata   seyyathapi
brahmana  udapatto  asamsattho  lakhaya  va  haliddiya  va  niliya  va
manjitthaya   va  tattha  cakkhuma  puriso  sakam  mukhanimittam  paccavekkhamano
yathabhutam  pajaneyya  1-  passeyya  evameva  kho  brahmana yasmim samaye
na  kamaragapariyutthitena  cetasa  viharati  na  kamaragaparetena uppannassa
ca    kamaragassa    yathabhutam    pajanati   attatthampi   tasmim   samaye
yathabhutam   pajanati   passati  paratthampi  tasmim  samaye  yathabhutam  pajanati
@Footnote: 1 Po. janeyya.
Passati   ubhayatthampi   tasmim   samaye  yathabhutam  pajanati  passati  digharattam
asajjhayakatapi manta patibhanti pageva sajjhayakata.
     {193.6}  Puna  caparam  brahmana yasmim samaye na byapadapariyutthitena
cetasa  viharati  na  byapadaparetena  uppannassa  ca byapadassa nissaranam
yathabhutam  pajanati  .pe.  digharattam  asajjhayakatapi  manta patibhanti pageva
sajjhayakata    seyyathapi   brahmana   udapatto   aggina   asantatto
anukkutthito   anussadakajato   tattha   cakkhuma   puriso   sakam  mukhanimittam
paccavekkhamano  yathabhutam  pajaneyya  passeyya  evameva  kho  brahmana
yasmim  samaye  na  byapadapariyutthitena  cetasa viharati na byapadaparetena
uppannassa    ca   byapadassa   nissaranam   yathabhutam   pajanati   .pe.
Digharattam asajjhayakatapi manta patibhanti pageva asajjhayakata.
     {193.7}  Puna  caparam  brahmana  yasmim samaye na thinamiddhapariyutthitena
cetasa    viharati   na   thinamiddhaparetena   uppannassa   ca   thinamiddhassa
nissaranam    yathabhutam    pajanati    .pe.    digharattam    asajjhayakatapi
manta     patibhanti    pageva    sajjhayakata    seyyathapi    brahmana
udapatto      na      sevalapanakapariyonaddho      tattha      cakkhuma
puriso    sakam    mukhanimittam    paccavekkhamano    yathabhutam    pajaneyya
passeyya  evameva  kho  brahmana  yasmim  samaye  na  thinamiddhapariyutthitena
cetasa    viharati   na   thinamiddhaparetena   uppannassa   ca   thinamiddhassa
nissaranam    yathabhutam    pajanati    .pe.    digharattam    asajjhayakatapi
manta     patibhanti     pageva     sajjhayakata    .     puna    caparam
Brahmana   yasmim   samaye  na  uddhaccakukkuccapariyutthitena  cetasa  viharati
na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa  nissaranam
yathabhutam   pajanati   .pe.   digharattam   asajjhayakatapi  manta  patibhanti
pageva   sajjhayakata   seyyathapi   brahmana   udapatto  na  vaterito
na   calito   na   bhanto   na   umijato   tattha  cakkhuma  puriso  sakam
mukhanimittam   paccavekkhamano   yathabhutam   pajaneyya   passeyya  evameva
kho   brahmana   yasmim   samaye   na  uddhaccakukkuccapariyutthitena  cetasa
viharati   na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa
nissaranam   yathabhutam   pajanati   .pe.   digharattam  asajjhayakatapi  manta
patibhanti pageva sajjhayakata.
     {193.8}  Puna  caparam  brahmana yasmim samaye na vicikicchapariyutthitena
cetasa  viharati  na  vicikicchaparetena  uppannaya  ca  vicikicchaya nissaranam
yathabhutam   pajanati   .pe.   digharattam   asajjhayakatapi  manta  patibhanti
pageva   sajjhayakata  seyyathapi  brahmana  udapatto  accho  vippasanno
anavilo   aloke   nikkhitto   tattha  cakkhuma  puriso  sakam  mukhanimittam
paccavekkhamano  yathabhutam  pajaneyya  passeyya  evameva  kho  brahmana
yasmim  samaye  na  vicikicchapariyutthitena  cetasa viharati na vicikicchaparetena
uppannaya   ca  vicikicchaya  nissaranam  yathabhutam  pajanati  .pe.  digharattam
asajjhayakatapi  manta  patibhanti  pageva  sajjhayakata . Ayam kho brahmana
hetu  ayam paccayo yenekada digharattam sajjhayakatapi manta nappatibhanti pageva
Asajjhayakata   ayam   pana   brahmana   hetu   ayam  paccayo  yenekada
digharattam   asajjhayakatapi   manta   patibhanti   pageva   sajjhayakatati .
Abhikkantam  bho  gotama  .pe.  upasakam  mam bhavam gotamo dharetu ajjatagge
panupetam saranam gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 257-263. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5429&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5429&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=193&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=193              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=193              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1644              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1644              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]