ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [193]  Athakho  saṅgāravo  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  saṅgāravo
brāhmaṇo   bhagavantaṃ   etadavoca  ko  nu  kho  bho  gotama  hetu  ko
paccayo   yenekadā   3-   dīgharattaṃ   sajjhāyakatāpi  mantā  nappaṭibhanti
pageva   asajjhāyakatā   .   ko  pana  bho  gotama  hetu  ko  paccayo
yenekadā    dīgharattaṃ    asajjhāyakatāpi    mantā    paṭibhanti    pageva
sajjhāyakatāti.
     {193.1}   Yasmiṃ  brāhmaṇa  samaye  kāmarāgapariyuṭṭhitena  cetasā
viharati      kāmarāgaparetena      uppannassa      ca     kāmarāgassa
nissaraṇaṃ       yathābhūtaṃ       nappajānāti       attatthampi      tasmiṃ
samaye      yathābhūtaṃ      nappajānāti     na     passati     paratthampi
@Footnote: 1 Yu. yesañcidaṃ .  2 Ma. sajjhāyitamanusajjhāyantīti dissati .  3 Ma. yena kadāci.

--------------------------------------------------------------------------------------------- page258.

Tasmiṃ samaye yathābhūtaṃ nappajānāti na passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā . seyyathāpi brāhmaṇa udapatto saṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti attatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati paratthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ nappajānāti na passati dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.2} Puna caparaṃ brāhmaṇa yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto agginā santatto ukkuṭṭhito 1- ussadakajāto 2- tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā @Footnote: 1 Ma. ukkudhito. Yu. ukkaṭṭhito . 2 Ma. usumakajāto.

--------------------------------------------------------------------------------------------- page259.

Nappaṭibhanti pageva asajjhāyakatā. {193.3} Puna caparaṃ brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto sevālapaṇakapariyonaddho tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā viharati thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.4} Puna caparaṃ brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto vāterito calito bhanto ūmijāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye uddhaccakukkuccapariyuṭṭhitena cetasā viharati uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā. {193.5} Puna caparaṃ brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati

--------------------------------------------------------------------------------------------- page260.

Vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā seyyathāpi brāhmaṇa udapatto āvilo luḷito kalalībhūto andhakāre nikkhitto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ nappajāneyya na passeyya evameva kho brāhmaṇa yasmiṃ samaye vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti .pe. dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva asajjhāyakatā yasmiñca kho brāhmaṇa samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto asaṃsaṭṭho lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya 1- passeyya evameva kho brāhmaṇa yasmiṃ samaye na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa yathābhūtaṃ pajānāti attatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati paratthampi tasmiṃ samaye yathābhūtaṃ pajānāti @Footnote: 1 Po. jāneyya.

--------------------------------------------------------------------------------------------- page261.

Passati ubhayatthampi tasmiṃ samaye yathābhūtaṃ pajānāti passati dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. {193.6} Puna caparaṃ brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto agginā asantatto anukkuṭṭhito anussadakajāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. Dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva asajjhāyakatā. {193.7} Puna caparaṃ brāhmaṇa yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto na sevālapaṇakapariyonaddho tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na thīnamiddhapariyuṭṭhitena cetasā viharati na thīnamiddhaparetena uppannassa ca thīnamiddhassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā . puna caparaṃ

--------------------------------------------------------------------------------------------- page262.

Brāhmaṇa yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto na vāterito na calito na bhanto na ūmijāto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na uddhaccakukkuccapariyuṭṭhitena cetasā viharati na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā. {193.8} Puna caparaṃ brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā seyyathāpi brāhmaṇa udapatto accho vippasanno anāvilo āloke nikkhitto tattha cakkhumā puriso sakaṃ mukhanimittaṃ paccavekkhamāno yathābhūtaṃ pajāneyya passeyya evameva kho brāhmaṇa yasmiṃ samaye na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti .pe. dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatā . Ayaṃ kho brāhmaṇa hetu ayaṃ paccayo yenekadā dīgharattaṃ sajjhāyakatāpi mantā nappaṭibhanti pageva

--------------------------------------------------------------------------------------------- page263.

Asajjhāyakatā ayaṃ pana brāhmaṇa hetu ayaṃ paccayo yenekadā dīgharattaṃ asajjhāyakatāpi mantā paṭibhanti pageva sajjhāyakatāti . Abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 22 page 257-263. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5429&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5429&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=193&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=193              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=193              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1644              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1644              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]