ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [194]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ    .     tena    kho    pana    samayena   kāraṇapālī
brāhmaṇo    licchavīnaṃ   kammantaṃ   kāreti   addasā   kho   kāraṇapālī
brāhmaṇo    piṅgiyāniṃ    brāhmaṇaṃ    dūratova    āgacchantaṃ   disvāna
piṅgiyāniṃ   brāhmaṇaṃ   etadavoca   handa   kuto   nu   bhavaṃ   piṅgiyānī
āgacchati   divā   divassāti   .  idhāhaṃ  1-  bho  āgacchāmi  samaṇassa
gotamassa   santikāti   taṃ  kiṃ  maññati  bhavaṃ  piṅgiyānī  samaṇassa  gotamassa
paññāveyyattiyaṃ   paṇḍito   maññeti   kocāhaṃ   bho   ko  ca  samaṇassa
gotamassa    paññāveyyattiyaṃ    jānissāmi   sopi   nūnassa   tādisova
yo    samaṇassa    gotamassa   paññāveyyattiyaṃ   jāneyyāti   uḷārāya
khalu  bhavaṃ  piṅgiyānī  samaṇaṃ  gotamaṃ  pasaṃsāya  pasaṃsatīti  kocāhaṃ  bho ko ca
samaṇaṃ  gotamaṃ  pasaṃsissāmi  pasaṭṭhapasaṭṭho  ca  2-  so bhavaṃ gotamo seṭṭho
devamanussānanti  kiṃ  pana  bhavaṃ  piṅgiyānī  atthavasaṃ  sampassamāno  samaṇe
gotame evaṃ abhippasannoti
     {194.1}   seyyathāpi  bho  puriso  aggarasaparititto  na  aññesaṃ
hīnānaṃ   rasānaṃ   piheti  evameva  kho  bho  yato  yato  tassa  bhoto
@Footnote: 1 Ma. Yu. itohaṃ .  2 Ma. Yu. pasatthappasatthova.

--------------------------------------------------------------------------------------------- page264.

Gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato na aññesaṃ puthusamaṇappavādānaṃ 1- piheti {194.2} seyyathāpi bho puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya so yato yato sāyetha labhateva 2- sādurasaṃ asecanakaṃ evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato labhateva 2- attamanataṃ labhati cetaso pasādaṃ. {194.3} Seyyathāpi bho puriso candanaghaṭikaṃ adhigaccheyya haricandanassa vā lohitacandanassa vā [3]- yato yato ghāyetha yadi mūlato yadi majjhato yadi aggato adhigacchateva surabhigandhaṃ asecanakaṃ evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato adhigacchati pāmujjaṃ adhigacchati somanassaṃ. {194.4} Seyyathāpi bho puriso ābādhiko dukkhito bāḷhagilāno tassa kusalo bhisako ṭhānaso ābādhaṃ nīhareyya evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato sokaparidevadukkha- domanassupāyāsā abbhatthaṃ gacchanti . seyyathāpi bho pokkharaṇī acchodakā sātodakā sītodakā setodakā 4- supatiṭṭhā ramaṇīyā atha puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito @Footnote: 1 Ma. Yu. puthusamaṇabrāhmaṇappavādānaṃ . 2 Po. labhetheva . 3 Ma. Yu. soti atthi. @4 Ma. setakā.

--------------------------------------------------------------------------------------------- page265.

Pipāsito so taṃ pokkharaṇiṃ ogāhetvā nhātvā ca pivitvā ca sabbadarathakilamathapariḷāhaṃ paṭippassambheyya evameva kho bho yato yato tassa bhoto gotamassa dhammaṃ suṇāti yadi suttaso yadi geyyaso yadi veyyākaraṇaso yadi abbhutadhammaso tato tato sabbadarathakilamathapariḷāhā paṭippassambhantīti. {194.5} Evaṃ vutte kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajānumaṇḍalaṃ paṭhaviyaṃ nihantvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa namo tassa bhagavato arahato sammāsambuddhassa . Abhikkantaṃ bho piṅgiyāni abhikkantaṃ bho piṅgiyāni seyyathāpi bho piṅgiyāni nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telappajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva 1- bhotā piṅgiyāninā anekapariyāyena dhammo pakāsito. Esāhaṃ bho piṅgiyāni taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ piṅgayānī dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 22 page 263-265. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5552&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5552&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=194&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=194              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=194              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1670              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1670              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]