ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [195]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ  .  tena kho pana samayena pañcamattāni licchavisatāni bhagavantaṃ
payirupāsanti   appekacce   licchavī   nīlā   honti  nīlavaṇṇā  nīlavatthā
nīlālaṅkārā   appekacce   licchavī   pītā  honti  pītavaṇṇā  pītavatthā
@Footnote: 1 Ma. evamevaṃ.
Pītālaṅkārā   appekacce   licchavī   lohitakā   honti   lohitakavaṇṇā
lohitakavatthā   lohitakālaṅkārā   appekacce  licchavī  odātā  honti
odātavaṇṇā   odātavatthā   odātālaṅkārā   tyassudaṃ   1-  bhagavā
atirocati   vaṇṇena   ceva   yasasā   ca   athakho  piṅgiyānī  brāhmaṇo
uṭṭhāyāsanā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   yena  bhagavā  tenañjaliṃ
paṇāmetvā    bhagavantaṃ    etadavoca   paṭibhāti   maṃ   bhagavā   paṭibhāti
maṃ   sugatāti   .   paṭibhātu   taṃ  piṅgiyānīti  bhagavā  avoca  .  athakho
piṅgiyānī brāhmaṇo bhagavato sammukhā sārūpāya 2- gāthāya abhitthavi
               padmaṃ 3- yathā kokanudaṃ 4- sugandhaṃ
               pāto siyā phullamavītagandhaṃ
               aṅgīrasaṃ passa virocamānaṃ
               tapantamādiccamivantalikkheti.
     Athakho  te  licchavī  pañcahi  uttarāsaṅgasatehi  piṅgiyāniṃ  brāhmaṇaṃ
acchādesuṃ  .  athakho  piṅgiyānī  brāhmaṇo tehi pañcahi uttarāsaṅgasatehi
bhagavantaṃ   acchādesi   .   athakho   bhagavā   te   licchavī   etadavoca
pañcannaṃ    licchavī   ratanānaṃ   pātubhāvo   dullabho   lokasmiṃ   katamesaṃ
pañcannaṃ   tathāgatassa   arahato   sammāsambuddhassa   pātubhāvo   dullabho
lokasmiṃ  tathāgatappaveditassa  dhammavinayassa  desitā  5-  puggalo  dullabho
lokasmiṃ     tathāgatappaveditassa    dhammavinayassa    desitassa    viññātā
puggalo   dullabho   lokasmiṃ   tathāgatappaveditassa  dhammavinayassa  desitassa
@Footnote: 1 Ma. tyāssudaṃ .  2 Po. Ma. Yu. sāruppāya .  3 Po. Ma. Yu. padumaṃ.
@4 Ma. Yu. kokanadaṃ .  5 Ma. Yu. desetā.
Viññātā     dhammānudhammapaṭipanno     puggalo     dullabho     lokasmiṃ
kataññukatavedī   puggalo   dullabho  lokasmiṃ  imesaṃ  kho  licchavī  pañcannaṃ
ratanānaṃ pātubhāvo dullabho lokasminti.



             The Pali Tipitaka in Roman Character Volume 22 page 265-267. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5609              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5609              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=195&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=195              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=195              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1735              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1735              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]