ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [200]  Pañcimā  bhikkhave  nissāraṇiyā  2-  dhātuyo  katamā pañca
idha  bhikkhave  bhikkhuno  kāme  3-  manasikaroto kāmesu cittaṃ na pakkhandati
na  pasīdati  na  santiṭṭhati  na  vimuccati  nekkhammaṃ  kho  panassa manasikaroto
nekkhamme    cittaṃ    pakkhandati    pasīdati   santiṭṭhati   vimuccati   tassa
taṃ  cittaṃ  sugataṃ  4-  subhāvitaṃ  suvuṭṭhitaṃ  suvimuttaṃ  suvisaṃyuttaṃ kāmehi ye
ca   kāmapaccayā   uppajjanti   āsavā   vighātapariḷāhā   mutto   so
tehi na so taṃ vedanaṃ vediyati idamakkhātaṃ kāmānaṃ nissaraṇaṃ.
     {200.1}   Puna   caparaṃ  bhikkhave  bhikkhuno  byāpādaṃ  manasikaroto
byāpāde   cittaṃ   na  pakkhandati  na  pasīdati  na  santiṭṭhati  na  vimuccati
abyāpādaṃ   kho   panassa   manasikaroto   abyāpāde   cittaṃ  pakkhandati
pasīdati  santiṭṭhati  vimuccati  tassa  taṃ  cittaṃ  sugataṃ  4-  subhāvitaṃ suvuṭṭhitaṃ
suvimuttaṃ   suvisaṃyuttaṃ   byāpādena   ye  ca  byāpādapaccayā  uppajjanti
āsavā  vighātapariḷāhā  mutto  so  tehi  na  so  taṃ  vedanaṃ  vediyati
idamakkhātaṃ byāpādassa nissaraṇaṃ.
     {200.2}     Puna     caparaṃ     bhikkhave     bhikkhuno    vihesaṃ
@Footnote: 1 Ma. yaṃ bhikkhave sīlavanto .  2 Ma. nissāraṇīyā. Yu. nissaraṇīyā.
@3 Po. Ma. Yu. kāmaṃ .  4 Yu. sukataṃ.

--------------------------------------------------------------------------------------------- page273.

Manasikaroto vihesāya cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati avihesaṃ kho panassa manasikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ vihesāya ye ca vihesāpaccayā uppajjanti āsavā vighātapariḷāhā mutto so tehi na so taṃ vedanaṃ vediyati idamakkhātaṃ vihesāya nissaraṇaṃ. {200.3} Puna caparaṃ bhikkhave bhikkhuno rūpe 1- manasikaroto rūpesu 2- cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati arūpaṃ kho panassa manasikaroto arūpe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ rūpehi ye ca rūpapaccayā uppajjanti āsavā vighātapariḷāhā mutto so tehi na so taṃ vedanaṃ vediyati idamakkhātaṃ rūpānaṃ nissaraṇaṃ. {200.4} Puna caparaṃ bhikkhave bhikkhuno sakkāyaṃ manasikaroto sakkāye cittaṃ na pakkhandati na pasīdati na santiṭṭhati na vimuccati sakkāyanirodhaṃ kho panassa manasikaroto sakkāyanirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati tassa taṃ cittaṃ sugataṃ subhāvitaṃ suvuṭṭhitaṃ suvimuttaṃ suvisaṃyuttaṃ sakkāyena ye ca sakkāyapaccayā uppajjanti āsavā vighātapariḷāhā mutto so tehi na so taṃ vedanaṃ vediyati idamakkhātaṃ sakkāyassa nissaraṇaṃ. {200.5} Tassa kāmanandipi 3- nānuseti byāpādanandipi nānuseti vihesānandipi 4- @Footnote: 1 Po. Ma. Yu. rūpaṃ . 2 Ma. Yu. rūpe . 3-4 Ma. ...nandīpi.

--------------------------------------------------------------------------------------------- page274.

Nānuseti rūpanandipi 1- nānuseti sakkāyanandipi 2- nānuseti so kāmanandiyāpi ananusayā byāpādanandiyāpi ananusayā vihesānandiyāpi ananusayā rūpanandiyāpi ananusayā sakkāyanandiyāpi ananusayā ayaṃ vuccati bhikkhave bhikkhu nirālayo 3- acchejji 4- taṇhaṃ vivaṭṭayi saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassa . imā kho bhikkhave pañca nissāraṇiyā dhātuyoti. Brāhmaṇavaggo pañcamo. Catuttho paṇṇāsako niṭṭhito. Tassuddānaṃ soṇo doṇo saṃgāravo kāraṇapālī ca piṅgiyānī supinā ca vassā vācā kulaṃ nissaraṇiyena cāti. ------------ @Footnote: 1-2 Ma. ... nandīpi . 3 Ma. Yu. niramusayo . 4 Po. Ma. acchecchi.


             The Pali Tipitaka in Roman Character Volume 22 page 272-274. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5751&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5751&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=200&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=200              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=200              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1840              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1840              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]