ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page281.

[213] Pañcime bhikkhave ādīnavā dussīlassa sīlavipattiyā katame pañca idha bhikkhave dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati ayaṃ bhikkhave paṭhamo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ bhikkhave dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati ayaṃ bhikkhave dutiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ bhikkhave dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ avisārado upasaṅkamati maṅkubhūto ayaṃ bhikkhave tatiyo ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ bhikkhave dussīlo sīlavipanno sammūḷho kālaṃ karoti ayaṃ bhikkhave catuttho ādīnavo dussīlassa sīlavipattiyā . puna caparaṃ bhikkhave dussīlo sīlavipanno kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati ayaṃ bhikkhave pañcamo ādīnavo dussīlassa sīlavipattiyā ime kho bhikkhave pañca ādīnavā dussīlassa sīlavipattiyā. {213.1} Pañcime bhikkhave ānisaṃsā sīlavato sīlasampadāya katame pañca idha bhikkhave sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati ayaṃ bhikkhave paṭhamo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ bhikkhave sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati ayaṃ bhikkhave dutiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ bhikkhave sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati yadi khattiyaparisaṃ yadi

--------------------------------------------------------------------------------------------- page282.

Brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ visārado upasaṅkamati amaṅkubhūto ayaṃ bhikkhave tatiyo ānisaṃso sīlavato sīlasampadāya . puna caparaṃ bhikkhave sīlavā sīlasampanno asammūḷho kālaṃ karoti ayaṃ bhikkhave catuttho ānisaṃso sīlavato sīlasampadāya . Puna caparaṃ bhikkhave sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati ayaṃ bhikkhave pañcamo ānisaṃso sīlavato sīlasampadāya ime kho bhikkhave pañca ānisaṃsā sīlavato sīlasampadāyāti.


             The Pali Tipitaka in Roman Character Volume 22 page 281-282. https://84000.org/tipitaka/read/roman_read.php?B=22&A=5928&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=5928&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=213&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=213              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=213              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1958              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1958              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]