ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [232]   Pañcahi  bhikkhave  dhammehi  samannāgato  āvāsiko  bhikkhu
sabrahmacārīnaṃ  piyo  ca  hoti  manāpo  ca  garu  ca  bhāvanīyo ca katamehi
pañcahi   sīlavā  hoti  pātimokkhasaṃvarasaṃvuto  viharati  ācāragocarasampanno
aṇumattesu    vajjesu    bhayadassāvī    samādāya   sikkhati   sikkhāpadesu
bahussuto   hoti   sutadharo  sutasannicayo  ye  te  dhammā  ādikalyāṇā
majjhekalyāṇā        pariyosānakalyāṇā       sātthaṃ       sabyañjanaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.
Kevalaparipuṇṇaṃ    parisuddhaṃ   brahmacariyaṃ   abhivadanti   tathārūpāssa   dhammā
bahussutā   honti   dhatā   vacasā   paricitā   manasānupekkhitā  diṭṭhiyā
suppaṭividdhā   kalyāṇavāco   hoti   kalyāṇavākkaraṇo  poriyā  vācāya
samannāgato   vissaṭṭhāya   anelagaḷāya   atthassa   viññāpaniyā   catunnaṃ
jhānānaṃ    ābhicetasikānaṃ    diṭṭhadhammasukhavihārānaṃ    nikāmalābhī    hoti
akicchalābhī   akasiralābhī   āsavānaṃ   khayā   1-   anāsavaṃ  cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
viharati   imehi   kho  bhikkhave  pañcahi  dhammehi  samannāgato  āvāsiko
bhikkhu sabrahmacārīnaṃ piyo ca hoti manāpo ca garu ca bhāvanīyo cāti.



             The Pali Tipitaka in Roman Character Volume 22 page 290-291. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6130              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6130              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=232&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=232              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=232              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]