ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page301.

Vaggāsaṅgahitā suttantā [251] Pañcahi bhikkhave dhammehi samannāgatena bhikkhunā upasampādetabbaṃ katamehi pañcahi idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti asekhena samādhikkhandhena samannāgato hoti asekhena paññākkhandhena samannāgato hoti asekhena vimuttikkhandhena samannāgato hoti asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi kho bhikkhave pañcahi dhammehi samannāgatena bhikkhunā upasampādetabbanti. [252] Pañcahi bhikkhave dhammehi samannāgatena bhikkhunā nissayo dātabbo katamehi pañcahi idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti .pe. asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi kho .pe. [253] Pañcahi bhikkhave dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo katamehi pañcahi idha bhikkhave bhikkhu asekhena sīlakkhandhena samannāgato hoti .pe. asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti imehi kho .pe. [254] Pañcimāni bhikkhave macchariyāni katamāni pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ

--------------------------------------------------------------------------------------------- page302.

Imāni kho bhikkhave pañca macchariyāni imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ etaṃ patikkiṭṭhaṃ 1- yadidaṃ dhammamacchariyanti. [255] Pañcannaṃ bhikkhave macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussati katamesaṃ pañcannaṃ āvāsamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati kulamacchariyassa ... lābhamacchariyassa ... Vaṇṇamacchariyassa ... dhammamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussatīti. [256] Pañca 2- bhikkhave dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ katame pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ ime kho bhikkhave pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ . pañca 2- bhikkhave dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ katame pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ ime kho bhikkhave pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti. [257] Pañca 2- bhikkhave dhamme appahāya abhabbo dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ ... sotāpattiphalaṃ ... Sakadāgāmiphalaṃ ... anāgāmiphalaṃ ... arahattaṃ 3- sacchikātuṃ katame pañca @Footnote: 1 Ma. paṭikkuṭṭhaṃ . 2 Ma. Yu. pañcime . 3 Po. arahattaphalaṃ. Yu. arahattapphalaṃ.

--------------------------------------------------------------------------------------------- page303.

Āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ ime kho bhikkhave pañca dhamme appahāya abhabbo arahattaṃ 1- sacchikātuṃ. Pañca bhikkhave dhamme pahāya bhabbo arahattaṃ 1- sacchikātuṃ katame pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ ime kho bhikkhave pañca dhamme pahāya bhabbo arahattaṃ 1- sacchikātunti. [258] Pañca 2- bhikkhave dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ katame pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ akataññutaṃ akataveditaṃ ime kho bhikkhave pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ . Pañca 2- bhikkhave dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ katame pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ akataññutaṃ akataveditaṃ ime kho bhikkhave pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitunti. [259] Pañca 2- bhikkhave dhamme appahāya abhabbo dutiyaṃ jhānaṃ ... Tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ ... Sotāpattiphalaṃ ... Sakadāgāmiphalaṃ ... Anāgāmiphalaṃ ... arahattaṃ sacchikātuṃ katame pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ akataññutaṃ akataveditaṃ ime kho bhikkhave pañca dhamme appahāya abhabbo arahattaṃ sacchikātuṃ . pañca bhikkhave dhamme pahāya bhabbo arahattaṃ sacchikātuṃ @Footnote: 1 Yu. arahattapphalaṃ . 2 Ma. Yu. pañcime.

--------------------------------------------------------------------------------------------- page304.

Katame pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ akataññutaṃ akataveditaṃ ime kho bhikkhave pañca dhamme pahāya bhabbo arahattaṃ sacchikātunti. [260] Pañcahi bhikkhave dhammehi samannāgato bhattuddesako na sammannitabbo katamehi pañcahi chandāgatiṃ gacchati dosāgatiṃ gacchati mohāgatiṃ gacchati bhayāgatiṃ gacchati uddiṭṭhānuddiṭṭhaṃ na jānāti imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako na sammannitabbo . pañcahi bhikkhave dhammehi samannāgato bhattuddesako sammannitabbo katamehi pañcahi na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati uddiṭṭhānuddiṭṭhaṃ jānāti imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako sammannitabboti. [261] Pañcahi bhikkhave dhammehi samannāgato bhattuddesako na sammannitabbo 1- sammatopi na pesetabbo .pe. sammato pesetabbo .pe. bālo veditabbo .pe. paṇḍito veditabbo .pe. Khataṃ upahataṃ attānaṃ pariharati .pe. akkhataṃ anupahataṃ attānaṃ pariharati .pe. yathābhataṃ nikkhitto evaṃ niraye . .pe. yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati @Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page305.

Uddiṭṭhānuddiṭṭhaṃ jānāti imehi kho bhikkhave pañcahi dhammehi samannāgato bhattuddesako yathābhataṃ nikkhitto evaṃ saggeti. [262] Pañcahi bhikkhave dhammehi samannāgato senāsanapaññāpako na sammannitabbo ... Paññattāpaññattaṃ na jānāti ... Senāsanapaññāpako sammannitabbo ... paññattāpaññattaṃ jānāti ... Senāsanagāhāpako na sammannitabbo ... paññattāpaññattaṃ na jānāti ... senāsanagāhāpako sammannitabbo ... paññattāpaññattaṃ jānāti ... bhaṇḍāgāriko na sammannitabbo ... guttāguttaṃ na jānāti ... Bhaṇḍāgāriko sammannitabbo ... Guttāguttaṃ jānāti ... Cīvarapaṭiggāhako na sammannitabbo ... gahitāgahitaṃ na jānāti ... cīvarapaṭiggāhako sammannitabbo ... gahitāgahitaṃ jānāti ... Cīvarabhājako na sammannitabbo ... bhājitābhājitaṃ na jānāti ... cīvarabhājako sammannitabbo ... Bhājitābhājitaṃ jānāti ... Yāgubhājako na sammannitabbo ... Yāgubhājako sammannitabbo ... phalabhājako na sammannitabbo ... phalabhājako sammannitabbo ... khajjakabhājako na sammannitabbo ... Bhājitābhājitaṃ na jānāti ... khajjakabhājako sammannitabbo ... Bhājitābhājitaṃ jānāti ... Appamattakavissajjako na sammannitabbo ... vissajjitāvissajjitaṃ na jānāti ... appamattakavissajjako sammannitabbo ... Vissajjitāvissajjitaṃ jānāti ... sāṭiyagāhāpako na sammannitabbo ... gahitāgahitaṃ na

--------------------------------------------------------------------------------------------- page306.

Jānāti ... sāṭiyagāhāpako sammannitabbo ... gahitāgahitaṃ jānāti ... pattaggāhāpako na sammannitabbo ... gahitāgahitaṃ na jānāti ... Pattaggāhāpako sammannitabbo ... Gahitāgahitaṃ jānāti ... Ārāmika- pesako na sammannitabbo ... Pesitāpesitaṃ na jānāti ... Ārāmika- pesako sammannitabbo ... pesitāpesitaṃ jānāti ... Sāmaṇerapesako na sammannitabbo ... sāmaṇerapesako sammannitabbo ... Sammatopi na pesetabbo ... Sammato pesetabbo ... Bālo veditabbo ... Paṇḍito veditabbo ... khataṃ upahataṃ attānaṃ pariharati ... akkhataṃ anupahataṃ attānaṃ pariharati ... yathābhataṃ nikkhitto evaṃ niraye ... Pesitāpesitaṃ na jānāti ... yathābhataṃ nikkhitto evaṃ sagge katamehi pañcahi na chandāgatiṃ gacchati na dosāgatiṃ gacchati na mohāgatiṃ gacchati na bhayāgatiṃ gacchati pesitāpesitaṃ jānāti imehi kho bhikkhave pañcahi dhammehi samannāgato sāmaṇerapesako yathābhataṃ nikkhitto evaṃ saggeti. [263] Pañcahi bhikkhave dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi pāṇātipātī hoti adinnādāyī hoti abrahmacārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ niraye . pañcahi bhikkhave dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ sagge katamehi

--------------------------------------------------------------------------------------------- page307.

Pañcahi pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti imehi kho bhikkhave pañcahi dhammehi samannāgato bhikkhu yathābhataṃ nikkhitto evaṃ saggeti. [264] Pañcahi bhikkhave dhammehi samannāgatā bhikkhunī ... Sikkhamānā ... sāmaṇero 1- ... Sāmaṇerī ... Upāsako ... Upāsikā yathābhataṃ nikkhittā evaṃ niraye katamehi pañcahi pāṇātipātinī hoti adinnādāyinī hoti kāmesu micchācārinī hoti musāvādinī hoti surāmerayamajjapamādaṭṭhāyinī hoti imehi kho bhikkhave pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye . Pañcahi bhikkhave dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge katamehi pañcahi pāṇātipātā paṭiviratā hoti adinnādānā paṭiviratā hoti kāmesu micchācārā paṭiviratā hoti musāvādā paṭiviratā hoti surāmerayamajjapamādaṭṭhānā paṭiviratā hoti imehi kho bhikkhave pañcahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ saggeti. [265] Pañcahi bhikkhave dhammehi samannāgato ājīvako yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi pāṇātipātī hoti adinnādāyī hoti abrahmacārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi @Footnote: 1 Yu. sāmaṇerā.

--------------------------------------------------------------------------------------------- page308.

Samannāgato ājīvako yathābhataṃ nikkhitto evaṃ nirayeti. [266] Pañcahi bhikkhave dhammehi samannāgato nigaṇṭho ... Muṇḍasāvako ... jaṭilako ... paribbājako ... māgaṇḍiko ... Tedaṇḍiko ... āruddhako 1- ... Gotamako ... Devadhammiko yathābhataṃ nikkhitto evaṃ niraye katamehi pañcahi pāṇātipātī hoti adinnādāyī hoti abrahmacārī hoti musāvādī hoti surāmerayamajjapamādaṭṭhāyī hoti imehi kho bhikkhave pañcahi dhammehi samannāgato devadhammiko yathābhataṃ nikkhitto evaṃ nirayeti. [267] Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā katame pañca asubhasaññā maraṇasaññā ādīnavasaññā āhāre paṭikkūlasaññā sabbaloke anabhiratasaññā rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbāti. [268] Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā katame pañca aniccasaññā anicce dukkhasaññā dukkhe anattasaññā pahānasaññā virāgasaññā rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbāti. [269] Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā katame pañca saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbāti. @Footnote: 1 Po. Yu. aviruddhako.

--------------------------------------------------------------------------------------------- page309.

[270] Rāgassa bhikkhave abhiññāya pañca dhammā bhāvetabbā katame pañca saddhābalaṃ viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ rāgassa bhikkhave abhiññāya ime pañca dhammā bhāvetabbāti. [271] Rāgassa bhikkhave pariññāya .pe. parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya pañca dhammā bhāvetabbā .pe. dosassa ... mohassa ... Kodhassa ... Upanāhassa makkhassa ... paḷāsassa ... Issāya ... Macchariyassa ... Māyāya ... Sātheyyassa ... thambhassa ... Sārambhassa ... Mānassa ... Atimānassa ... madassa ... pamādassa ... abhiññāya .pe. Pariññāya parikkhayāya pahānāya khayāya vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime pañca dhammā bhāvetabbāti. Pañcakanipāto 1- niṭṭhito. ----------- @Footnote: 1 Ma. Yu. tassuddānaṃ @ abhiññāya pariññāya parikkhayāya pahānāya khayāya vayena ca @ virāganirodhā cāgañca paṭinissaggo ime dasāti. @ tatridaṃ vagguddānaṃ @ sekhabalaṃ basañceva pañcaṅgikañca sumanaṃ @ muṇḍanīvaraṇaṃ saññañca yodhājīvañca aṭṭhamaṃ @ theraṃ kakudhaphāsuñca andhakavindadvādasaṃ @ gilānarājatikaṇḍaṃ saddhammā ghātupāsakaṃ @ araññabrāhmaṇañceva kimilakkosakaṃ tathā @ dīghacārāvāsikañca duccaritūpasampadanti.

--------------------------------------------------------------------------------------------- page310.

@Footnote: ****************************** @ * hanṛ´ā 310 nīṛ´์ m‡mīkhṛ´amūla * @ ******************************


             The Pali Tipitaka in Roman Character Volume 22 page 301-310. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6340&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6340&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=251&items=21              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=251              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=251              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2087              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2087              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]