ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [287]  16  Ekaṃ  samayaṃ  bhagavā  bhaggesu  viharati suṃsumāragīre 2-
@Footnote: 1 Yu. etthantare .pe. iti atthi .  2 Ma. susumāragire.
Bhesakaḷāvane   migadāye  .  tena  kho  pana  samayena  nakulapitā  gahapati
ābādhiko  hoti  dukkhito  bāḷhagilāno  .  atha kho nakulamātā gahapatānī
nakulapitaraṃ   gahapatī   etadavoca   mā  kho  tvaṃ  gahapati  sāpekkho  1-
kālamakāsi    dukkhā   gahapati   sāpekkhassa   kālakiriyā   garahitā   ca
bhagavatā    sāpekkhassa   kālakiriyā   siyā   kho   pana   te   gahapati
evamassa   nakulamātā  gahapatānī  mamaccayena  na  sakkhissati  2-  dārake
posetuṃ  gharāvāsaṃ  saṇṭharitunti  3-  na  kho  panetaṃ  gahapati evaṃ daṭṭhabbaṃ
kusalāhaṃ   gahapati   kappāsaṃ   kantituṃ   veṇiṃ   olikhituṃ  sakkomahaṃ  gahapati
tavaccayena   dārake   posetuṃ   gharāvāsaṃ   saṇṭharituṃ   tasmā  tiha  tvaṃ
gahapati    mā   sāpekkho   kālamakāsi   dukkhā   gahapati   sāpekkhassa
kālakiriyā   garahitā   ca   bhagavatā  sāpekkhassa  kālakiriyā  siyā  kho
pana   te   gahapati   evamassa   nakulamātā  gahapatānī  mamaccayena  aññaṃ
bhattāraṃ 4- gamissatīti na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
     {287.1}   tvañceva   kho   gahapati  jānāsi  ahañca  yathā  5-
soḷasavassāni    gahaṭṭhabrahmacariyaṃ   6-   samāciṇṇaṃ   tasmā   tiha   tvaṃ
gahapati    mā   sāpekkho   kālamakāsi   dukkhā   gahapati   sāpekkhassa
kālakiriyā   garahitā   ca   bhagavatā  sāpekkhassa  kālakiriyā  siyā  kho
pana   te   gahapati   evamassa   nakulamātā   gahapatānī   mamaccayena  na
dassanakāmā    bhavissati    bhagavato    na   dassanakāmā   bhikkhusaṅghassāti
na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
     {287.2}  ahaṃ  hi gahapati [7]- dassanakāmatarā ca bhavissāmi bhagavato
@Footnote: 1 Ma. Yu. sāpe ... .  2 Ma. na nakulamātā .. sakkhissati. Yu. na sakkoti.
@3 Ma. sandharitunti. Yu. santharitunti .  4 Ma. Yu. gharaṃ .  5 Ma. yaṃ no.
@Yu. yathā no .  6 Ma. Yu. gahaṭṭhakaṃ brahmacariyaṃ .  7 Ma. Yu. tavaccayena.
Dassanakāmatarā    ca   bhikkhusaṅghassa   tasmā   tiha   tvaṃ   gahapati   mā
sāpekkho   kālamakāsi  dukkhā  gahapati  sāpekkhassa  kālakiriyā  garahitā
ca  bhagavatā  sāpekkhassa  kālakiriyā  siyā  kho  pana te gahapati evamassa
na    nakulamātā   gahapatānī   mamaccayena   sīlesu   1-   paripūrakārinīti
na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
     {287.3}   yāvatā   kho   gahapati  tassa  bhagavato  sāvikā  gihī
odātavasanā    sīlesu    paripūrakāriniyo   ahantāsaṃ   aññatarā   yassa
kho  panassa  kaṅkhā  vā  vimati  vā  ayaṃ  so bhagavā arahaṃ sammāsambuddho
bhaggesu   viharati  suṃsumāragīre  2-  bhesakaḷāvane  migadāye  taṃ  bhagavantaṃ
upasaṅkamitvā   pucchatu   tasmā   tiha   tvaṃ   gahapati   mā   sāpekkho
kālamakāsi    dukkhā   gahapati   sāpekkhassa   kālakiriyā   garahitā   ca
bhagavatā  sāpekkhassa  kālakiriyā  siyā  kho  pana  te  gahapati  evamassa
na   nakulamātā   gahapatānī   lābhinī   ajjhattañcetosamathassāti   na  kho
panetaṃ gahapati evaṃ daṭṭhabbaṃ
     {287.4}   yāvatā   kho   gahapati  tassa  bhagavato  sāvikā  gihī
odātavasanā       lābhiniyo      ajjhattañcetosamathassa      ahantāsaṃ
aññatarā   yassa  kho  panassa  kaṅkhā  vā  vimati  vā  ayaṃ  so  bhagavā
arahaṃ    sammāsambuddho   bhaggesu   viharati   suṃsumāragīre   bhesakaḷāvane
migadāye    taṃ    bhagavantaṃ    upasaṅkamitvā    pucchatu    tasmā    tiha
tvaṃ     gahapati    mā    sāpekkho    kālamakāsi    dukkhā    gahapati
sāpekkhassa     kālakiriyā    garahitā    ca    bhagavatā    sāpekkhassa
kālakiriyā    siyā    kho    pana    te    gahapati    evamassa    na
@Footnote: 1 Yu. nakulamātā .. na sīlesu ... .  2 Ma. susumāratire. Yu. suṃsumāratire.
Nakulamātā      gahapatānī     imasmiṃ     dhammavinaye     ogādhappattā
patigādhappattā      assāsappattā      tiṇṇavicikicchā      vigatakathaṃkathā
vesārajjappattā      aparappaccayā     satthu     sāsane     viharatīti
na kho panetaṃ gahapati evaṃ daṭṭhabbaṃ
     {287.5} yāvatā kho gahapati tassa bhagavato sāvikā gihī odātavasanā
imasmiṃ    dhammavinaye    ogādhappattā   patigādhappattā   assāsappattā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu   sāsane  viharantiyo  1-  ahantāsaṃ  aññatarā  yassa  kho  panassa
kaṅkhā  vā  vimati  vā  ayaṃ  so  bhagavā  arahaṃ  sammāsambuddho  bhaggesu
viharati   suṃsumāragīre  bhesakaḷāvane  migadāye  taṃ  bhagavantaṃ  upasaṅkamitvā
pucchatu   tasmā   tiha   tvaṃ  gahapati  mā  sāpekkho  kālamakāsi  dukkhā
gahapati   sāpekkhassa   kālakiriyā   garahitā   ca   bhagavatā  sāpekkhassa
kālakiriyāti.
     {287.6}   Atha   kho   nakulapituno   gahapatissa  nakulamātāya  2-
gahapatāniyā   iminā  ovādena  ovadiyamānassa  so  ābādho  ṭhānaso
paṭippassambhi   vuṭṭhahi   ca   nakulapitā   gahapati   tamhā  ābādhā  tathā
pahīno   ca  pana  nakulapituno  gahapatissa  so  ābādho  ahosi  atha  kho
nakulapitā   gahapati   gilānā   vuṭṭhitova   3-   aciravuṭṭhito   gelaññā
daṇḍamolubbha    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinnaṃ  kho  nakulapitaraṃ  gahapatiṃ
bhagavā   etadavoca  lābhā  te  gahapati  suladdhaṃ  te  gahapati  yassa  te
@Footnote: 1 Po. Ma. viharanti .  2 Ma. Yu. nakulamātarā .  3 Ma. Yu. vasaddo natthi.
Nakulamātā   gahapatānī   anukampikā   atthakāmā   ovādikā  anusāsikā
yāvatā    kho   gahapati   mama   sāvikā   gihī   odātavasanā   sīlesu
paripūrakāriniyo    nakulamātā    gahapatānī    tāsaṃ   aññatarā   yāvatā
kho     gahapati    mama    sāvikā    gihī    odātavasanā    lābhiniyo
ajjhattañcetosamathassa     nakulamātā     gahapatānī    tāsaṃ    aññatarā
yāvatā    kho   gahapati   mama   sāvikā   gihī   odātavasanā   imasmiṃ
dhammavinaye      ogādhappattā      patigādhappattā      assāsappattā
tiṇṇavicikicchā      vigatakathaṃkathā      vesārajjappattā     aparappaccayā
satthu    sāsane    viharantiyo    1-    nakulamātā   gahapatānī   tāsaṃ
aññatarā   lābhā   te   gahapati   suladdhaṃ   te   gahapati   yassa   te
nakulamātā      gahapatānī     anukampikā     atthakāmā     ovādikā
anusāsikāti.



             The Pali Tipitaka in Roman Character Volume 22 page 329-333. https://84000.org/tipitaka/read/roman_read.php?B=22&A=6930              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=6930              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=287&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=267              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=287              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2367              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2367              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]