ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [290] 19 Ekaṃ samayaṃ bhagavā nādike 4- viharati giñjakāvasathe 5-.
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ  .  bhagavā  etadavoca  maraṇassati  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānā
bhāvetha   no  tumhe  bhikkhave  maraṇassatinti  .  evaṃ  vutte  aññataro
@Footnote: 1 Ma. Yu. manasānupekkhamāno neva hatthiyāyī bhavissati .  2 Ma. Yu. ajjhāvasissati.
@3 Yu. taṃ hissa .  4 Ma. nātike .  5 Po. gijjhakā ....

--------------------------------------------------------------------------------------------- page339.

Bhikkhu bhagavantaṃ etadavoca ahaṃpi 1- kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {290.1} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ 2- bhuñjāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {290.2} Aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro [3]- ālope saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃpi kho ahaṃ bhante bhāvemi maraṇassatinti . aññataropi kho bhikkhu bhagavantaṃ etadavoca @Footnote: 1 Ma. Yu. pisaddo natthi . 2 Ma. ekapiṇḍapātaṃ . 3 Ma. Yu. etthantare @pañcāti dissati.

--------------------------------------------------------------------------------------------- page340.

Ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃpi 1- kho ahaṃ bhante bhāvemi maraṇassatinti . aññataropi kho bhikkhu bhagavantaṃ etadavoca ahaṃpi kho bhante bhāvemi maraṇassatinti yathākathaṃ pana tvaṃ bhikkhu bhāvesi maraṇassatinti idha mayhaṃ bhante evaṃ hoti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti evaṃ kho ahaṃ bhante bhāvemi maraṇassatinti. {290.3} Evaṃ vutte bhagavā [2]- bhikkhū etadavoca yocāyaṃ 3- bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ rattindivaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti yocāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ divasaṃ jīveyyaṃ bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti yocāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ piṇḍapātaṃ bhuñjāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti yocāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ cattāro pañca ālope saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi @Footnote: 1 Ma. Yu. pisaddo natthi . 2 Ma. Yu. etthantare teti dissati . 3 Yu. yvāyaṃ.

--------------------------------------------------------------------------------------------- page341.

Kareyyaṃ bahu vata me kataṃ assāti ime vuccanti bhikkhave bhikkhū pamattā viharanti dandhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya. {290.4} Yocāyaṃ 1- bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ ekaṃ ālopaṃ saṅkhāditvā ajjhoharāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti yocāyaṃ bhikkhave bhikkhu evaṃ maraṇassatiṃ bhāveti aho vatāhaṃ tadantaraṃ jīveyyaṃ yadantaraṃ assasitvā vā passasāmi passasitvā vā assasāmi bhagavato sāsanaṃ manasi kareyyaṃ bahu vata me kataṃ assāti ime vuccanti bhikkhave bhikkhū appamattā viharanti tikkhaṃ maraṇassatiṃ bhāventi āsavānaṃ khayāya . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ appamattā viharissāma tikkhaṃ maraṇassatiṃ bhāvessāma āsavānaṃ khayāyāti evaṃ hi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 22 page 338-341. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7129&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7129&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=290&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=270              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=290              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2408              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2408              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]