ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page348.

[296] 25 Chayimāni bhikkhave anussatiṭṭhānāni katamāni cha idha bhikkhave ariyasāvako tathāgataṃ anussarati itipi so bhagavā .pe. Satthā devamanussānaṃ buddho bhagavāti yasmiṃ bhikkhave samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. {296.1} Puna caparaṃ bhikkhave ariyasāvako dhammaṃ anussarati svākkhāto bhagavatā dhammo .pe. paccattaṃ veditabbo viññūhīti yasmiṃ bhikkhave samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapaṭiyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. {296.2} Puna caparaṃ bhikkhave ariyasāvako saṅghaṃ anussarati supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti yasmiṃ bhikkhave samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na

--------------------------------------------------------------------------------------------- page349.

Mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. {296.3} Puna caparaṃ bhikkhave ariyasāvako attano sīlāni anussarati akhaṇḍāni .pe. samādhisaṃvattanikāni yasmiṃ bhikkhave samaye ariyasāvako sīlaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. {296.4} Puna caparaṃ bhikkhave ariyasāvako attano cāgaṃ anussarati lābhā vata me suladdhaṃ vata me yohaṃ .pe. Yācayogo dānasaṃvibhāgaratoti yasmiṃ bhikkhave samaye ariyasāvako cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā godhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti. {296.5} Puna caparaṃ bhikkhave ariyasāvako devatā anussarati santi devā

--------------------------------------------------------------------------------------------- page350.

Cātummahārājikā santi devā tāvatiṃsā santi devā yāmā santi devā tusitā santi devā nimmānaratino santi devā paranimmitavasavattino santi devā brahmakāyikā santi devā taduttari yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā saddhā saṃvijjati yathārūpena sīlena sutena cāgena paññāya samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā paññā saṃvijjatīti yasmiṃ bhikkhave samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ idampi kho bhikkhave ārammaṇaṃ karitvā evamidhekacce sattā visujjhanti imāni kho bhikkhave cha anussatiṭṭhānānīti.


             The Pali Tipitaka in Roman Character Volume 22 page 348-350. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7328&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7328&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=296&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=276              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=296              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2469              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2469              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]