ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [297]  26  Tatra  kho  āyasmā  mahākaccāno  bhikkhū āmantesi
āvuso  bhikkhavoti  .  āvusoti  kho  te bhikkhū āyasmato mahākaccānassa
paccassosuṃ   .   āyasmā   mahākaccāno  etadavoca  acchariyaṃ  āvuso
abbhutaṃ   āvuso   yāvañcidaṃ   tena  bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena   sambādhe  okāsādhigamo  anubuddho  sattānaṃ  visuddhiyā

--------------------------------------------------------------------------------------------- page351.

Sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ cha anussatiṭṭhānāni katamāni cha idhāvuso ariyasāvako tathāgataṃ anussarati itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti yasmiṃ āvuso samaye ariyasāvako tathāgataṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti. {297.1} Puna caparaṃ āvuso ariyasāvako dhammaṃ anussarati svākkhāto bhagavatā dhammo .pe. paccattaṃ veditabbo viññūhīti yasmiṃ āvuso samaye ariyasāvako dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena

--------------------------------------------------------------------------------------------- page352.

Abyāpajjhena idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti. {297.2} Puna caparaṃ āvuso ariyasāvako saṅghaṃ anussarati supaṭipanno bhagavato sāvakasaṅgho .pe. anuttaraṃ puññakkhettaṃ lokassāti yasmiṃ [1]- samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti. {297.3} Puna caparaṃ āvuso ariyasāvako attano sīlāni anussarati akhaṇḍāni .pe. samādhisaṃvattanikāni yasmiṃ āvuso samaye ariyasāvako sīlaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena idampi kho āvuso ārammaṇaṃ @Footnote: 1 Ma. etthantare āvusoti dissati.

--------------------------------------------------------------------------------------------- page353.

Karitvā evamidhekacce sattā visuddhidhammā bhavanti. {297.4} Puna caparaṃ āvuso ariyasāvako attano cāgaṃ anussarati lābhā vata me suladdhaṃ vata me yohaṃ .pe. Yācayogo dānasaṃvibhāgaratoti yasmiṃ āvuso samaye ariyasāvako [1]- cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti. {297.5} Puna caparaṃ āvuso ariyasāvako devatā anussarati santi devā cātummahārājikā .pe. santi devā taduttari yathārūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā saddhā saṃvijjati yathārūpena sīlena .pe. sutena cāgena paññāya samannāgatā tā devatā ito cutā tattha upapannā mayhampi tathārūpā paññā saṃvijjatīti yasmiṃ āvuso samaye ariyasāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ @Footnote: 1 Ma. attanoti dissati.

--------------------------------------------------------------------------------------------- page354.

Hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti nikkhantaṃ muttaṃ vuṭṭhitaṃ gedhamhā gedhoti kho āvuso pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ sa kho so āvuso ariyasāvako sabbaso ākāsasamena cetasā viharati vipulena mahaggatena appamāṇena averena abyāpajjhena idampi kho āvuso ārammaṇaṃ karitvā evamidhekacce sattā visuddhidhammā bhavanti acchariyaṃ āvuso abbhutaṃ āvuso yāvañcidaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena sambādhe okāsādhigamo anubuddho sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya yadidaṃ imāni cha anussatiṭṭhānānīti.


             The Pali Tipitaka in Roman Character Volume 22 page 350-354. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7379&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7379&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=297&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=277              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=297              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2475              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2475              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]