ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [298]  27  Atha  kho  aññataro  bhikkhu  yena  bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   so   bhikkhu   bhagavantaṃ  etadavoca  kati  nu  kho  bhante
samayā manobhāvaniyassa 1- bhikkhuno dassanāya upasaṅkamitunti.
     {298.1}  Chayime  bhikkhu samayā manobhāvaniyassa 1- bhikkhuno dassanāya
upasaṅkamituṃ  katame  cha  idha  bhikkhu  yasmiṃ  samaye bhikkhu kāmarāgapariyuṭṭhitena
cetasā    viharati    kāmarāgaparetena    uppannassa   ca   kāmarāgassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāti  tasmiṃ  samaye  manobhāvaniyo  1-  bhikkhu
upasaṅkamitvā  evamassa  vacanīyo  ahaṃ  kho  āvuso  kāmarāgapariyuṭṭhitena
@Footnote: 1 Ma. Yu. manobhāvanī ....
Cetasā    viharāmi    kāmarāgaparetena   uppannassa   ca   kāmarāgassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāmi  sādhu  vata  me  āyasmā  kāmarāgassa
pahānāya   dhammaṃ  desetūti  tassa  1-  manobhāvaniyo  bhikkhu  kāmarāgassa
pahānāya   dhammaṃ   deseti   ayaṃ   bhikkhu  paṭhamo  samayo  manobhāvaniyassa
bhikkhuno dassanāya upasaṅkamituṃ.
     {298.2}  Puna  caparaṃ  bhikkhu  yasmiṃ samaye bhikkhu byāpādapariyuṭṭhitena
cetasā   viharati  byāpādaparetena  uppannassa  ca  byāpādassa  nissaraṇaṃ
yathābhūtaṃ   nappajānāti   tasmiṃ  samaye  manobhāvaniyo  bhikkhu  upasaṅkamitvā
evamassa  vacanīyo  ahaṃ  kho  āvuso byāpādapariyuṭṭhitena cetasā viharāmi
byāpādaparetena    uppannassa    ca   byāpādassa   nissaraṇaṃ   yathābhūtaṃ
nappajānāmi   sādhu   vata   me  āyasmā  byāpādassa  pahānāya  dhammaṃ
desetūti  tassa  manobhāvaniyo  bhikkhu  byāpādassa  pahānāya dhammaṃ deseti
ayaṃ bhikkhu dutiyo samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ.
     {298.3}  Puna  caparaṃ  bhikkhu  yasmiṃ  samaye bhikkhu thīnamiddhapariyuṭṭhitena
cetasā   viharati   thīnamiddhaparetena   uppannassa  ca  thīnamiddhassa  nissaraṇaṃ
yathābhūtaṃ   nappajānāti   tasmiṃ  samaye  manobhāvaniyo  bhikkhu  upasaṅkamitvā
evamassa  vacanīyo  ahaṃ  kho  āvuso  thīnamiddhapariyuṭṭhitena cetasā viharāmi
thīnamiddhaparetena    uppannassa    ca    thīnamiddhassa    nissaraṇaṃ   yathābhūtaṃ
nappajānāmi   sādhu   vata   me   āyasmā  thīnamiddhassa  pahānāya  dhammaṃ
desetūti   tassa   manobhāvaniyo   bhikkhu   thīnamiddhassa   pahānāya   dhammaṃ
@Footnote: 1 Po. tassa ca.
Deseti   ayaṃ   bhikkhu  tatiyo  samayo  manobhāvaniyassa  bhikkhuno  dassanāya
upasaṅkamituṃ.
     {298.4} Puna caparaṃ bhikkhu yasmiṃ samaye bhikkhu uddhaccakukkuccapariyuṭṭhitena
cetasā  viharati  uddhaccakukkuccaparetena  uppannassa  ca  uddhaccakukkuccassa
nissaraṇaṃ   yathābhūtaṃ   nappajānāti   tasmiṃ   samaye   manobhāvaniyo   bhikkhu
upasaṅkamitvā  evamassa  vacanīyo ahaṃ kho āvuso uddhaccakukkuccapariyuṭṭhitena
cetasā  viharāmi  uddhaccakukkuccaparetena  uppannassa  ca uddhaccakukkuccassa
nissaraṇaṃ  yathābhūtaṃ  nappajānāmi  sādhu  vata  me āyasmā uddhaccakukkuccassa
pahānāya   dhammaṃ  desetūti  tassa  manobhāvaniyo  bhikkhu  uddhaccakukkuccassa
pahānāya  dhammaṃ  deseti  ayaṃ  bhikkhu catuttho samayo manobhāvaniyassa bhikkhuno
dassanāya upasaṅkamituṃ.
     {298.5}  Puna  caparaṃ  bhikkhu  yasmiṃ samaye bhikkhu vicikicchāpariyuṭṭhitena
cetasā   viharati   vicikicchāparetena  uppannāya  ca  vicikicchāya  nissaraṇaṃ
yathābhūtaṃ   nappajānāti   tasmiṃ  samaye  manobhāvaniyo  bhikkhu  upasaṅkamitvā
evamassa  vacanīyo  ahaṃ  kho  āvuso vicikicchāpariyuṭṭhitena cetasā viharāmi
vicikicchāparetena  uppannāya  ca  vicikicchāya  nissaraṇaṃ yathābhūtaṃ nappajānāmi
sādhu   vata  me  āyasmā  vicikicchāya  pahānāya  dhammaṃ  desetūti  tassa
manobhāvaniyo   bhikkhu   vicikicchāya   pahānāya  dhammaṃ  deseti  ayaṃ  bhikkhu
pañcamo samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ.
     {298.6}  Puna  caparaṃ  bhikkhu  yasmiṃ samaye bhikkhu yaṃ nimittaṃ āgamma yaṃ
Nimittaṃ   manasikaroto   anantarā   āsavānaṃ  khayo  hoti  taṃ  nimittaṃ  na
jānāti   na   passati   tasmiṃ  samaye  manobhāvaniyo  bhikkhu  upasaṅkamitvā
evamassa   vacanīyo   ahaṃ  kho  āvuso  yaṃ  nimittaṃ  āgamma  yaṃ  nimittaṃ
manasikaroto    anantarā    āsavānaṃ   khayo   hoti   taṃ   nimittaṃ   na
jānāmi   na   passāmi   sādhu   vata   me  āyasmā  āsavānaṃ  khayāya
dhammaṃ   desetūti   tassa   manobhāvaniyo   bhikkhu  āsavānaṃ  khayāya  dhammaṃ
deseti   ayaṃ   bhikkhu  chaṭṭho  samayo  manobhāvaniyassa  bhikkhuno  dassanāya
upasaṅkamituṃ   .   ime   kho  bhikkhu  cha  samayā  manobhāvaniyassa  bhikkhuno
dassanāya upasaṅkamitunti.



             The Pali Tipitaka in Roman Character Volume 22 page 354-357. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7456              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7456              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=298&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=278              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=298              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2490              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2490              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]