ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [298]  27  Atha  kho  annataro  bhikkhu  yena  bhagava tenupasankami
upasankamitva    bhagavantam    abhivadetva   ekamantam   nisidi   ekamantam
nisinno   kho   so   bhikkhu   bhagavantam  etadavoca  kati  nu  kho  bhante
samaya manobhavaniyassa 1- bhikkhuno dassanaya upasankamitunti.
     {298.1}  Chayime  bhikkhu samaya manobhavaniyassa 1- bhikkhuno dassanaya
upasankamitum  katame  cha  idha  bhikkhu  yasmim  samaye bhikkhu kamaragapariyutthitena
cetasa    viharati    kamaragaparetena    uppannassa   ca   kamaragassa
nissaranam   yathabhutam   nappajanati  tasmim  samaye  manobhavaniyo  1-  bhikkhu
upasankamitva  evamassa  vacaniyo  aham  kho  avuso  kamaragapariyutthitena
@Footnote: 1 Ma. Yu. manobhavani ....
Cetasa    viharami    kamaragaparetena   uppannassa   ca   kamaragassa
nissaranam   yathabhutam   nappajanami  sadhu  vata  me  ayasma  kamaragassa
pahanaya   dhammam  desetuti  tassa  1-  manobhavaniyo  bhikkhu  kamaragassa
pahanaya   dhammam   deseti   ayam   bhikkhu  pathamo  samayo  manobhavaniyassa
bhikkhuno dassanaya upasankamitum.
     {298.2}  Puna  caparam  bhikkhu  yasmim samaye bhikkhu byapadapariyutthitena
cetasa   viharati  byapadaparetena  uppannassa  ca  byapadassa  nissaranam
yathabhutam   nappajanati   tasmim  samaye  manobhavaniyo  bhikkhu  upasankamitva
evamassa  vacaniyo  aham  kho  avuso byapadapariyutthitena cetasa viharami
byapadaparetena    uppannassa    ca   byapadassa   nissaranam   yathabhutam
nappajanami   sadhu   vata   me  ayasma  byapadassa  pahanaya  dhammam
desetuti  tassa  manobhavaniyo  bhikkhu  byapadassa  pahanaya dhammam deseti
ayam bhikkhu dutiyo samayo manobhavaniyassa bhikkhuno dassanaya upasankamitum.
     {298.3}  Puna  caparam  bhikkhu  yasmim  samaye bhikkhu thinamiddhapariyutthitena
cetasa   viharati   thinamiddhaparetena   uppannassa  ca  thinamiddhassa  nissaranam
yathabhutam   nappajanati   tasmim  samaye  manobhavaniyo  bhikkhu  upasankamitva
evamassa  vacaniyo  aham  kho  avuso  thinamiddhapariyutthitena cetasa viharami
thinamiddhaparetena    uppannassa    ca    thinamiddhassa    nissaranam   yathabhutam
nappajanami   sadhu   vata   me   ayasma  thinamiddhassa  pahanaya  dhammam
desetuti   tassa   manobhavaniyo   bhikkhu   thinamiddhassa   pahanaya   dhammam
@Footnote: 1 Po. tassa ca.
Deseti   ayam   bhikkhu  tatiyo  samayo  manobhavaniyassa  bhikkhuno  dassanaya
upasankamitum.
     {298.4} Puna caparam bhikkhu yasmim samaye bhikkhu uddhaccakukkuccapariyutthitena
cetasa  viharati  uddhaccakukkuccaparetena  uppannassa  ca  uddhaccakukkuccassa
nissaranam   yathabhutam   nappajanati   tasmim   samaye   manobhavaniyo   bhikkhu
upasankamitva  evamassa  vacaniyo aham kho avuso uddhaccakukkuccapariyutthitena
cetasa  viharami  uddhaccakukkuccaparetena  uppannassa  ca uddhaccakukkuccassa
nissaranam  yathabhutam  nappajanami  sadhu  vata  me ayasma uddhaccakukkuccassa
pahanaya   dhammam  desetuti  tassa  manobhavaniyo  bhikkhu  uddhaccakukkuccassa
pahanaya  dhammam  deseti  ayam  bhikkhu catuttho samayo manobhavaniyassa bhikkhuno
dassanaya upasankamitum.
     {298.5}  Puna  caparam  bhikkhu  yasmim samaye bhikkhu vicikicchapariyutthitena
cetasa   viharati   vicikicchaparetena  uppannaya  ca  vicikicchaya  nissaranam
yathabhutam   nappajanati   tasmim  samaye  manobhavaniyo  bhikkhu  upasankamitva
evamassa  vacaniyo  aham  kho  avuso vicikicchapariyutthitena cetasa viharami
vicikicchaparetena  uppannaya  ca  vicikicchaya  nissaranam yathabhutam nappajanami
sadhu   vata  me  ayasma  vicikicchaya  pahanaya  dhammam  desetuti  tassa
manobhavaniyo   bhikkhu   vicikicchaya   pahanaya  dhammam  deseti  ayam  bhikkhu
pancamo samayo manobhavaniyassa bhikkhuno dassanaya upasankamitum.
     {298.6}  Puna  caparam  bhikkhu  yasmim samaye bhikkhu yam nimittam agamma yam
Nimittam   manasikaroto   anantara   asavanam  khayo  hoti  tam  nimittam  na
janati   na   passati   tasmim  samaye  manobhavaniyo  bhikkhu  upasankamitva
evamassa   vacaniyo   aham  kho  avuso  yam  nimittam  agamma  yam  nimittam
manasikaroto    anantara    asavanam   khayo   hoti   tam   nimittam   na
janami   na   passami   sadhu   vata   me  ayasma  asavanam  khayaya
dhammam   desetuti   tassa   manobhavaniyo   bhikkhu  asavanam  khayaya  dhammam
deseti   ayam   bhikkhu  chattho  samayo  manobhavaniyassa  bhikkhuno  dassanaya
upasankamitum   .   ime   kho  bhikkhu  cha  samaya  manobhavaniyassa  bhikkhuno
dassanaya upasankamitunti.



             The Pali Tipitaka in Roman Character Volume 22 page 354-357. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7456&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7456&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=298&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=278              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=298              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2490              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2490              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]