ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [299]   28   Ekaṃ   samayaṃ  sambahulā  therā  bhikkhū  bārāṇasiyaṃ
viharanti  isipatane  migadāye  .  atha  kho tesaṃ therānaṃ bhikkhūnaṃ pacchābhattaṃ
piṇḍapātapaṭikkantānaṃ      maṇḍalamāḷe      sannisinnānaṃ     sannipatitānaṃ
ayamantarā  kathā  udapādi  ko  nu  kho  āvuso  samayo  manobhāvaniyassa
bhikkhuno dassanāya upasaṅkamitunti.
     {299.1}  Evaṃ  vutte aññataro bhikkhu there bhikkhū etadavoca yasmiṃ
āvuso   samaye   manobhāvaniyo   bhikkhu   pacchābhattaṃ  piṇḍapātapaṭikkanto
pāde   pakkhāletvā   nisinno   hoti  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ
paṇidhāya    parimukhaṃ   satiṃ   upaṭṭhapetvā   so   samayo   manobhāvaniyassa
bhikkhuno dassanāya upasaṅkamitunti.
     {299.2}  Evaṃ  vutte  aññataro  bhikkhu taṃ bhikkhuṃ etadavoca na kho

--------------------------------------------------------------------------------------------- page358.

Āvuso samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ yasmiṃ āvuso samaye manobhāvaniyo bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pāde pakkhāletvā nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā cārittakilamathopissa tasmiṃ samaye appaṭippassaddho hoti bhattakilamathopissa tasmiṃ samaye appaṭippassaddho hoti tasmā so asamayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ yasmiṃ āvuso samaye manobhāvaniyo bhikkhu sāyaṇhasamayaṃ paṭisallānā vuṭṭhito vihārapacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamitunti. {299.3} Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca na kho āvuso samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ yasmiṃ āvuso samaye manobhāvaniyo bhikkhu sāyaṇhasamayaṃ paṭisallānā vuṭṭhito vihārapacchāyāyaṃ nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā yadevassa divā samādhinimittaṃ manasikataṃ hoti tadevassa tasmiṃ samaye samudācarati tasmā so asamayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ yasmiṃ āvuso samaye manobhāvaniyo bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamitunti.

--------------------------------------------------------------------------------------------- page359.

{299.4} Evaṃ vutte aññataro bhikkhu taṃ bhikkhuṃ etadavoca na kho āvuso samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ yasmiṃ āvuso samaye manobhāvaniyo bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā ojaṭṭhāyissa tasmiṃ samaye kāyo hoti phāsukassa 1- hoti buddhānaṃ sāsanaṃ manasi kātuṃ tasmā so samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamitunti. {299.5} Evaṃ vutte āyasmā mahākaccāno there bhikkhū etadavoca sammukhā me taṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ chayime bhikkhu samayā manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ katame cha idha bhikkhu yasmiṃ samaye bhikkhu kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti tasmiṃ samaye manobhāvaniyo bhikkhu upasaṅkamitvā evamassa vacanīyo ahaṃ kho āvuso kāmarāgapariyuṭṭhitena cetasā viharāmi kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāmi sādhu vata me āyasmā kāmarāgassa pahānāya dhammaṃ desetūti tassa manobhāvaniyo bhikkhu kāmarāgassa pahānāya dhammaṃ deseti ayaṃ bhikkhu paṭhamo samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ. {299.6} Puna caparaṃ bhikkhu yasmiṃ samaye bhikkhu byāpādapariyuṭṭhitena cetasā viharati .pe. thīnamiddhapariyuṭṭhitena @Footnote: 1 Ma. Yu. phāsussa.

--------------------------------------------------------------------------------------------- page360.

Cetasā viharati uddhaccakukkuccapariyuṭṭhitena cetasā viharati vicikicchāpariyuṭṭhitena cetasā viharati .pe. yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti taṃ nimittaṃ na jānāti na passati tasmiṃ samaye manobhāvaniyo bhikkhu upasaṅkamitvā evamassa vacanīyo ahaṃ kho āvuso yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto anantarā āsavānaṃ khayo hoti taṃ nimittaṃ na jānāmi na passāmi sādhu vata me āyasmā āsavānaṃ khayāya dhammaṃ desetūti tassa manobhāvaniyo bhikkhu āsavānaṃ khayāya dhammaṃ deseti ayaṃ bhikkhu chaṭṭho samayo manobhāvaniyassa bhikkhuno dassanāya upasaṅkamituṃ . sammukhā me taṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ ime kho bhikkhu cha samayā manobhāvaniyassa bhikkhuno dassanāya upasaṅkamitunti.


             The Pali Tipitaka in Roman Character Volume 22 page 357-360. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7516&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7516&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=299&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=279              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=299              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2499              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2499              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]