ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [300]  29  Atha  kho  bhagavā  āyasmantaṃ  udāyiṃ  āmantesi kati
nu   kho   udāyi  anussatiṭṭhānānīti  .  evaṃ  vutte  āyasmā  udāyi
tuṇhī   ahosi   .  dutiyampi  kho  bhagavā  āyasmantaṃ  udāyiṃ  āmantesi
kati  nu  kho  udāyi  anussatiṭṭhānānīti  .  evaṃ  vutte [1]- āyasmā
udāyi   tuṇhī   ahosi   .   tatiyampi   kho  bhagavā  āyasmantaṃ  udāyiṃ
āmantesi   kati   nu   kho  udāyi  anussatiṭṭhānānīti  .  tatiyampi  kho
āyasmā   udāyi   tuṇhī   ahosi   .   atha  kho  āyasmā  ānando
āyasmantaṃ  udāyiṃ  etadavoca  satthā  taṃ  āvuso  udāyi āmantetīti.
@Footnote: 1 Ma. Yu. dutiyampi kho.
Suṇāmahaṃ   1-  āvuso  ānanda  bhagavato  idha  bhante  bhikkhu  anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.
Iti    sākāraṃ   sauddesaṃ   anekavihitaṃ   pubbenivāsaṃ   anussarati   idaṃ
bhante anussatiṭṭhānanti.
     {300.1}  Atha  kho  bhagavā  āyasmantaṃ ānandaṃ āmantesi aññāsiṃ
kho    ahaṃ   ānanda   nevāyaṃ   udāyi   moghapuriso   adhicittamanuyutto
viharatīti   kati   nu   kho   ānanda  anussatiṭṭhānānīti  .  pañca  bhante
anussatiṭṭhānāni    katamāni    pañca    idha   bhante   bhikkhu   vivicceva
kāmehi    .pe.    tatiyaṃ   jhānaṃ   upasampajja   viharati   idaṃ   bhante
anussatiṭṭhānaṃ    evaṃ    bhāvitaṃ   evaṃ   bahulīkataṃ   diṭṭhadhammasukhavihārāya
saṃvattati.
     {300.2}  Puna  caparaṃ  bhante  bhikkhu  ālokasaññaṃ  manasikaroti divā
saññaṃ  adhiṭṭhāti  yathā  divā  tathā  rattiṃ  yathā  rattiṃ  tathā  divā  iti
vivaṭena   cetasā  apariyonaddhena  sampabhāsaṃ  cittaṃ  bhāveti  idaṃ  bhante
anussatiṭṭhānaṃ    evaṃ    bhāvitaṃ   evaṃ   bahulīkataṃ   ñāṇadassanapaṭilābhāya
saṃvattati.
     {300.3}  Puna  caparaṃ  bhante  bhikkhu  imameva  kāyaṃ uddhaṃ pādatalā
adhokesamatthakā       tacapariyantaṃ      pūrannānappakārassa      asucino
paccavekkhati   atthi   imasmiṃ  kāye  kesā  lomā  nakhā  dantā  taco
maṃsaṃ   nahārū   aṭṭhī   aṭṭhimiñjaṃ   vakkaṃ   hadayaṃ   yakanaṃ   kilomakaṃ  pihakaṃ
papphāsaṃ   antaṃ   antaguṇaṃ   udariyaṃ   karīsaṃ  pittaṃ  semhaṃ  pubbo  lohitaṃ
sedo  medo  assu  vasā  khelo  2-  siṅghāṇikā  lasikā  muttanti idaṃ
@Footnote: 1 Ma. suṇomahaṃ .  2 Po. Ma. kheḷo.
Bhante    anussatiṭṭhānaṃ   evaṃ   bhāvitaṃ   evaṃ   bahulīkataṃ   kāmarāgassa
pahānāya saṃvattati.
     {300.4}   Puna  caparaṃ  bhante  bhikkhu  seyyathāpi  passeyya  sarīraṃ
sīvathikāya  chaḍḍitaṃ  ekāhamataṃ  vā  dvīhamataṃ  vā  tīhamataṃ  vā  uddhumātakaṃ
vinīlakaṃ   vipubbakajātaṃ   so  imameva  kāyaṃ  evaṃ  upasaṃharati  ayampi  kho
kāyo  evaṃdhammo  evaṃbhāvī evaṃ anatītoti seyyathā 1- vā pana passeyya
sarīraṃ  sīvathikāya  chaḍḍitaṃ  kākehi  vā  khajjamānaṃ  kulalehi  vā  khajjamānaṃ
gijjhehi   vā  khajjamānaṃ  suvāṇehi  2-  vā  khajjamānaṃ  siṅgālehi  vā
khajjamānaṃ  vividhehi  vā  pāṇakajātehi  khajjamānaṃ  so  imameva kāyaṃ evaṃ
upasaṃharati      ayampi     kho     kāyo     evaṃdhammo     evaṃbhāvī
evaṃ anatītoti
     {300.5}   seyyathā   1-  vā  pana  passeyya  sarīraṃ  sīvathikāya
chaḍḍitaṃ     aṭṭhikasaṅkhalikaṃ    samaṃsalohitaṃ    nahārusambandhaṃ    aṭṭhikasaṅkhalikaṃ
nimmaṃsalohitamakkhitaṃ     nahārusambandhaṃ     aṭṭhikasaṅkhalikaṃ     apagatamaṃsalohitaṃ
nahārusambandhaṃ   aṭṭhikāni   apagatasambandhāni   disā   vidisā   vikkhittāni
aññena   hatthaṭṭhikaṃ   aññena   pādaṭṭhikaṃ   aññena   jaṅghaṭṭhikaṃ  aññena
ūruṭṭhikaṃ   aññena   kaṭiṭṭhikaṃ   [3]-   aññena  piṭṭhikaṇṭakaṭṭhikaṃ  aññena
sīsakaṭāhaṃ   so   imameva   kāyaṃ   evaṃ  upasaṃharati  ayampi  kho  kāyo
evaṃdhammo  evaṃbhāvī  evaṃ  anatītoti  seyyathā  1-  vā  pana passeyya
sarīraṃ    sīvathikāya    chaḍḍitaṃ    aṭṭhikāni    setāni    saṅkhavaṇṇūpanibhāni
aṭṭhikāni    puñjakitāni    terovassikāni    pūtīni   cuṇṇakajātāni   so
@Footnote: 1 Ma. Yu. seyyathāpi .  2 Ma. sunakhehi .  3 Ma. etthantare aññena hanukaṭṭhikaṃ
@aññena phāsukaṭṭhikaṃ aññena piṭṭhikaṇḍakaṭṭhikaṃ aññena khandhaṭṭhikaṃ aññena gīvaṭṭhikaṃ
@aññena dantakaṭṭhikanti dissanti.
Imameva  kāyaṃ  evaṃ  upasaṃharati  ayampi  kho  kāyo  evaṃdhammo evaṃbhāvī
evaṃ  anatītoti  idaṃ  bhante  anussatiṭṭhānaṃ  evaṃ  bhāvitaṃ  evaṃ  bahulīkataṃ
asmimānasamugghātāya saṃvattati.
     {300.6}  Puna  caparaṃ  bhante  bhikkhu sukhassa ca pahānā .pe. Catutthaṃ
jhānaṃ  upasampajja  viharati  idaṃ  bhante  anussatiṭṭhānaṃ  evaṃ  bhāvitaṃ  evaṃ
bahulīkataṃ   anekadhātupaṭivedhāya   saṃvattati   imāni   kho   bhante   pañca
anussatiṭṭhānānīti.
     {300.7}  Sādhu  sādhu  ānanda  tenahi  tvaṃ  ānanda idampi chaṭṭhaṃ
anussatiṭṭhānaṃ   dhārehi   idhānanda   bhikkhu   satova   abhikkamati   satova
paṭikkamati  satova  tiṭṭhati  satova  nisīdati  satova  seyyaṃ  kappeti  satova
kammaṃ   1-   adhiṭṭhāti  idaṃ  ānanda  anussatiṭṭhānaṃ  evaṃ  bhāvitaṃ  evaṃ
bahulīkataṃ satisampajaññāya saṃvattatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 360-363. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7581              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7581              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=300&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=280              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=300              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2509              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2509              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]