ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [308]   37   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  veḷukaṇḍakī
nandamātā      upāsikā     sārīputtamoggallānappamukhe     bhikkhusaṅghe
chaḷaṅgasamannāgataṃ    dakkhiṇaṃ    patiṭṭhāpeti   .   addasā   kho   bhagavā
dibbena     cakkhunā     visuddhena     atikkantamānusakena    veḷukaṇḍakiṃ
nandamātaraṃ      upāsikaṃ      sārīputtamoggallānappamukhe     bhikkhusaṅghe
chaḷaṅgasamannāgataṃ      dakkhiṇaṃ      patiṭṭhāpentiṃ      disvāna     bhikkhū
āmantenasi    esā    bhikkhave    veḷukaṇḍakī   nandamātā   upāsikā
sārīputtamoggallānappamukhe     bhikkhusaṅghe     chaḷaṅgasamannāgataṃ    dakkhiṇaṃ
patiṭṭhāpeti   kathañca   bhikkhave   chaḷaṅgasamannāgatā   dakkhiṇā  hoti  idha
@Footnote: 1 Po. paripūrikāriṃ .  2 Po. Yu. so.

--------------------------------------------------------------------------------------------- page376.

Bhikkhave dāyakassa tīṇaṅgāni honti paṭiggāhakānaṃ tīṇaṅgāni. {308.1} Katamāni dāyakassa tīṇaṅgāni idha bhikkhave dāyako pubbeva dānā sumano hoti dadaṃ cittaṃ pasādeti datvā attamano hoti imāni dāyakassa tīṇaṅgāni katamāni paṭiggahakānaṃ tīṇaṅgāni idha bhikkhave paṭiggāhakā vītarāgā vā honti rāgavinayāya vā paṭipannā vītadosā vā honti dosavinayāya vā paṭipannā vītamohā vā honti mohavinayāya vā paṭipannā imāni paṭiggāhakānaṃ tīṇaṅgāni . iti dāyakassa tīṇaṅgāni paṭiggāhakānaṃ tīṇaṅgāni . evaṃ kho bhikkhave chaḷaṅgasamannāgatā dakkhiṇā hoti evaṃ chaḷaṅgasamannāgatāya bhikkhave dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti . atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchati seyyathāpi bhikkhave mahāsamudde na sukaraṃ udakassa pamāṇaṃ gahetuṃ ettakāni udakāḷhakānīti vā ettakāni udakāḷhakasatānīti vā ettakāni udakāḷhakasahassānīti vā ettakāni udakāḷhakasatasahassānīti vā atha kho asaṅkheyyo appameyyo mahāudakakkhandhotveva saṅkhaṃ gacchati evameva kho bhikkhave evaṃ chaḷaṅgasamannāgatāya dakkhiṇāya na sukaraṃ puññassa pamāṇaṃ gahetuṃ ettako puññābhisando kusalābhisando sukhassāhāro sovaggiko sukhavipāko saggasaṃvattaniko iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattatīti .

--------------------------------------------------------------------------------------------- page377.

Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti. Pubbeva dānā sumano dadaṃ cittaṃ pasādaye datvā attamano hoti esā yaññassa sampadā. Vītarāgo vītadoso vītamoho anāsavo 1- khettaṃ yaññassa sampannaṃ saññatā brahmacārino 2-. Sayaṃ ācarayitvāna 3- datvā sakehi pāṇibhi. Attano parato ceso yañño hoti mahapphalo. Evaṃ yajitvā medhāvī saddho muttena cetasā abyāpajjhaṃ sukhaṃ lokaṃ 4- paṇḍito upapajjatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 375-377. https://84000.org/tipitaka/read/roman_read.php?B=22&A=7897&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=7897&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=308&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=288              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=308              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2639              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2639              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]