ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [313]  42 Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu carikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ   yena   icchānaṅgalaṃ   nāma   kosalānaṃ
brāhmaṇagāmo   tadavasari   tatra   sudaṃ   bhagavā   icchānaṅgale   viharati
icchānaṅgalavanasaṇḍe   .  assosuṃ  kho  icchānaṅgalakā  brāhmaṇagahapatikā
samaṇo   khalu  bho  gotamo  sakyaputto  sakyakulā  pabbajito  icchānaṅgalaṃ
anuppatto   icchānaṅgale  viharati  icchānaṅgalavanasaṇḍe  .  taṃ  kho  pana
bhavantaṃ    gotamaṃ   evaṃkalyāṇo   kittisaddo   abbhuggato   itipi   so
bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno  .pe.  buddho  bhagavāti
so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  .pe.  arahataṃ  dassanaṃ  hotīti . Atha
kho   icchānaṅgalakā  brāhmaṇagahapatikā  tassā  rattiyā  accayena  pahūtaṃ
khādanīyaṃ   bhojanīyaṃ   ādāya   yena   icchānaṅgalavanasaṇḍo  tenupasaṅkamiṃsu
upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.

--------------------------------------------------------------------------------------------- page382.

{313.1} Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti . atha kho bhagavā āyasmantaṃ nāgitaṃ āmantesi ke pana te nāgita uccāsaddā mahāsaddā kevaṭṭāmaññe macche vilopentīti 1-. Ete bhante icchānaṅgalakā brāhmaṇagahapatikā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya bahidvārakoṭṭhake ṭhitā bhagavantañceva 2- uddissa bhikkhusaṅghañcāti . māhaṃ nāgita yasena samāgamaṃ mā ca mayā yaso yo kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ akicchalābhī akasiralābhī so taṃ miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyyāti. {313.2} Adhivāsetudāni bhante bhagavā adhivāsetu sugato adhivāsanakālodāni bhante bhagavato adhivāsanakālodāni bhante bhagavato 3- yena yenevadāni bhante bhagavā gamissati taṃninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca seyyathāpi bhante thullaphusitake deve vassante yathāninnaṃ udakāni pavattanti evameva kho bhante yena yenevadāni bhagavā gamissati taṃninnāva bhavissanti brāhmaṇagahapatikā negamā ceva jānapadā ca taṃ kissa hetu tathā hi bhante bhagavato sīlapaññānanti. {313.3} Māhaṃ nāgita yasena samāgamaṃ mā ca mayā yaso yo kho nāgita nayimassa nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assa akicchalābhī akasiralābhī @Footnote: 1 Po. Ma. macchavilopeti . 2 Po. Ma. Yu. bhagavantaṃ yeva . 3 Po. Ma. Yu. adhi ... @bhagavatoti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page383.

Yassāhaṃ nekkhammasukhassa pavivekasukhassa upasamasukhassa sambodhasukhassa nikāmalābhī assaṃ 1- akicchalābhī akasiralābhī so taṃ miḷhasukhaṃ middhasukhaṃ lābhasakkārasilokasukhaṃ sādiyeyya 2- idhāhaṃ nāgita bhikkhuṃ passāmi gāmantavihāraṃ 3- samāhitaṃ nisinnaṃ tassa mayhaṃ nāgita evaṃ hoti idānimaṃ āyasmantaṃ ārāmiko taṃ kiṃ ghaṭessati samaṇuddeso vā samādhimhā taṃ bhāvessatīti tenāhaṃ nāgita tassa bhikkhuno na attamano homi gāmantavihārena idha panāhaṃ nāgita bhikkhuṃ passāmi araññikaṃ 4- araññe pacalāyamānaṃ nisinnaṃ tassa mayhaṃ nāgita evaṃ hoti idāni ayamāyasmā imaṃ niddākilamathaṃ paṭivinodetvā araññasaññaṃ yeva manasikarissati ekagganti tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena idha panāhaṃ nāgita bhikkhuṃ passāmi araññikaṃ araññe asamāhitaṃ nisinnaṃ tassa mayhaṃ nāgita evaṃ hoti idāni ayamāyasmā asamāhitaṃ vā cittaṃ samādahissati samāhitaṃ vā cittaṃ anurakkhissatīti tenāhaṃ nāgita bhikkhuno attamano homi araññavihārena idha panāhaṃ nāgita bhikkhuṃ passāmi araññikaṃ araññe samāhitaṃ nisinnaṃ tassa mayhaṃ nāgita evaṃ hoti idāni ayamāyasmā avimuttaṃ vā cittaṃ vimocessati vimuttaṃ vā cittaṃ anurakkhissatīti tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena idha panāhaṃ nāgita bhikkhuṃ passāmi gāmantavihāraṃ lābhiṃ cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ so taṃ lābhasakkārasilokaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Yu. sādiyeyyāti . 3 Ma. gāmantavihāriṃ. @4 Ma. Yu. araññakaṃ.

--------------------------------------------------------------------------------------------- page384.

Nikāmayamāno riñcati paṭisallānaṃ riñcati araññavanapatthāni pantāni senāsanāni gāmanigamarājadhāniṃ osaritvā vāsaṃ kappeti tenāhaṃ nāgita tassa bhikkhuno na attamano homi gāmantavihārena idha panāhaṃ nāgita bhikkhuṃ passāmi araññikaṃ lābhiṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ so taṃ lābhasakkārasilokaṃ paṭippaṇāmetvā na riñcati paṭisallānaṃ na riñcati araññavanapatthāni pantāni senāsanāni tenāhaṃ nāgita tassa bhikkhuno attamano homi araññavihārena yasmiṃ 1- panāhaṃ nāgita samaye addhānamaggapaṭipanno na kañci 2- passāmi purato vā pacchato vā phāsu me nāgita tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti. Sekhaparihāniyavaggo catuttho. Tassuddānaṃ sekhā dve aparihāni moggallānavijjābhāgiyā vivādadānattakārī nidānaṃ kimmila dārukkhandhena nāgitoti. --------------


             The Pali Tipitaka in Roman Character Volume 22 page 381-384. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8018&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8018&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=313&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=293              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=313              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2682              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2682              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]