ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                    Dhammikavaggo pañcamo
     [314]   43   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiyaṃ  piṇḍāya  pāvisi  sāvatthiyaṃ  piṇḍāya  caritvā
pacchābhattaṃ    piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ    āmantesi
@Footnote: 1 Po. yasmā. Ma. Yu. yasmāhaṃ .  2 Po. Yu. kiñci.
Āyāmānanda   yena   pubbārāmo  migāramātupāsādo  tenupasaṅkamissāma
divā  vihārāyāti  .  evaṃ  bhanteti  kho  āyasmā  ānando  bhagavato
paccassosi   .   atha   kho  bhagavā  āyasmatā  ānandena  saddhiṃ  yena
pubbārāmo    migāramātupāsādo    tenupasaṅkami    atha   kho   bhagavā
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito   āyasmantaṃ   ānandaṃ   āmantesi
āyāmānanda     yena    pubbakoṭṭhako    tenupasaṅkamissāma    gattāni
parisiñcitunti   .   evaṃ   bhanteti   kho   āyasmā  ānando  bhagavato
paccassosi   .   atha   kho  bhagavā  āyasmatā  ānandena  saddhiṃ  yena
pubbakoṭṭhako     tenupasaṅkami     gattāni    parisiñcituṃ    pubbakoṭṭhake
gattāni    parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi   gattāni
pubbasadisāni kurumāno 1-.
     {314.1}  Tena  kho pana samayena rañño pasenadissa kosalassa seto
nāma   nāgo   mahāturiyatāḷitavāditena   pubbakoṭṭhakā   paccuttarati  .
Apissu  taṃ  jano  disvā  evamāha abhirūpo vata bho rañño nāgo dassanīyo
vata  bho  rañño  nāgo  pāsādiko vata bho rañño nāgo kāyupapanno vata
bho rañño nāgoti 2-.
     {314.2}  Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca hatthimeva
nu   kho   bhante   mahantaṃ  brahantaṃ  kāyupapannaṃ  jano  disvā  evamāha
nāgo   vata   bho   nāgoti   udāhu   aññampi  kañci  mahantaṃ  brahantaṃ
@Footnote: 1 Ma. Yu. gattāni pubbāpayamāno .  2 Yu. ito paraṃ nāgo vata bho nāgoti
@dissanti.
Kāyupapannaṃ   jano  disvā  evamāha  nāgo  vata  bho  nāgoti  hatthimpi
kho  udāyi  mahantaṃ  brahantaṃ  kāyupapannaṃ  jano  disvā  evamāha  nāgo
vata   bho   nāgoti  .  assampi  kho  udāyi  mahantaṃ  brahantaṃ  goṇampi
kho   udāyi   mahantaṃ   brahantaṃ   uragampi  kho  udāyi  mahantaṃ  brahantaṃ
rukkhampi   kho   udāyi   mahantaṃ  brahantaṃ  manussampi  kho  udāyi  mahantaṃ
brahantaṃ   kāyupapannaṃ  jano  disvā  evamāha  nāgo  vata  bho  nāgoti
apicudāyi  yo  sadevake  loke  samārake  sabrahmake sassamaṇabrāhmaṇiyā
pajāya  sadevamanussāya  āguṃ  na  karoti  kāyena  vācāya  manasā  tamahaṃ
nāgoti brūmīti.
     {314.3}   Acchariyaṃ   bhante   abbhutaṃ  bhante  yāva  subhāsitañcidaṃ
bhante   bhagavatā  apicudāyi  yo  sadevake  loke  samārake  sabrahmake
sassamaṇabrāhmaṇiyā   pajāya   sadevamanussāya   āguṃ  na  karoti  kāyena
vācāya manasā tamahaṃ nāgoti brūmīti.
     {314.4}  Idañca  panāhaṃ  bhante  bhagavatā  subhāsitaṃ imāhi gāthāhi
anumodāmi
         manussabhūtaṃ sambuddhaṃ            attadantaṃ samāhitaṃ
         iriyamānaṃ brahmapathe           cittassūpasame rataṃ
         yaṃ manussā namassanti          sabbadhammānapāraguṃ
         devāpi taṃ namassanti           iti me arahato sutaṃ.
         Sabbasaññojanātītaṃ          vanā nibbānamāgataṃ 1-
         kāmehi nekkhammarataṃ           muttaṃ selāva kañcanaṃ
         sabbe accarucī nāgo          himavāññe siluccayo 2-
@Footnote: 1 Ma. nibbanamāgataṃ .  2 Ma. Yu. siluccaye.
         Sabbesaṃ nāganāmānaṃ          saccanāmo anuttaro.
         Nāgaṃ vo kittayissāmi         na hi āguṃ karoti so
         soraccaṃ avihiṃsā ca               pādā nāgassa te duve
         tapo ca brahmacariyaṃ              caraṇā nāgassa tyāpare
         saddhāhattho mahānāgo     upekkhāsetadantavā
         sati gīvā siro paññā         vimaṃsā dhammacintanā
         dhammakucchisamātapo             viveko tassa vāladhi
         so jhāyī assāsarato          ajjhattūpasamāhito 1-
         gacchaṃ samāhito nāgo         ṭhito nāgo samāhito
         seyyaṃ 2- samāhito nāgo   nisinno pi samāhito
         sabbattha saṃvuto nāgo        esā nāgassa sampadā.
         Bhuñjati anavajjāni             sāvajjāni na bhuñjati
         ghāsaacchādanaṃ 3- laddhā    sannidhiṃ parivajjaye 4-
         saññojanaṃ anuṃ thūlaṃ             sabbaṃ chetvāna bandhanaṃ
         yena yeneva gacchati               anapekkhova gacchati.
         Yathāpi udake jātaṃ               puṇḍarikaṃ pavaḍḍhati
         na upalimpati toyena           sucigandhaṃ manoramaṃ
         tatheva loke sujāto            buddho loke viharati 5-
         na upalimpati lokena           toyena padumaṃ yathā.
         Mahāggini pajjalito 6-      anāhārūpasammati
@Footnote: 1 Ma. Yu. ajjhattaṃ susamāhito .  2 Yu. sayaṃ .  3 Ma. Yu. ghāsamacchādanaṃ.
@4 Ma. Yu. parivajjayaṃ .  5 Yu. virajjati .  6 Ma. mahāginiva jalito.
@Yu. mahāgini ....
         Saṅkhāresūpasantesu             nibbutoti pavuccati.
         Atthassāyaṃ viññāpanī         upamā viññūhi desitā.
         Viññāyanti 1- mahānāgā  nāgaṃ nāgena desitaṃ.
         Vītarāgo vītadoso             vītamoho anāsavo
         sarīraṃ vijahaṃ nāgo                parinibbissati 2- anāsavoti.



             The Pali Tipitaka in Roman Character Volume 22 page 384-388. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8092              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8092              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=314&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=294              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=314              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2698              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2698              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]