ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

                    Dhammikavaggo pañcamo
     [314]   43   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  atha  kho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   sāvatthiyaṃ  piṇḍāya  pāvisi  sāvatthiyaṃ  piṇḍāya  caritvā
pacchābhattaṃ    piṇḍapātapaṭikkanto    āyasmantaṃ    ānandaṃ    āmantesi
@Footnote: 1 Po. yasmā. Ma. Yu. yasmāhaṃ .  2 Po. Yu. kiñci.

--------------------------------------------------------------------------------------------- page385.

Āyāmānanda yena pubbārāmo migāramātupāsādo tenupasaṅkamissāma divā vihārāyāti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātupāsādo tenupasaṅkami atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi āyāmānanda yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcitunti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbasadisāni kurumāno 1-. {314.1} Tena kho pana samayena rañño pasenadissa kosalassa seto nāma nāgo mahāturiyatāḷitavāditena pubbakoṭṭhakā paccuttarati . Apissu taṃ jano disvā evamāha abhirūpo vata bho rañño nāgo dassanīyo vata bho rañño nāgo pāsādiko vata bho rañño nāgo kāyupapanno vata bho rañño nāgoti 2-. {314.2} Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca hatthimeva nu kho bhante mahantaṃ brahantaṃ kāyupapannaṃ jano disvā evamāha nāgo vata bho nāgoti udāhu aññampi kañci mahantaṃ brahantaṃ @Footnote: 1 Ma. Yu. gattāni pubbāpayamāno . 2 Yu. ito paraṃ nāgo vata bho nāgoti @dissanti.

--------------------------------------------------------------------------------------------- page386.

Kāyupapannaṃ jano disvā evamāha nāgo vata bho nāgoti hatthimpi kho udāyi mahantaṃ brahantaṃ kāyupapannaṃ jano disvā evamāha nāgo vata bho nāgoti . assampi kho udāyi mahantaṃ brahantaṃ goṇampi kho udāyi mahantaṃ brahantaṃ uragampi kho udāyi mahantaṃ brahantaṃ rukkhampi kho udāyi mahantaṃ brahantaṃ manussampi kho udāyi mahantaṃ brahantaṃ kāyupapannaṃ jano disvā evamāha nāgo vata bho nāgoti apicudāyi yo sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya āguṃ na karoti kāyena vācāya manasā tamahaṃ nāgoti brūmīti. {314.3} Acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā apicudāyi yo sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya āguṃ na karoti kāyena vācāya manasā tamahaṃ nāgoti brūmīti. {314.4} Idañca panāhaṃ bhante bhagavatā subhāsitaṃ imāhi gāthāhi anumodāmi manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ iriyamānaṃ brahmapathe cittassūpasame rataṃ yaṃ manussā namassanti sabbadhammānapāraguṃ devāpi taṃ namassanti iti me arahato sutaṃ. Sabbasaññojanātītaṃ vanā nibbānamāgataṃ 1- kāmehi nekkhammarataṃ muttaṃ selāva kañcanaṃ sabbe accarucī nāgo himavāññe siluccayo 2- @Footnote: 1 Ma. nibbanamāgataṃ . 2 Ma. Yu. siluccaye.

--------------------------------------------------------------------------------------------- page387.

Sabbesaṃ nāganāmānaṃ saccanāmo anuttaro. Nāgaṃ vo kittayissāmi na hi āguṃ karoti so soraccaṃ avihiṃsā ca pādā nāgassa te duve tapo ca brahmacariyaṃ caraṇā nāgassa tyāpare saddhāhattho mahānāgo upekkhāsetadantavā sati gīvā siro paññā vimaṃsā dhammacintanā dhammakucchisamātapo viveko tassa vāladhi so jhāyī assāsarato ajjhattūpasamāhito 1- gacchaṃ samāhito nāgo ṭhito nāgo samāhito seyyaṃ 2- samāhito nāgo nisinno pi samāhito sabbattha saṃvuto nāgo esā nāgassa sampadā. Bhuñjati anavajjāni sāvajjāni na bhuñjati ghāsaacchādanaṃ 3- laddhā sannidhiṃ parivajjaye 4- saññojanaṃ anuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ yena yeneva gacchati anapekkhova gacchati. Yathāpi udake jātaṃ puṇḍarikaṃ pavaḍḍhati na upalimpati toyena sucigandhaṃ manoramaṃ tatheva loke sujāto buddho loke viharati 5- na upalimpati lokena toyena padumaṃ yathā. Mahāggini pajjalito 6- anāhārūpasammati @Footnote: 1 Ma. Yu. ajjhattaṃ susamāhito . 2 Yu. sayaṃ . 3 Ma. Yu. ghāsamacchādanaṃ. @4 Ma. Yu. parivajjayaṃ . 5 Yu. virajjati . 6 Ma. mahāginiva jalito. @Yu. mahāgini ....

--------------------------------------------------------------------------------------------- page388.

Saṅkhāresūpasantesu nibbutoti pavuccati. Atthassāyaṃ viññāpanī upamā viññūhi desitā. Viññāyanti 1- mahānāgā nāgaṃ nāgena desitaṃ. Vītarāgo vītadoso vītamoho anāsavo sarīraṃ vijahaṃ nāgo parinibbissati 2- anāsavoti.


             The Pali Tipitaka in Roman Character Volume 22 page 384-388. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8092&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8092&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=314&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=294              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=314              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2698              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2698              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]