ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [316]  45  Daḷiddiyaṃ  1- bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti evaṃ
bhante  .  yampi  bhikkhave  daḷiddo  2- assako anaddhiko 3- iṇaṃ ādiyati
iṇādānampi   bhikkhave   dukkhaṃ   lokasmiṃ  kāmabhoginoti  evaṃ  bhante .
Yampi   bhikkhave   daḷiddo   assako   anaddhiko   iṇaṃ  ādiyitvā  vaḍḍhiṃ
paṭissuṇāti   vaḍḍhipi   bhikkhave   dukkhā   lokasmiṃ   kāmabhoginoti   evaṃ
bhante  .  yampi  bhikkhave  daḷiddo  assako  anaddhiko  vaḍḍhiṃ paṭissuṇitvā
kālābhataṃ   vaḍḍhiṃ   na   deti  codentipi  naṃ  codanāpi  bhikkhave  dukkhā
lokasmiṃ   kāmabhoginoti   evaṃ   bhante   .   yampi   bhikkhave  daḷiddo
assako   anaddhiko   codiyamāno   na  deti  anucarantipi  naṃ  anucariyāpi
bhikkhave  dukkhā  lokasmiṃ  kāmabhoginoti  evaṃ  bhante  .  yampi  bhikkhave
daḷiddo   assako   anaddhiko   anucariyamāno   na   deti  bandhantipi  naṃ
bandhanampi bhikkhave dukkhaṃ lokasmiṃ kāmabhoginoti evaṃ bhante.
     {316.1}  Iti  kho  bhikkhave  daḷiddiyampi dukkhaṃ lokasmiṃ kāmabhogino
iṇādānampi   dukkhaṃ   lokasmiṃ   kāmabhogino   vaḍḍhipi   dukkhā   lokasmiṃ
kāmabhogino   codanāpi  dukkhā  lokasmiṃ  kāmabhogino  anucariyāpi  dukkhā
lokasmiṃ  kāmabhogino  bandhanampi  dukkhaṃ  lokasmiṃ  kāmabhogino evameva kho
@Footnote: 1 Ma. Yu. dāliddiyaṃ .  2 Ma. Yu. daliddo .  3 Po. Yu. anāḷiko. Ma. anāḷhiko.

--------------------------------------------------------------------------------------------- page394.

Bhikkhave yassa kassaci saddhā natthi kusalesu dhammesu hiri natthi kusalesu dhammesu ottappaṃ natthi kusalesu dhammesu viriyaṃ natthi kusalesu dhammesu paññā natthi kusalesu dhammesu ayaṃ vuccati bhikkhave ariyassa vinaye daḷiddo assako anaddhiko {316.2} sakho so bhikkhave daḷiddo assako anaddhiko saddhāya asati kusalesu dhammesu hiriyā asati kusalesu dhammesu ottappe asati kusalesu dhammesu viriye asati kusalesu dhammesu paññāya asati kusalesu dhammesu kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati idamassa iṇādānamhi vadāmi so tassa kāyaduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati mā maṃ jaññūti icchati mā maṃ jaññūti saṅkappeti mā maṃ jaññūti vācaṃ bhāsati mā maṃ jaññūti kāyena parakkamati so tassa vacīduccaritassa paṭichādanahetu .pe. so tassa manoduccaritassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati mā maṃ jaññūti icchati mā maṃ jaññūti saṅkappeti mā maṃ jaññūti vācaṃ bhāsati mā maṃ jaññūti kāyena parakkamati idamassa vaḍḍhiyā vadāmi {316.3} tamenaṃ pesalā sabrahmacārī evamāhaṃsu ayañca so āyasmā evaṃkārī evaṃsamācāroti idamassa codanāya vadāmi tamenaṃ araññagataṃ vā rukkhamūlagataṃ vā suññāgāragataṃ vā vippaṭisārasahagatā pāpakā akusalavitakkā samudācaranti idamassa

--------------------------------------------------------------------------------------------- page395.

Anucariyāya vadāmi sakho so bhikkhave daḷiddo assako anaddhiko kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā nirayabandhane vā bajjhati tiracchānayonibandhane vā nāhaṃ bhikkhave aññaṃ ekaṃ bandhanaṃ samanupassāmi evaṃdāruṇaṃ evaṃdukkhaṃ 1- evaṃantarāyakaraṃ anuttarassa yogakkhemassa adhigamāya yathayidaṃ bhikkhave nirayabandhanaṃ vā tiracchānayonibandhanaṃ vāti. Daḷiddiyaṃ dukkhaṃ loke iṇādānañca vuccati daḷiddo iṇamādāya bhuñjamāno vihaññati tato anucaranti naṃ bandhanampi nigacchati etañhi bandhanaṃ dukkhaṃ kāmalābhābhijappinaṃ. Tatheva ariyavinaye saddhā yassa na vijjati ahiriko anottappī pāpakammaṃ vinibbayo 2- kāyaduccaritaṃ katvā vacīduccaritāni ca manoduccaritaṃ katvā mā maṃ jaññūti icchati so saṃsappati kāyena vācāya uda cetasā pāpakammaṃ pavaḍḍhento tattha tattha punappunaṃ. So pāpakammo dummedho jānaṃ dukkaṭamattano daḷiddo iṇamādāya bhuñjamāno vihaññati. Tato anucaranti naṃ saṅkappā mānasā dukkhā @Footnote: 1 Ma. Yu. evaṃ kaṭukaṃ . 2 Yu. pāpakammavinicchayo.

--------------------------------------------------------------------------------------------- page396.

Gāme vā yadivā raññe yassa vippaṭisārajā. So pāpakammo dummedho jānaṃ dukkaṭamattano yonimaññataraṃ gantvā niraye vāpi bajjhati etañhi bandhanaṃ dukkhaṃ yamhā dhīro pamuccati. Dhammaladdhehi bhogehi dadaṃ cittaṃ pasādayaṃ ubhayattha kaṭaggāho saddhassa gharamesino diṭṭhadhammahitatthāya samparāya sukhāya ca evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhati. Tatheva ariyavinaye saddhā yassa patiṭṭhitā hirimano ca ottappī paññavā sīlasaṃvuto eso kho ariyavinaye sukhaṃ jīvīti 1- vuccati. Nirāmisaṃ sukhaṃ laddhā upekkhaṃ adhitiṭṭhati pañca nīvaraṇe hitvā niccaṃ āraddhaviriyo jhānāni upasampajja ekodi nipako sato etaṃ 2- ñatvā yathābhūtaṃ sabbasaññojanakkhaye sabbaso anupādāya sammā cittaṃ vimuccati. Tassa sammāvimuttassa ñāṇaṃ ce hoti tādino akuppā me vimuttīti bhavasaññojanakkhaye. Etaṃ kho paramaṃ ñāṇaṃ etaṃ sukhamanuttaraṃ asokaṃ virajaṃ khemaṃ etaṃ āṇaṇyā muttamanti. @Footnote: 1 Ma. Yu. sukhajīvīti . 2 Ma. Yu. evaṃ . 3 Ma. Yu. āṇaṇyamuttamanti.


             The Pali Tipitaka in Roman Character Volume 22 page 393-396. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8273&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8273&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=316&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=296              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=316              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2843              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2843              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]