ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [320]   49   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena āyasmā ca khemo
āyasmā  ca  sumano  sāvatthiyaṃ  viharanti  andhavanasmiṃ . Atha kho āyasmā
ca  khemo  āyasmā  ca  sumano  yena  bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu    ekamantaṃ    nisinno
kho   āyasmā   khemo   bhagavantaṃ   etadavoca  yo  so  bhante  bhikkhu
arahaṃ   khīṇāsavo   vusitavā   katakaraṇīyo   ohitabhāro   anuppattasadattho
parikkhīṇabhavasaññojano    sammadaññā   vimutto   tassa   na   evaṃ   hoti
atthi   me  seyyoti  vā  atthi  me  sadisoti  vā  atthi  me  hīnoti
vāti   .  idamavoca  āyasmā  khemo  .  samanuñño  satthā  ahosi .
Atha   kho   āyasmā   khemo   samanuñño   me  satthāti  uṭṭhāyāsanā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     {320.1}  Atha kho āyasmā sumano acirapakkante āyasmante kheme
bhagavantaṃ  etadavoca  yo so bhante bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo
ohitabhāro     anuppattasadattho     parikkhīṇabhavasaññojano     sammadaññā
vimutto  tassa  na  evaṃ hoti natthi me seyyoti vā natthi me sadisoti vā
natthi   me  hīnoti  vāti  .  idamavoca  āyasmā  sumano  .  samanuñño

--------------------------------------------------------------------------------------------- page402.

Satthā ahosi . atha kho āyasmā sumano samanuñño me satthāti uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . Atha kho bhagavā acirapakkantesu 1- āyasmante ca kheme āyasmante ca sumane bhikkhū āmantesi evaṃ kho bhikkhave kulaputtā aññaṃ byākaronti attho ca vutto attā ca anupanīto atha ca pana idhekacce moghapurisā hasamānakā maññe aññaṃ byākaronti te pacchā vighātaṃ āpajjantīti. Na ussesu na osesu 2- samatthe 3- nopaniyyare khīṇā sañjāti 4- vusitaṃ brahmacariyaṃ caranti saññojanavippamuttāti.


             The Pali Tipitaka in Roman Character Volume 22 page 401-402. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8440&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8440&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=320&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=300              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=320              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2902              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2902              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]